Skip to content

Mrutyunjaya Manasika Puja Stotram in English

Mrutyunjaya Manasika Puja Stotram or Mrityunjaya Manasika Pooja StotraPin

Mrutyunjaya Manasika Puja Stotram is a powerful hymn of Lord Shiva. Get Sri Mrutyunjaya Manasika Puja Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Shiva.

Mrutyunjaya Manasika Puja Stotram in English 

kailāsē kamanīyaratnakhacitē kalpadrumūlē sthitaṁ
karpūrasphaṭikēndusundaratanuṁ kātyāyanīsēvitam |
gaṅgātuṅgataraṅgarañjitajaṭābhāraṁ kr̥pāsāgaraṁ
kaṇṭhālaṅkr̥taśēṣabhūṣaṇamamuṁ mr̥tyuñjayaṁ bhāvayē || 1 ||

āgatya mr̥tyuñjaya candramaulē
vyāghrājinālaṅkr̥ta śūlapāṇē |
svabhaktasaṁrakṣaṇakāmadhēnō
prasīda viśvēśvara pārvatīśa || 2 ||

bhāsvanmauktikatōraṇē marakatastambhāyutālaṅkr̥tē
saudhē dhūpasuvāsitē maṇimayē māṇikyadīpāñcitē |
brahmēndrāmarayōgipuṅgavagaṇairyuktē ca kalpadrumaiḥ
śrīmr̥tyuñjaya susthirō bhava vibhō māṇikyasiṁhāsanē || 3 ||

mandāramallīkaravīramādhavī-
-punnāganīlōtpalacampakānvitaiḥ |
karpūrapāṭīrasuvāsitairjalai-
-rādhatsva mr̥tyuñjaya pādyamuttamam || 4 ||

sugandhapuṣpaprakaraiḥ suvāsitai-
-rviyannadīśītalavāribhiḥ śubhaiḥ |
trilōkanāthārtiharārghyamādarā-
-dgr̥hāṇa mr̥tyuñjaya sarvavandita || 5 ||

himāmbuvāsitaistōyaiḥ śītalairatipāvanaiḥ |
mr̥tyuñjaya mahādēva śuddhācamanamācara || 6 ||

guḍadadhisahitaṁ madhuprakīrṇaṁ
sughr̥tasamanvitadhēnudugdhayuktam |
śubhakara madhuparkamāhara tvaṁ
trinayana mr̥tyuhara trilōkavandya || 7 ||

pañcāstra śānta pañcāsya pañcapātakasaṁhara |
pañcāmr̥tasnānamidaṁ kuru mr̥tyuñjaya prabhō || 8 ||

jagattrayīkhyāta samastatīrtha-
-samāhr̥taiḥ kalmaṣahāribhiśca |
snānaṁ sutōyaiḥ samudācara tvaṁ
mr̥tyuñjayānantaguṇābhirāma || 9 ||

ānītēnātiśubhrēṇa kauśēyēnāmaradrumāt |
mārjayāmi jaṭābhāraṁ śiva mr̥tyuñjaya prabhō || 10 ||

nānāhēmavicitrāṇi cīracīnāmbarāṇi ca |
vividhāni ca divyāni mr̥tyuñjaya sudhāraya || 11 ||

viśuddhamuktāphalajālaramyaṁ
manōharaṁ kāñcanahēmasūtram |
yajñōpavītaṁ paramaṁ pavitra-
-mādhatsva mr̥tyuñjaya bhaktigamya || 12 ||

śrīgandhaṁ ghanasārakuṅkumayutaṁ kastūrikāpūritaṁ
kālēyēna himāmbunā viracitaṁ mandārasaṁvāsitam |
divyaṁ dēvamanōharaṁ maṇimayē pātrē samārōpitaṁ
sarvāṅgēṣu vilēpayāmi satataṁ mr̥tyuñjaya śrīvibhō || 13 ||

akṣatairdhavalairdivyaiḥ samyaktilasamanvitaiḥ |
mr̥tyuñjaya mahādēva pūjayāmi vr̥ṣadhvaja || 14 ||

campakapaṅkajakuravakakundaiḥ karavīramallikākusumaiḥ |
vistāraya nijamakuṭaṁ mr̥tyuñjaya puṇḍarīkanayanāpta || 15 ||

