Skip to content

Ishavasya Upanishad in English

Ishavasya Upanishad Lyrics or Isha UpanishadPin

Ishavasya Upanishad or Isha Upanishad is regarded as the first among the 108 Upanishads. The word “Isa” means Lord of the Universe, so, Isha Upanishad is an Upanishad of Isa or Ishvara, the Lord of Creation. Get Ishavasya Upanishad in English Pdf Lyrics here and chant it to lead a spiritual and divine centered life.

Ishavasya Upanishad in English 

oṃ pūrṇa̱mada̱: pūrṇa̱mida̱ṃ pūrṇā̱tpūrṇa̱muda̱cyate |
pūrṇa̱sya pūrṇa̱mādā̱ya pūrṇa̱mevāvaśi̱ṣyate ||
oṃ śā̱ntiḥ śā̱ntiḥ śā̱ntiḥ ||

oṃ ī̱śā vā̱sya̍mi̱dagṃ sarva̱ṃ yatkiṃ ca̱ jaga̍tyā̱ṃ jaga̍t |
tena̍ tya̱ktena̍ bhuñjīthā̱ mā gṛ̍dha̱: kasya̍ svi̱ddhanam̎ || 1 ||

ku̱rvanne̱veha karmā̎ṇi jijīvi̱ṣeccha̱tagṃ samā̎: |
e̱vaṃ tvayi̱ nānyathe̱to̎’sti na karma̍ lipyate̱ nare̎ || 2 ||

a̱su̱ryā̱ nāma̱ te lo̱kā a̱ndhena̱ tama̱sāvṛ̍tāḥ |
tāgṃste pretyā̱bhiga̍cchanti̱ ye ke cā̎tma̱hano̱ janā̎: || 3 ||

ane̎ja̱deka̱ṃ mana̍so̱ javī̎yo̱ naina̍dde̱vā ā̎pnuva̱npūrva̱marṣa̍t |
taddhāva̍to̱’nyānatye̎ti̱ tiṣṭha̱ttasmin̎napo mā̎ta̱riśvā̎ dadhāti || 4 ||

tade̎jati̱ tannaija̍ti̱ taddū̱re tadvan̎ti̱ke |
tada̱ntara̍sya̱ sarva̍sya̱ tadu̱ sarva̍syāsya bāhya̱taḥ || 5 ||

yastu sarvā̎ṇi bhū̱tānyā̱tmanye̱vānu̱paśya̍ti |
sa̱rva̱bhū̱teṣu̍ cā̱tmāna̱ṃ tato̱ na vi ju̍gupsate || 6 ||

yasmi̱nsarvā̎ṇi bhū̱tānyā̱tmaivābhū̎dvijāna̱taḥ |
tatra̱ ko moha̱: kaḥ śoka̍ eka̱tvama̍nu̱paśya̍taḥ || 7 ||

sa parya̍gācchu̱krama̍kā̱yamav̎ra̱ṇama̍snāvi̱ragṃ śu̱ddhamapā̎paviddham |
ka̱virma̍nī̱ṣī pa̍ri̱bhūḥ sva̍ya̱ṃbhūryā̎thātathya̱to’rthā̱n vya̍dadhācchāśva̱tībhya̱: samā̎bhyaḥ || 8 ||

a̱ndhaṃ tama̱: pra vi̍śanti̱ ye’vi̍dyāmu̱pāsa̍te |
tato̱ bhūya̍ iva̱ te tamo̱ ya u̍ vi̱dyāyā̎gṃ ra̱tāḥ || 9 ||

a̱nyade̱vāhurvi̱dyayā̱nyadā̎hu̱ravi̍dyayā |
iti̍ śuśruma̱ dhīrā̎ṇā̱ṃ ye na̱stadvi̍cacakṣi̱re || 10 ||

vi̱dyāṃ cāvi̍dyāṃ ca̱ yastadvedo̱bhaya̍gṃ sa̱ha |
avi̍dyayā mṛ̱tyuṃ tī̱rtvā vi̱dyayā̱’mṛta̍maśnute || 11 ||

a̱ndhaṃ tama̱: pravi̍śanti̱ ye’sa̎ṃbhūtimu̱pāsa̍te |
tato̱ bhūya̍ iva̱ te tamo̱ ya u̱ saṃbhū̎tyāgṃ ra̱tāḥ || 12 ||

a̱nyade̱vāhuḥ sa̎ṃbha̱vāda̱nyadā̎hu̱rasa̎ṃbhavāt |
iti̍ śuśruma̱ dhīrā̎ṇā̱ṃ ye na̱stadvi̍cacakṣi̱re || 13 ||

saṃbhū̎tiṃ ca vinā̱śaṃ ca̱ yastadvedo̱bhaya̍gṃ sa̱ha |
vi̱nā̱śena̍ mṛ̱tyuṃ tī̱rtvā saṃbhū̎tyā̱’mṛta̍maśnute || 14 ||

hi̱ra̱ṇmaye̎na̱ pātre̎ṇa sa̱tyasyāpi̍hita̱ṃ mukham̎ |
tattvaṃ pū̎ṣa̱nnapāvṛ̍ṇu sa̱tyadharmā̎ya dṛ̱ṣṭaye̎ || 15 ||

pūṣan̎neka ṛṣe yama sūrya̱ prājā̎patya̱ vyū̎ha ra̱śmīntsamū̎ha̱ tejo̱ yatte̎ rū̱paṃ kalyā̎ṇatama̱ṃ tatte̎ paśyāmi | yo̱’sāva̱sau pu̍ruṣa̱: so̱’hama̍smi || 16 ||

vā̱yurani̍lama̱mṛta̱mathe̱daṃ bhasmā̎nta̱g̱ṃ śarī̎ram |
oṃ 3 krato̱ smara̍ kṛ̱tagṃ sma̍ra̱ krato̱ smara̍ kṛ̱tagṃ sma̍ra || 17 ||

agne̱ naya̍ su̱pathā̎ rā̱ye a̱smānviśvā̎ni deva va̱yunā̎ni vi̱dvān |
yu̱yo̱dhya̱smajju̍hurā̱ṇameno̱ bhūyi̍ṣṭhāṃ te̱ nama̍ uktiṃ vidhema || 18 ||

oṃ pūrṇa̱mada̱: pūrṇa̱mida̱ṃ pūrṇā̱tpūrṇa̱muda̱cyate |
pūrṇa̱sya pūrṇa̱mādā̱ya pūrṇa̱mevāvaśi̱ṣyate ||
oṃ śā̱ntiḥ śā̱ntiḥ śā̱ntiḥ ||

Leave a Reply

Your email address will not be published. Required fields are marked *