Skip to content

Maha Mrityunjaya Stotram in English

Maha Mrityunjaya Stotram or Maha Mrityunjay StotraPin

Maha Mrityunjaya Stotram is a powerful hymn of Lord Shiva that can ward of all evils, remove the fear of death and realize all wishes. It was composed by Markandeya, who is the Son of Sage Mrukandu and a well-known great devotee of Lord Shiva. Sage Mrukandu prayed to Lord Shiva for a son. Lord Shiva asked him whether he wanted an intelligent son, who will live only for 16 years, or a foolish son, who will live for one hundred years. The sage chose the former. A son was born to Mrukandu and was named Markandeya. This boy became a very great devotee of Lord Shiva. When Markandeya turned sixteenth, Yama, the lord of death came to take away his soul. However, Markandeya entered the sanctum sanctorum of Lord Shiva and embraced the Linga, and sang the Maha Mrityunjaya Stotram. Due to the power of this stotra, Lord Yama was not able to take away Markandeya’s soul, and Lord Shiva himself came to his rescue. Get Maha Mrityunjaya Stotram in English Lyrics pdf here and chant it with utmost faith and devotion.

Maha Mrityunjaya Stotram in English 

rudraṁ paśupatiṁ sthāṇuṁ nīlakaṇṭhamumāpatim |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 1 ||

nīlakaṇṭhaṁ kālamūrtiṁ kālajñaṁ kālanāśanam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 2 ||

nīlakaṇṭhaṁ virūpākṣaṁ nirmalaṁ nilayapradam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 3 ||

vāmadēvaṁ mahādēvaṁ lōkanāthaṁ jagadgurum |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 4 ||

dēvadēvaṁ jagannāthaṁ dēvēśaṁ vr̥ṣabhadhvajam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 5 ||

gaṅgādharaṁ mahādēvaṁ sarvābharaṇabhūṣitam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 6 ||

tryakṣaṁ caturbhujaṁ śāntaṁ jaṭāmakuṭadhāriṇam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 7 ||

bhasmōddhūlitasarvāṅgaṁ nāgābharaṇabhūṣitam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 8 ||

anantamavyayaṁ śāntaṁ akṣamālādharaṁ haram |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 9 ||

ānandaṁ paramaṁ nityaṁ kaivalyapadadāyinam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 10 ||

ardhanārīśvaraṁ dēvaṁ pārvatīprāṇanāyakam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 11 ||

pralayasthitikartāramādikartāramīśvaram |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 12 ||

vyōmakēśaṁ virūpākṣaṁ candrārdhakr̥taśēkharam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 13 ||

gaṅgādharaṁ śaśidharaṁ śaṅkaraṁ śūlapāṇinam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 14 ||

anāthaḥ paramānandaṁ kaivalyaḥpadagāminam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 15 ||

svargāpavargadātāraṁ sr̥ṣṭisthityantakāraṇam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 16 ||

kalpāyurdēhi mē puṇyaṁ yāvadāyurarōgatām |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 17 ||

śivēśānāṁ mahādēvaṁ vāmadēvaṁ sadāśivam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 18 ||

utpattisthitisaṁhārakartāramīśvaraṁ gurum |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 19 ||

mārkaṇḍēyakr̥taṁ stōtraṁ yaḥ paṭhēcchivasannidhau |
tasya mr̥tyubhayaṁ nāsti nāgnicaurabhayaṁ kvacit || 20 ||

śatāvartaṁ prakartavyaṁ saṅkaṭē kaṣṭanāśanam |
śucirbhūtvā paṭhēt stōtraṁ sarvasiddhipradāyakam || 21 ||

mr̥tyuñjaya mahādēva trāhi māṁ śaraṇāgatam |
janmamr̥tyujarārōgaiḥ pīḍitaṁ karmabandhanaiḥ || 22 ||

tāvakastvadgataḥ prāṇastvaccittō:’haṁ sadā mr̥ḍa |
iti vijñāpya dēvēśaṁ tryambakākhyamanaṁ japēt || 23 ||

namaḥ śivāya sāmbāya harayē paramātmanē |
praṇataklēśanāśāya yōgināṁ patayē namaḥ || 24 ||

Ithi Sri Maha Mrityunjaya Stotram Sampoornam ||

1 thought on “Maha Mrityunjaya Stotram in English”

Leave a Reply

Your email address will not be published. Required fields are marked *