Skip to content

Matangi Kavacham in English or Sumukhi kavacham

Matangi Kavacham or Sumukhi KavachamPin

Matangi Kavacham is the Armor of Matangi Devi, who is one of the Dasamahavidyas and is the tantric form of Goddess Saraswathi. It is also called Sumukhi Kavacham. It appears in the Rudrayamala Tantra as a conversation between Lord Shiva and Goddess Parvathi. Get Sri Matangi Kavacham in English Pdf Lyrics here and chant it with devotion for the grace of Goddess Matangi Devi.

Matangi Kavacham in English or Sumukhi kavacham 

śrī pārvatyuvāca

dēvadēva mahādēva sr̥ṣṭisaṁhārakāraka |
mātaṅgyāḥ kavacaṁ brūhi yadi snēhō:’sti tē mayi || 1 ||

śiva uvāca

atyantagōpanaṁ guhyaṁ kavacaṁ sarvakāmadam |
tava prītyā mayā:’:’khyātaṁ nānyēṣu kathyatē śubhē || 2 ||

śapathaṁ kuru mē dēvi yadi kiñcitprakāśasē |
anayā sadr̥śī vidyā na bhūtā na bhaviṣyati || 3 ||

dhyānam

śavāsanāṁ raktavastrāṁ yuvatīṁ sarvasiddhidām |
ēvaṁ dhyātvā mahādēvīṁ paṭhētkavacamuttamam || 4 ||

kavacam

ucchiṣṭaṁ rakṣatu śiraḥ śikhāṁ caṇḍālinī tataḥ |
sumukhī kavacaṁ rakṣēddēvī rakṣatu cakṣuṣī || 5 ||

mahāpiśācinī pāyānnāsikāṁ hrīṁ sadā:’vatu |
ṭhaḥ pātu kaṇṭhadēśaṁ mē ṭhaḥ pātu hr̥dayaṁ tathā || 6 ||

ṭhō bhujau bāhumūlē ca sadā rakṣatu caṇḍikā |
aiṁ ca rakṣatu pādau mē sauḥ kukṣiṁ sarvataḥ śivā || 7 ||

aiṁ hrīṁ kaṭidēśaṁ ca āṁ hrīṁ sandhiṣu sarvadā |
jyēṣṭhamātaṅgyaṅgulirmē aṅgulyagrē namāmi ca || 8 ||

ucchiṣṭacāṇḍāli māṁ pātu trailōkyasya vaśaṅkarī |
śivē svāhā śarīraṁ mē sarvasaubhāgyadāyinī || 9 ||

ucchiṣṭacāṇḍāli mātaṅgi sarvavaśaṅkari namaḥ |
svāhā stanadvayaṁ pātu sarvaśatruvināśinī || 10 ||

atyantagōpanaṁ dēvi dēvairapi sudurlabham |
bhraṣṭēbhyaḥ sādhakēbhyō:’pi draṣṭavyaṁ na kadācana || 11 ||

dattēna siddhihāniḥ syātsarvathā na prakāśyatām |
ucchiṣṭēna baliṁ datvā śanau vā maṅgalē niśi || 12 ||

rajasvalābhagaṁ spr̥ṣṭvā japēnmantraṁ ca sādhakaḥ |
rajasvalāyā vastrēṇa hōmaṁ kuryātsadā sudhīḥ || 13 ||

siddhavidyā itō nāsti niyamō nāsti kaścana |
aṣṭasahasraṁ japēnmantraṁ daśāṁśaṁ havanādikam || 14 ||

bhūrjapatrē likhitvā ca raktasūtrēṇa vēṣṭayēt |
prāṇapratiṣṭhāmantrēṇa jīvanyāsaṁ samācarēt || 15 ||

svarṇamadhyē tu saṁsthāpya dhārayēddakṣiṇē karē |
sarvasiddhirbhavēttasya acirātputravānbhavēt || 16 ||

strībhirvāmakarē dhāryaṁ bahuputrā bhavēttadā |
vandyā vā kākavandyā vā mr̥tavatsā ca sāṅganā || 17 ||

jīvadvatsā bhavētsāpi samr̥ddhirbhavati dhruvam |
śaktipūjāṁ sadā kuryācchivābaliṁ pradāpayēt || 18 ||

idaṁ kavacamajñātvā mātaṅgī yō japētsadā |
tasya siddhirna bhavati puraścaraṇalakṣataḥ || 19 ||

iti śrīrudrayāmalē tantrē mātaṅgī sumukhī kavacaṁ samāptam ||

Leave a Reply

Your email address will not be published. Required fields are marked *