māṇikyapādukādvandvē maunihr̥tpadmamandirē |
pādau satpadmasadr̥śau mr̥tyuñjaya nivēśaya || 16 ||

māṇikyakēyūrakirīṭahāraiḥ
kāñcīmaṇisthāpitakuṇḍalaiśca |
mañjīramukhyābharaṇairmanōjñai-
-raṅgāni mr̥tyuñjaya bhūṣayāmi || 17 ||

gajavadanaskandadhr̥tē-
-nātisvacchēna cāmarayugēna |
galadalakānanapadmaṁ
mr̥tyuñjaya bhāvayāmi hr̥tpadmē || 18 ||

muktātapatraṁ śaśikōṭiśubhraṁ
śubhapradaṁ kāñcanadaṇḍayuktam |
māṇikyasaṁsthāpitahēmakumbhaṁ
surēśa mr̥tyuñjaya tē:’rpayāmi || 19 ||

maṇimukurē niṣpaṭalē
trijagadgāḍhāndhakārasaptāśvē |
kandarpakōṭisadr̥śaṁ
mr̥tyuñjaya paśya vadanamātmīyam || 20 ||

karpūracūrṇaṁ kapilājyapūtaṁ
dāsyāmi kālēyasamānvitaiśca |
samudbhavaṁ pāvanagandhadhūpitaṁ
mr̥tyuñjayāṅgaṁ parikalpayāmi || 21 ||

vartitrayōpētamakhaṇḍadīptyā
tamōharaṁ bāhyamathāntaraṁ ca |
sājyaṁ samastāmaravargahr̥dyaṁ
surēśa mr̥tyuñjaya vaṁśadīpam || 22 ||

rājānnaṁ madhurānvitaṁ ca mr̥dulaṁ māṇikyapātrē sthitaṁ
hiṅgūjīrakasanmarīcimilitaiḥ śākairanēkaiḥ śubhaiḥ |
śākaṁ samyagapūpasūpasahitaṁ sadyōghr̥tēnāplutaṁ
śrīmr̥tyuñjaya pārvatīpriya vibhō sāpōśanaṁ bhujyatām || 23 ||

kūśmāṇḍavārtākapaṭōlikānāṁ
phalāni ramyāṇi ca kāravallyā |
supākayuktāni sasaurabhāṇi
śrīkaṇṭha mr̥tyuñjaya bhakṣayēśa || 24 ||

śītalaṁ madhuraṁ svacchaṁ pāvanaṁ vāsitaṁ laghu |
madhyē svīkuru pānīyaṁ śiva mr̥tyuñjaya prabhō || 25 ||

śarkarāmilitaṁ snigdhaṁ dugdhānnaṁ gōghr̥tānvitam |
kadalīphalasaṁmiśraṁ bhujyatāṁ mr̥tyusaṁhara || 26 ||

kēvalamatimādhuryaṁ
dugdhaiḥ snigdhaiśca śarkarāmilitaiḥ |
ēlāmarīcamilitaṁ
mr̥tyuñjaya dēva bhuṅkṣva paramānnam || 27 ||

rambhācūtakapitthakaṇṭhakaphalairdrākṣārasasvāduma-
-tkharjūrairmadhurēkṣukhaṇḍaśakalaiḥ sannārikēlāmbubhiḥ |
karpūrēṇa suvāsitairguḍajalairmādhuryayuktairvibhō
śrīmr̥tyuñjaya pūraya tribhuvanādhāraṁ viśālōdaram || 28 ||

manōjñarambhāvanakhaṇḍakhaṇḍitā-
-nrucipradānsarṣapajīrakāṁśca |
sasaurabhānsaindhavasēvitāṁśca
gr̥hāṇa mr̥tyuñjaya lōkavandya || 29 ||

hiṅgūjīrakasahitaṁ
vimalāmalakaṁ kapitthamatimadhuram |
bisakhaṇḍām̐llavaṇayutā-
-nmr̥tyuñjaya tē:’rpayāmi jagadīśa || 30 ||

