Skip to content

Hayagreeva Stotram in English

Hayagreeva Stotram or Hayagriva stotram or Hayagreevar stotramPin

Get Sri Hayagreeva Stotram in English Lyrics pdf here and chant it with devotion for the grace of Lord Hayagriva.

Hayagreeva Stotram in English 

jñānānandamayaṁ dēvaṁ nirmalasphaṭikākr̥tiṁ
ādhāraṁ sarvavidyānāṁ hayagrīvamupāsmahē || 1 ||

svatassiddhaṁ śuddhasphaṭikamaṇibhū bhr̥tpratibhaṭaṁ
sudhāsadhrīcībhirdyutibhiravadātatribhuvanaṁ
anantaistrayyantairanuvihita hēṣāhalahalaṁ
hatāśēṣāvadyaṁ hayavadanamīḍēmahimahaḥ || 2 ||

samāhārassāmnāṁ pratipadamr̥cāṁ dhāma yajuṣāṁ
layaḥ pratyūhānāṁ laharivitatirbōdhajaladhēḥ
kathādarpakṣubhyatkathakakulakōlāhalabhavaṁ
haratvantardhvāntaṁ hayavadanahēṣāhalahalaḥ || 3 ||

prācī sandhyā kācidantarniśāẏāḥ
prajñādr̥ṣṭē rañjanaśrīrapūrvā
vaktrī vēdān bhātu mē vājivaktrā
vāgīśākhyā vāsudēvasya mūrtiḥ || 4 ||

viśuddhavijñānaghanasvarūpaṁ
vijñānaviśrāṇanabaddhadīkṣaṁ
dayānidhiṁ dēhabhr̥tāṁ śaraṇyaṁ
dēvaṁ hayagrīvamahaṁ prapadyē || 5 ||

apauruṣēyairapi vākprapañcaiḥ
adyāpi tē bhūtimadr̥ṣṭapārāṁ
stuvannahaṁ mugdha iti tvayaiva
kāruṇyatō nātha kaṭākṣaṇīyaḥ || 6 ||

dākṣiṇyaramyā giriśasya mūrtiḥ-
dēvī sarōjāsanadharmapatnī
vyāsādayō:’pi vyapadēśyavācaḥ
sphuranti sarvē tava śaktilēśaiḥ || 7 ||

mandō:’bhaviṣyanniyataṁ viriñcaḥ
vācāṁ nidhērvāñchitabhāgadhēyaḥ
daityāpanītān dayayaina bhūyō:’pi
adhyāpayiṣyō nigamānnacēttvam || 8 ||

vitarkaḍōlāṁ vyavadhūya sattvē
br̥haspatiṁ vartayasē yatastvaṁ
tēnaiva dēva tridēśēśvarāṇā
aspr̥ṣṭaḍōlāyitamādhirājyam || 9 ||

agnau samiddhārciṣi saptatantōḥ
ātasthivānmantramayaṁ śarīraṁ
akhaṇḍasārairhaviṣāṁ pradānaiḥ
āpyāyanaṁ vyōmasadāṁ vidhatsē || 10 ||

yanmūla mīdr̥kpratibhātattvaṁ
yā mūlamāmnāyamahādrumāṇāṁ
tattvēna jānanti viśuddhasattvāḥ
tvāmakṣarāmakṣaramātr̥kāṁ tvām || 11 ||

avyākr̥tādvyākr̥tavānasi tvaṁ
nāmāni rūpāṇi ca yāni pūrvaṁ
śaṁsanti tēṣāṁ caramāṁ pratiṣṭhāṁ
vāgīśvara tvāṁ tvadupajñavācaḥ || 12 ||

mugdhēnduniṣyandavilōbhanīyāṁ
mūrtiṁ tavānandasudhāprasūtiṁ
vipaścitaścētasi bhāvayantē
vēlāmudārāmiva dugdha sindhōḥ || 13 ||

manōgataṁ paśyati yassadā tvāṁ
manīṣiṇāṁ mānasarājahaṁsaṁ
svayampurōbhāvavivādabhājaḥ
kiṅkurvatē tasya girō yathārham || 14 ||

api kṣaṇārdhaṁ kalayanti yē tvāṁ
āplāvayantaṁ viśadairmayūkhaiḥ
vācāṁ pravāhairanivāritaistē
mandākinīṁ mandayituṁ kṣamantē || 15 ||

svāminbhavaddyānasudhābhiṣēkāt
vahanti dhanyāḥ pulakānubandaṁ
alakṣitē kvāpi nirūḍha mūlaṁ
aṅgvēṣvi vānandathumaṅkurantam || 16 ||

