Skip to content

Jagannatha Panchakam in English – śrī jagannātha pañcakaṁ

Jagannath Panchakam - Lord Jagannatha of PuriPin

Jagannatha Panchakam is a five stanza stotram for worshipping Lord Jagannatha. Get Sri Jagannatha Panchakam in English Pdf Lyrics here and chant it with devotion for the grace of Lord Jagannatha of Puri.

Jagannatha Panchakam in English 

raktāmbhōruhadarpabhañjanamahāsaundaryanētradvayaṁ
muktāhāravilambihēmamukuṭaṁ ratnōjjvalatkuṇḍalam |
varṣāmēghasamānanīlavapuṣaṁ graivēyahārānvitaṁ
pārśvē cakradharaṁ prasannavadanaṁ nīlādrināthaṁ bhajē || 1 ||

phullēndīvaralōcanaṁ navaghanaśyāmābhirāmākr̥tiṁ
viśvēśaṁ kamalāvilāsavilasatpādāravindadvayam |
daityāriṁ sakalēndumaṇḍitamukhaṁ cakrābjahastadvayaṁ
vandē śrīpuruṣōttamaṁ pratidinaṁ lakṣmīnivāsālayam || 2 ||

udyannīradanīlasundaratanuṁ pūrṇēndubimbānanaṁ
rājīvōtpalapatranētrayugalaṁ kāruṇyavārāṁnidhim |
bhaktānāṁ sakalārtināśanakaraṁ cintābdhicintāmaṇiṁ
vandē śrīpuruṣōttamaṁ pratidinaṁ nīlādricūḍāmaṇim || 3 ||

nīlādrau śaṅkhamadhyē śatadalakamalē ratnasiṁhāsanasthaṁ
sarvālaṅkārayuktaṁ navaghanaruciraṁ samyutaṁ cāgrajēna |
bhadrāyā vāmabhāgē rathacaraṇayutaṁ brahmarudrēndravandyaṁ
vēdānāṁ sāramīśaṁ sujanaparivr̥taṁ brahmatātaṁ smarāmi || 4 ||

dōrbhyāṁ śōbhitalāṅgalaṁ samusalaṁ kādambarīcañcalaṁ
ratnāḍhyaṁ varakuṇḍalaṁ bhujabalēnākrāntabhūmaṇḍalam |
vajrābhāmalacārugaṇḍayugalaṁ nāgēndracūḍōjjvalaṁ
saṅgrāmē capalaṁ śaśāṅkadhavalaṁ śrīkāmapālaṁ bhajē || 5 ||

iti śrī jagannātha pañcakaṁ samāptam |

Leave a Reply

Your email address will not be published. Required fields are marked *