Skip to content

Mangala Gowri Stotram in English

Mangala Gowri Stotram or Mangla Gauri Stotra or Mangala Gauri StotramPin

Mangala Gowri Stotram is a devotional prayer to Goddess Mangala Gowri devi, a form of Goddess Lakshmi. It is from the Kasi Khanda of the Skanda Purana. Get Sri Mangala Gowri Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Mangala Gowri Devi.

Mangala Gowri Stotram in English 

dēvi tvadīyacaraṇāmbujarēṇu gaurīṁ
bhālasthalīṁ vahati yaḥ praṇatipravīṇaḥ |
janmāntarē:’pi rajanīkaracārulēkhā
tāṁ gaurayatyatitarāṁ kila tasya puṁsaḥ || 1 ||

śrīmaṅgalē sakalamaṅgalajanmabhūmē
śrīmaṅgalē sakalakalmaṣatūlavahnē |
śrīmaṅgalē sakaladānavadarpahantri
śrīmaṅgalē:’khilamidaṁ paripāhi viśvam || 2 ||

viśvēśvari tvamasi viśvajanasya kartrī
tvaṁ pālayitryasi tathā pralayē:’pi hantrī |
tvannāmakīrtanasamullasadacchapuṇyā
srōtasvinī harati pātakakūlavr̥kṣān || 3 ||

mātarbhavāni bhavatī bhavatīvraduḥkha-
-sambhārahāriṇi śaraṇyamihāsti nānyā |
dhanyāsta ēva bhuvanēṣu ta ēva mānyā
yēṣu sphurēttavaśubhaḥ karuṇākaṭākṣaḥ || 4 ||

yē tvā smaranti satataṁ sahajaprakāśāṁ
kāśīpurīsthitimatīṁ natamōkṣalakṣmīm |
tāṁ saṁsmarētsmaraharō dhr̥taśuddhabuddhī-
-nnirvāṇarakṣaṇavicakṣaṇapātrabhūtān || 5 ||

mātastavāṅghriyugalaṁ vimalaṁ hr̥disthaṁ
yasyāsti tasya bhuvanaṁ sakalaṁ karastham |
yō nāmatēja ēti maṅgalagauri nityaṁ
siddhyaṣṭakaṁ na parimuñcati tasya gēham || 6 ||

tvaṁ dēvi vēdajananī praṇavasvarūpā
gāyatryasi tvamasi vai dvijakāmadhēnuḥ |
tvaṁ vyāhr̥titrayamihā:’khilakarmasiddhyai
svāhāsvadhāsi sumanaḥ pitr̥tr̥ptihētuḥ || 7 ||

gauri tvamēva śaśimaulini vēdhasi tvaṁ
sāvitryasi tvamasi cakriṇi cārulakṣmīḥ |
kāśyāṁ tvamasyamalarūpiṇi mōkṣalakṣmīḥ
tvaṁ mē śaraṇyamiha maṅgalagauri mātaḥ || 8 ||

stutvēti tāṁ smaraharārdhaśarīraśōbhāṁ
śrīmaṅgalāṣṭaka mahāstavanēna bhānuḥ |
dēvīṁ ca dēvamasakr̥tparitaḥ praṇamya
tūṣṇīṁ babhūva savitā śivayōḥ purastāt || 9 ||

iti śrīskāndapurāṇē kāśīkhaṇḍē ravikr̥ta śrī maṅgalagaurī stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *