Skip to content

Janaki Jeevana Ashtakam in English

Janaki Jeevana Ashtakam is an eight verse stotram for worshipping Goddess Sita or Janaki Devi, who is the consort of Lord Rama. Get Sri Janaki Jeevana Ashtakam in English Pdf Lyrics here and chant it for the grace of Goddess Sita or Janaki.

Janaki Jeevana Ashtakam in English 

ālōkya yasyātilalāmalīlāṁ
sadbhāgyabhājau pitarau kr̥tārthau |
tamarbhakaṁ darpakadarpacauraṁ
śrījānakījīvanamānatō:’smi || 1 ||

śrutvaiva yō bhūpatimāttavācaṁ
vanaṁ gatastēna na nōditō:’pi |
taṁ līlayāhlādaviṣādaśūnyaṁ
śrījānakījīvanamānatō:’smi || 2 ||

jaṭāyuṣō dīnadaśāṁ vilōkya
priyāviyōgaprabhavaṁ ca śōkam |
yō vai visasmāra tamārdracittaṁ
śrījānakījīvanamānatō:’smi || 3 ||

yō vālinā dhvastabalaṁ sukaṇṭhaṁ
nyayōjayadrājapadē kapīnām |
taṁ svīyasantāpasutaptacittaṁ
śrījānakījīvanamānatō:’smi || 4 ||

yuddhyānanirdhūta viyōgavahni-
-rvidēhabālā vibudhāri vanyām |
prāṇāndadē prāṇamayaṁ prabhuṁ taṁ
śrījānakījīvanamānatō:’smi || 5 ||

yasyātivīryāmbudhivīcirājau
vaṁśyairahō vaiśravaṇō vilīnaḥ |
taṁ vairividhvaṁsanaśīlalīlaṁ
śrījānakījīvanamānatō:’smi || 6 ||

yadrūparākēśamayūkhamālā-
-nurañjitā rājaramāpi rējē |
taṁ rāghavēndraṁ vibudhēndravandyaṁ
śrījānakījīvanamānatō:’smi || 7 ||

ēvaṁ kr̥tā yēna vicitralīlā
māyāmanuṣyēṇa nr̥pacchalēna |
taṁ vai marālaṁ munimānasānāṁ
śrījānakījīvanamānatō:’smi || 8 ||

iti śrī jānakī jīvanāṣṭakam |

Leave a Reply

Your email address will not be published. Required fields are marked *