Skip to content

Matangi Hrudayam in English – śrī mātaṅgī hr̥dayaṁ

Matangi Hrudayam or Matangi Hrudaya Stotram or Matangi HridayPin

Matangi Hrudayam is a devotional Stotra of Goddess Matangi Devi. Get Sri Matangi Hrudayam in English Pdf Lyrics here and chant it with devotion for the grace of Goddess Matangi or Raja Shyamala Devi.

Matangi Hrudayam in English – śrī mātaṅgī hr̥dayaṁ 

ēkadā kautukāviṣṭā bhairavaṁ bhūtasēvitam |
bhairavī paripapraccha sarvabhūtahitē ratā || 1 ||

śrī bhairavyuvāca |

bhagavansarvadharmajña bhūtavātsalyabhāvana |
ahaṁ tu vēttumicchāmi sarvabhūtōpakāram || 2 ||

kēna mantrēṇa japtēna stōtrēṇa paṭhitēna ca |
sarvathā śrēyasāṁ prāptirbhūtānāṁ bhūtimicchatām || 3 ||

śrī bhairava uvāca |

śr̥ṇu dēvi tava snēhātprāyō gōpyamapi priyē |
kathayiṣyāmi tatsarvaṁ sukhasampatkaraṁ śubham || 4 ||

paṭhatāṁ śr̥ṇvatāṁ nityaṁ sarvasampattidāyakam |
vidyaiśvaryasukhāvyāptimaṅgalapradamuttamam || 5 ||

mātaṅgyā hr̥dayaṁ stōtraṁ duḥkhadāridryabhañjanam |
maṅgalaṁ maṅgalānāṁ ca asti sarvasukhapradam || 6 ||

ōṁ asya śrīmātaṅgīhr̥dayastōtramantrasya dakṣiṇāmūrtirr̥ṣiḥ –
virāṭ chandaḥ – śrī mātaṅgī dēvatā – hrīṁ bījaṁ – klīṁ śaktiḥ – hrūṁ kīlakaṁ |
sarvavāñchitārthasiddhyarthē japē viniyōgaḥ ||

ṛṣyādinyāsaḥ |

dakṣiṇāmūrtiṛṣaye namaḥ śirasi |
virāṭchandase namaḥ mukhe |
mātaṅgīdevatāyai namaḥ hṛdi |
hrīṃ bījāya namaḥ guhye |
hūṃ śaktaye namaḥ pādayoḥ |
klīṃ kīlakāya namaḥ nābhau |
viniyogāya namaḥ sarvāṅge |

iti ṛṣyādinyāsaḥ

karanyāsaḥ |

ōṁ hrīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ hrūṁ madhyamābhyāṁ namaḥ |
ōṁ hrīṁ anāmikābhyāṁ namaḥ |
ōṁ klīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ hrūṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |

ōṁ hrīṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ hrūṁ śikhāyai vaṣaṭ |
ōṁ hrīṁ nētratrayāya vauṣaṭ |
ōṁ klīṁ kavacāya hum |
ōṁ hrūṁ astrāya phaṭ |

dhyānam ||

śyāmāṁ śubhrāṁ suphālāṁ trikamalanayanāṁ ratnasiṁhāsanasthāṁ
bhaktābhīṣṭapradātrīṁ suranīkarakarāsēvyakañjāṅghriyugmām |
nīlāmbhōjātakāntiṁ niśicaranikarāraṇyadāvāgnirūpāṁ
mātaṅgīmāvahantīmabhimataphaladāṁ mōdinīṁ cintayāmi || 7 ||

namastē mātaṅgyai mr̥dumuditatanvai tanumatāṁ
paraśrēyōdāyai kamalacaraṇadhyānamanasāṁ |
sadā saṁsēvyāyai sadasi vibudhairdivyadhiṣaṇaiḥ
dayārdrāyai dēvyai duritadalanōddaṇḍa manasē || 8 ||

paraṁ mātastē yō japati manumēvōgrahr̥dayaḥ
kavitvaṁ kalpānāṁ kalayati sukalpaḥ pratipadam |
api prāyō ramyā:’mr̥tamayapadā tasya lalitā
naṭī cādyā vāṇī naṭana rasanāyāṁ ca phalitā || 9 ||

tava dhyāyantō yē vapuranujapanti pravalitaṁ
sadā mantraṁ mātarnahi bhavati tēṣāṁ paribhavaḥ |
kadambānāṁ mālyairapi śirasi yuñjanti yadi yē
bhavanti prāyastē yuvatijanayūthasvavaśagāḥ || 10 ||

sarōjaiḥ sāhasraiḥ sarasijapadadvandvamapi yē
sahasraṁ nāmōktvā tadapi ca tavāṅgē manumitaṁ |
pr̥thaṅnāmnā tēnāyutakalitamarcanti prasr̥tē
sadā dēvavrātapraṇamitapadāmbhōjayugalāḥ || 11 ||

tava prītyairmātardadati balimādāya salilaṁ
samatsyaṁ māṁsaṁ vā surucirasitaṁ rājarucitam |
supuṇyāyai svāntastava caraṇaprēmaikarasikāḥ
ahō bhāgyaṁ tēṣāṁ tribhuvanamalaṁ vaśyamakhilam || 12 ||

lasallōlaśrōtrābharaṇakiraṇakrāntilalitaṁ
mitasmērajyōtsnāpratiphalitabhābhirvikaritaṁ |
mukhāmbhōjaṁ mātastava pariluṭhadbhrūmadhukaraṁ
ramā yē dhyāyanti tyajati na hi tēṣāṁ subhavanam || 13 ||

paraḥ śrīmātaṅgyā japati hr̥dayākhyaḥ sumanasām-
ayaṁ sēvyaḥ sudyō:’bhimataphaladaścātilalitaḥ |
narā yē śr̥ṇvanti stavamapi paṭhantīmamanuniśaṁ
na tēṣāṁ duṣprāpyaṁ jagati yadalabhyaṁ diviṣadām || 14 ||

dhanārthī dhanamāpnōti dārārthī sundarīḥ priyāḥ |
sutārthī labhatē putraṁ stavasyāsya prakīrtanāt || 15 ||

vidyārthī labhatē vidyāṁ vividhāṁ vibhavapradāṁ |
jayārthī paṭhanādasya jayaṁ prāpnōti niścitam || 16 ||

naṣṭarājyō labhēdrājyaṁ sarvasampatsamāśritaṁ |
kubērasamasampattiḥ sa bhavēddhr̥dayaṁ paṭhan || 17 ||

kimatra bahunōktēna yadyadicchati mānavaḥ |
mātaṅgīhr̥dayastōtrapaṭhanātsarvamāpnuyāt || 18 ||

iti śrīdakṣiṇāmūrtisaṁhitāyāṁ śrī mātaṅgī hr̥daya stōtraṁ sampūrṇam |

Leave a Reply

Your email address will not be published. Required fields are marked *