Skip to content

Ram Raksha Stotra in English – Sri Rama Raksha Stotram

Sri Rama Raksha Stotram or Ram Raksha Stotra or Ramraksha StotraPin

Ram Raksha Stotra or Sri Rama Raksha Stotram is a powerful hymn in praise of Lord Ram. It was composed by Sage Budha Kaushika. It is believed that One who recites Rama Raksha Stotram will be protected from all difficulties and fears. It is also believed that regular reciting of Shri Ram Raksha Stotra will cure illness related to eyes. Get Ram Raksha Stotra in English Lyrics Pdf here and chant it with devotion to clear your debts, and to remove all your hurdles in life.

Ram Raksha Stotra in English – Sri Rama Raksha Stotram

asya śrīrāmarakṣāstōtramantrasya budhakauśika r̥ṣiḥ śrīsītārāmacandrō dēvatā anuṣṭup chandaḥ sītā śaktiḥ śrīmad hanumāna kīlakam śrīrāmacandraprītyarthē rāmarakṣāstōtrajapē viniyōgaḥ ||

dhyānam

dhyāyēdājānubāhuṁ dhr̥taśaradhanuṣaṁ baddhapadmāsanasthaṁ
pītaṁ vāsō vasānaṁ navakamaladalaspardhinētraṁ prasannam |
vāmāṅkārūḍhasītāmukhakamalamilallōcanaṁ nīradābhaṁ
nānālaṅkāradīptaṁ dadhatamurujaṭāmaṇḍalaṁ rāmacandram ||

stōtram

caritaṁ raghunāthasya śatakōṭi pravistaram |
ēkaikamakṣaraṁ puṁsāṁ mahāpātakanāśanam || 1 ||

dhyātvā nīlōtpalaśyāmaṁ rāmaṁ rājīvalōcanam |
jānakīlakṣmaṇōpētaṁ jaṭāmakuṭamaṇḍitam || 2 ||

sāsitūṇadhanurbāṇapāṇiṁ naktañcarāntakam |
svalīlayā jagatrātuṁ āvirbhūtaṁ ajaṁ vibhum || 3 ||

rāmarakṣāṁ paṭhētprājñaḥ pāpaghnīṁ sarvakāmadām |
śirō mē rāghavaḥ pātu phālaṁ daśarathātmajaḥ || 4 ||

kausalyēyō dr̥śau pātu viśvāmitrapriyaḥ śrutī |
ghrāṇaṁ pātu makhatrātā mukhaṁ saumitrivatsalaḥ || 5 ||

jihvāṁ vidyānidhiḥ pātu kaṇṭhaṁ bharatavanditaḥ |
skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ || 6 ||

karau sītāpatiḥ pātu hr̥dayaṁ jāmadagnyajit |
madhyaṁ pātu kharadhvaṁsī nābhiṁ jāmbavadāśrayaḥ || 7 ||

sugrīvēśaḥ kaṭiṁ pātu sakthinī hanumatprabhuḥ |
ūrū raghūttamaḥ pātu rakṣaḥkulavināśakr̥t || 8 ||

jānunī sētukr̥tpātu jaṅghē daśamukhāntakaḥ |
pādau vibhīṣaṇaśrīdaḥ pātu rāmō:’khilaṁ vapuḥ || 9 ||

ētāṁ rāmabalōpētāṁ rakṣāṁ yaḥ sukr̥tī paṭhēt |
sa cirāyuḥ sukhī putrī vijayī vinayī bhavēt || 10 ||

pātālabhūtalavyōmacāriṇaśchadmacāriṇaḥ |
na draṣṭumapi śaktāstē rakṣitaṁ rāmanāmabhiḥ || 11 ||

rāmēti rāmabhadrēti rāmacandrēti vā smaran |
narō na lipyatē pāpaiḥ bhuktiṁ muktiṁ ca vindati || 12 ||

jagajjaitraikamantrēṇa rāmanāmnābhirakṣitam |
yaḥ kaṇṭhē dhārayēttasya karasthāḥ sarvasiddhayaḥ || 13 ||

vajrapañjaranāmēdaṁ yō rāmakavacaṁ smarēt |
avyāhatājñaḥ sarvatra labhatē jayamaṅgalam || 14 ||

ādiṣṭavānyathā svapnē rāmarakṣāmimāṁ haraḥ |
tathā likhitavānprātaḥ prabuddhō budhakauśikaḥ || 15 ||

ārāmaḥ kalpavr̥kṣāṇāṁ virāmaḥ sakalāpadām |
abhirāmastrilōkānāṁ rāmaḥ śrīmān sa naḥ prabhuḥ || 16 ||

taruṇau rūpasampannau sukumārau mahābalau |
puṇḍarīka viśālākṣau cīrakr̥ṣṇājināmbarau || 17 ||

phalamūlāśinau dāntau tāpasau brahmacāriṇau |
putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau || 18 ||

śaraṇyau sarvasattvānāṁ śrēṣṭhau sarvadhanuṣmatām |
rakṣaḥ kulanihantārau trāyētāṁ nō raghūttamau || 19 ||

āttasajyadhanuṣāviṣuspr̥śāvakṣayāśuganiṣaṅgasaṅginau |
rakṣaṇāya mama rāmalakṣmaṇāvagrataḥ pathi sadaiva gacchatām || 20 ||

sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā |
naśchanmanōrathō:’smākaṁ rāmaḥ pātu salakṣmaṇaḥ || 21 ||

rāmō dāśarathiḥ śūrō lakṣmaṇānucarō balī |
kākutthsaḥ puruṣaḥ pūrṇaḥ kausalyēyō raghūttamaḥ || 22 ||

vēdāntavēdyō yajñēśaḥ purāṇapuruṣōttamaḥ |
jānakīvallabhaḥ śrīmān apramēya parākramaḥ || 23 ||

ityētāni japannityaṁ madbhaktaḥ śraddhayānvitaḥ |
aśvamēdhādhikaṁ puṇyaṁ samprāpnōti na saṁśayaḥ || 24 ||

rāmaṁ durvādalaśyāmaṁ padmākṣaṁ pītavāsasam |
stuvanti nāmabhirdivyaiḥ na tē saṁsāriṇō naraḥ || 25 ||

rāmaṁ lakṣmaṇapūrvajaṁ raghuvaraṁ sītāpatiṁ sundaram
kākutsthaṁ karuṇārṇavaṁ guṇanidhiṁ viprapriyaṁ dhārmikam |
rājēndraṁ satyasandhaṁ daśarathatanayaṁ śyāmalaṁ śāntamūrtim
vandē lōkābhirāmaṁ raghukulatilakaṁ rāghavaṁ rāvaṇārim || 26 ||

rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ || 27 ||

śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma |
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṁ bhava rāma rāma || 28 ||

śrīrāmacandracaraṇau manasā smarāmi
śrīrāmacandracaraṇau vacasā gr̥ṇāmi |
śrīrāmacandracaraṇau śirasā namāmi
śrīrāmacandracaraṇau śaraṇaṁ prapadyē || 29 ||

mātā rāmō matpitā rāmacandraḥ
svāmī rāmō matsakhā rāmacandraḥ |
sarvasvaṁ mē rāmacandrō dayāluḥ
nānyaṁ jānē daivam jānē na jānē || 30 ||

dakṣiṇē lakṣmaṇō yasya vāmē tu janakātmajā |
puratō mārutiryasya taṁ vandē raghunandanam || 31 ||

lōkābhirāmaṁ raṇaraṅgadhīraṁ
rājīvanētraṁ raghuvaṁśanātham |
kāruṇyarūpaṁ karuṇākaraṁ taṁ
śrīrāmacandraṁ śaraṇaṁ prapadyē || 32 ||

manōjavaṁ mārutatulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadyē || 33 ||

kūjantaṁ rāma rāmēti madhuraṁ madhurākṣaram |
āruhya kavitāśākhāṁ vandē vālmīkikōkilam || 34 ||

āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham || 35 ||

bharjanaṁ bhavabījānāmārjanaṁ sukhasampadām |
tarjanaṁ yamadūtānāṁ rāma rāmēti garjanam || 36 ||

rāmō rājamaṇiḥ sadā vijayatē rāmaṁ ramēśaṁ bhajē
rāmēṇābhihatā niśācaracamū rāmāya tasmai namaḥ |
rāmānnāsti parāyaṇaṁ parataraṁ rāmasya dāsōsmyahaṁ
rāmē cittalayaḥ sadā bhavatu mē bhō rāma māmuddhara || 37 ||

śrī rāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāmanāma varānanē || 38 ||

iti śrī rāma rakṣā stōtram sampoornam|

Leave a Reply

Your email address will not be published. Required fields are marked *