Skip to content

Chandrasekhara Ashtakam in English

Chandrasekhara Ashtakam or chandrasekharashtakamPin

Chandrasekhara Ashtakam is a powerful hymn consisting of 8 stanzas revering Lord Shiva. Chandasekhara literally means One who adorns his crown with the Moon (Chandra – Moon, Sekhara – Crown). Chandrasekharashtakam was written by Markandeya, who is a great devotee of Lord Shiva. Get Chandrasekhara Ashtakam in English lyrics here and chant it with devotion to get the grace of Lord Shiva.

Chandrasekhara Ashtakam in English 

chandraśēkhara chandraśēkhara chandraśēkhara pāhimām |
chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ‖

ratnasānu śarāsanaṃ rajatādri śṛṅga nikētanaṃ
śiñjinīkṛta pannagēśvara machyutānala sāyakam |
kṣipradagda puratrayaṃ tridaśālayai rabhivanditaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 1 ‖

mattavāraṇa mukhyacharma kṛtōttarīya manōharaṃ
paṅkajāsana padmalōchana pūjitāṅghri sarōruhaṃ |
dēva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 2 ‖

kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛṣavāhanaṃ
nāradādi munīśvara stutavaibhavaṃ bhuvanēśvaraṃ |
andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 3 ‖

pañchapādapa puṣpagandha padāmbuja dvayaśōbhitaṃ
phālalōchana jātapāvaka dagdha manmadha vigrahaṃ |
bhasmadigda kaḻēbaraṃ bhavanāśanaṃ bhava mavyayaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 4 ‖

yakṣa rājasakhaṃ bhagākṣa haraṃ bhujaṅga vibhūṣaṇam
śailarāja sutā pariṣkṛta chāruvāma kaḻēbaram |
kṣēḻa nīlagaḻaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 5 ‖

bhēṣajaṃ bhavarōgiṇā makhilāpadā mapahāriṇaṃ
dakṣayajJṇa vināśanaṃ triguṇātmakaṃ trivilōchanaṃ |
bhukti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 6 ‖

viśvasṛṣṭi vidhāyakaṃ punarēvapālana tatparaṃ
saṃharaṃ tamapi prapañcha maśēṣalōka nivāsinaṃ |
krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ
chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ‖ 7 ‖

bhaktavatsala marchitaṃ nidhimakṣayaṃ haridambaraṃ
sarvabhūta patiṃ parātpara mapramēya manuttamaṃ |
sōmavārina bhōhutāśana sōma pādyakhilākṛtiṃ
chandraśēkhara ēva tasya dadāti mukti mayatnataḥ ‖ 8 ‖

Ithi Sri Chandrasekhara Ashtakam ||

Leave a Reply

Your email address will not be published. Required fields are marked *