Skip to content

Navagraha Mangalashtakam in English – navagraha maṅgalāṣṭakaṁ

Navagraha Mangalashtakam or Navagraha Mangala SlokaPin

Navagraha Mangalashtakam is an 8-stanza stotram for worshipping the Navagrahas or the 9 Planets. Get Sri Navagraha Mangalashtakam in English Lyrics Pdf here and chant it with devotion for the grace of the Navagrahas.

Navagraha Mangalashtakam in English – navagraha maṅgalāṣṭakaṁ 

bhāsvān kāśyapagōtrajō:’ruṇaruciryassiṁhapō:’rkassami-
tṣaṭtristhō:’daśaśōbhanō guruśaśī bhaumāssumitrāssadā,
śukrō mandaripuḥ kaliṅgajanapaścāgnīśvarau dēvatē
madhyēvartulapūrvadigdinakaraḥ kuryātsadā maṅgalam || 1 ||

candraḥ karkaṭakaprabhussitanibhaścātrēyagōtrōdbhava-
ścātrēyaścaturaśravāruṇamukhaścāpē umādhīśvaraḥ,
ṣaṭsaptāgni daśaikaśōbhanaphalō nōrirbudhārkaupriyau
svāmī yāmunajaśca parṇasamidhaḥ kuryātsadā maṅgalam || 2 ||

bhaumō dakṣiṇadiktrikōṇayamadigvindhyēśvaraḥ khādiraḥ
svāmī vr̥ścikamēṣayōssu guruścārkaśśaśī sauhr̥daḥ,
jñō:’riṣṣaṭtriphalapradaśca vasudhāskandau kramāddēvatē
bhāradvājakulōdvahō:’ruṇaruciḥ kuryātsadā maṅgalam || 3 ||

saumyaḥ pīta udaṅmukhassamidapāmārgō trigōtrōdbhavō
bāṇēśānadiśassuhr̥dravisutaśśēṣāssamāśśītagōḥ,
kanyāyugmapatirdaśāṣṭacaturaṣṣaṇṇētragaśśōbhanō
viṣṇurdēvyadhidēvatē magadhapaḥ kuryātsadā maṅgalam || 4 ||

jīvaścāṅgiragōtrajōttaramukhō dīrghōttarāśāsthitaḥ
pītō:’śvatthasamiccasindhujanitaścāpō:’tha mīnādhipaḥ,
sūryēndukṣitijāḥ priyā budhasitau śatrū samāścāparē
sapta dvē nava pañcamē śubhakaraḥ kuryātsadā maṅgalam || 5 ||

śukrōbhārgavagōtrajassitaruciḥ pūrvāmukhaḥ pūrvadik
pāñcālastha vr̥ṣastulādhipamahārāṣṭrādhipaudumbaraḥ,
indrāṇīmaghavābudhaśca ravijō mitrōrka candrāvarī
ṣaṣṭhatrirdaśavarjitēbhr̥gusutaḥ kuryātsadā maṅgalam || 6 ||

mandaḥ kr̥ṣṇanibhaḥ sapaścimamukhaḥ saurāṣṭrapaḥ kāśyapa-
ssvāmī nakrasukumbhayōrbudhasitau mitrau kujēndūdviṣau,
sthānampaścimadikprajāpatiyamau dēvau dhanuṣyāsanau-
ṣṣaṭtristhaśśubhakr̥cchamīravisutaḥ kuryātsadā maṅgalam || 7 ||

rāhussiṁhaladēśapō nir̥r̥tiḥ kr̥ṣṇāṅgaśūrpāsanaḥ
yaḥpaiṭhīnasagōtrasambhavasamiddūrvāmukhō dakṣiṇaḥ,
yassarpaḥ paśudaivatō:’khilagatassvāmyādviśēṣaprada
ṣaṭtristhaśśubhakr̥cca siṁhakasutaḥ kuryātsadā maṅgalam || 8 ||

kēturjaiminigōtrajaḥ kuśasamidvāyavyakōṇēsthitaḥ
citrāṅkadhvajalāñchanōhibhagavānyō dakṣiṇāśāmukhaḥ,
brahmācaivatu citraguptapatimānprītyādhidēvassadā-
ṣaṭtristhaśubha kr̥cca barbarapatiḥ kuryātsadā maṅgalam || 9 ||

iti navagraha maṅgalāṣṭakaṁ |

Leave a Reply

Your email address will not be published. Required fields are marked *