ēlāśuṇṭhīsahītaṁ
dadhyannaṁ cāruhēmapātrastham |
amr̥tapratinidhimāḍhyaṁ
mr̥tyuñjaya bhujyatāṁ trilōkēśa || 31 ||

jambīranīrāñcitaśr̥ṅgabēraṁ
manōharānamlaśalāṭukhaṇḍān |
mr̥dūpadaṁśānsahasōpabhuṅkṣva
mr̥tyuñjaya śrīkaruṇāsamudra || 32 ||

nāgararāmaṭhayuktaṁ
sulalitajambīranīrasampūrṇam |
mathitaṁ saindhavasahitaṁ
piba hara mr̥tyuñjaya kratudhvaṁsin || 33 ||

mandārahēmāmbujagandhayuktai-
-rmandākinīnirmalapuṇyatōyaiḥ |
gr̥hāṇa mr̥tyuñjaya pūrṇakāma
śrīmatparāpōśanamabhrakēśa || 34 ||

gaganadhunīvimalajalai-
-rmr̥tyuñjaya padmarāgapātragataiḥ |
mr̥gamadacandanapūrṇaṁ
prakṣālaya cāru hastapadayugmam || 35 ||

puṁnāgamallikākundavāsitairjāhnavījalaiḥ |
mr̥tyuñjaya mahādēva punarācamanaṁ kuru || 36 ||

mauktikacūrṇasamētai-
-rmr̥gamadaghanasāravāsitaiḥ pūgaiḥ |
parṇaiḥ svarṇasamānai-
-rmr̥tyuñjaya tē:’rpayāmi tāmbūlam || 37 ||

nīrājanaṁ nirmaladīptimadbhi-
-rdīpāṅkurairujjvalamucchritaiśca |
ghaṇṭāninādēna samarpayāmi
mr̥tyuñjayāya tripurāntakāya || 38 ||

viriñcimukhyāmarabr̥ndavanditē
sarōjamatsyāṅkitacakracihnitē |
dadāmi mr̥tyuñjaya pādapaṅkajē
phaṇīndrabhūṣē punararghyamīśvara || 39 ||

puṁnāganīlōtpalakundajājī-
-mandāramallīkaravīrapaṅkajaiḥ |
puṣpāñjaliṁ bilvadalaistulasyā
mr̥tyuñjayāṅghrau vinivēśayāmi || 40 ||

padē padē sarvatamōnikr̥ntanaṁ
padē padē sarvaśubhapradāyakam |
pradakṣiṇaṁ bhaktiyutēna cētasā
karōmi mr̥tyuñjaya rakṣa rakṣa mām || 41 ||

namō gaurīśāya sphaṭikadhavalāṅgāya ca namō
namō lōkēśāya stutavibudhalōkāya ca namaḥ |
namaḥ śrīkaṇṭhāya kṣapitapuradaityāya ca namō
namaḥ phālākṣāya smaramadavināśāya ca namaḥ || 42 ||

saṁsārē janitāparōgasahitē tāpatrayākranditē
nityaṁ putrakalatravittavilasatpāśairnibaddhaṁ dr̥ḍham |
garvāndhaṁ bahupāpavargasahitaṁ kāruṇyadr̥ṣṭyā vibhō
śrīmr̥tyuñjaya pārvatīpriya sadā māṁ pāhi sarvēśvara || 43 ||

saudhē ratnamayē navōtpaladalākīrṇē ca talpāntarē
kauśēyēna manōharēṇa dhavalēnācchāditē sarvaśaḥ |
karpūrāñcitadīpadīptimilitē ramyōpadhānadvayē
pārvatyāḥ karapadmalālitapadaṁ mr̥tyuñjayaṁ bhāvayē || 44 ||

catuścatvāriṁśadvilasadupacārairabhimatai-
-rmanaḥ padmē bhaktyā bahirapi ca pūjāṁ śubhakarīm |
karōti pratyūṣē niśi divasamadhyē:’pi ca pumā-
-nprayāti śrīmr̥tyuñjayapadamanēkādbhutapadam || 45 ||

prātarliṅgamumāpatēraharahaḥ sandarśanātsvargadaṁ
madhyāhnē hayamēdhatulyaphaladaṁ sāyantanē mōkṣadam |
bhānōrastamayē pradōṣasamayē pañcākṣarārādhanaṁ
tatkālatrayatulyamiṣṭaphaladaṁ sadyō:’navadyaṁ dr̥ḍham || 46 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī mr̥tyuñjaya mānasika pūjā stōtraṁ sampūrṇam ||

Leave a Reply

Your email address will not be published. Required fields are marked *