svāminpratīcā hr̥dayēna dhanyāḥ
tvaddhyānacandrōdayavardhamānaṁ
amāntamānandapayōdhimantaḥ
payōbhi rakṣṇāṁ parivāhayanti || 17 ||

svairānubhāvās tvadadhīnabhāvāḥ
samr̥ddhavīryāstvadanugrahēṇa
vipaścitōnātha taranti māyāṁ
vaihārikīṁ mōhanapiñchikāṁ tē || 18 ||

prāṅnirmitānāṁ tapasāṁ vipākāḥ
pratyagraniśśrēyasasampadō mē
samēdhiṣīraṁ stava pādapadmē
saṅkalpacintāmaṇayaḥ praṇāmāḥ || 19 ||

viluptamūrdhanyalipikramāṇā
surēndracūḍāpadalālitānāṁ
tvadaṅghri rājīvarajaḥkaṇānāṁ
bhūyānprasādō mayi nātha bhūyāt || 20 ||

parisphurannūpuracitrabhānu –
prakāśanirdhūtatamōnuṣaṅgā
padadvayīṁ tē paricinmahē:’ntaḥ
prabōdharājīvavibhātasandhyām || 21 ||

tvatkiṅkarālaṅkaraṇōcitānāṁ
tvayaiva kalpāntarapālitānāṁ
mañjupraṇādaṁ maṇinūpuraṁ tē
mañjūṣikāṁ vēdagirāṁ pratīmaḥ || 22 ||

sañcintayāmi pratibhādaśāsthān
sandhukṣayantaṁ samayapradīpān
vijñānakalpadrumapallavābhaṁ
vyākhyānamudrāmadhuraṁ karaṁ tē || 23 ||

cittē karōmi sphuritākṣamālaṁ
savyētaraṁ nātha karaṁ tvadīyaṁ
jñānāmr̥tōdañcanalampaṭānāṁ
līlāghaṭīyantramivā:’:’śritānām || 24 ||

prabōdhasindhōraruṇaiḥ prakāśaiḥ
pravālasaṅghātamivōdvahantaṁ
vibhāvayē dēva sa pustakaṁ tē
vāmaṁ karaṁ dakṣiṇamāśritānām || 25 ||

tamāṁ sibhittvāviśadairmayūkhaiḥ
samprīṇayantaṁ viduṣaścakōrān
niśāmayē tvāṁ navapuṇḍarīkē
śaradghanēcandramiva sphurantam || 26 ||

diśantu mē dēva sadā tvadīyāḥ
dayātaraṅgānucarāḥ kaṭākṣāḥ
śrōtrēṣu puṁsāmamr̥taṅkṣarantīṁ
sarasvatīṁ samśritakāmadhēnum || 27 ||

viśēṣavitpāriṣadēṣu nātha
vidagdhagōṣṭhī samarāṅgaṇēṣu
jigīṣatō mē kavitārkikēndrān
jihvāgrasiṁhāsanamabhyupēyāḥ || 28 ||

tvāṁ cintayan tvanmayatāṁ prapannaḥ
tvāmudgr̥ṇan śabdamayēna dhāmnā
svāminsamājēṣu samēdhiṣīya
svacchandavādāhavabaddhaśūraḥ || 29 ||

nānāvidhānāmagatiḥ kalānāṁ
na cāpi tīrthēṣu kr̥tāvatāraḥ
dhruvaṁ tavā:’nādha parigrahāyāḥ
nava navaṁ pātramahaṁ dayāyāḥ || 30 ||

akampanīyānyapanītibhēdaiḥ
alaṅkr̥ṣīran hr̥dayaṁ madīyam
śaṅkā kalaṅkā pagamōjjvalāni
tattvāni samyañci tava prasādāt || 31 ||

vyākhyāmudrāṁ karasarasijaiḥ pustakaṁ śaṅkhacakrē
bhibhradbhinna sphaṭikarucirē puṇḍarīkē niṣaṇṇaḥ |
amlānaśrīramr̥taviśadairamśubhiḥ plāvayanmāṁ
āvirbhūyādanaghamahimāmānasē vāgadhīśaḥ || 32 ||

vāgarthasiddhihētōḥpaṭhata hayagrīvasaṁstutiṁ bhaktyā
kavitārkikakēsariṇā vēṅkaṭanāthēna viracitāmētām || 33 ||

Ithi śrī hayagrīva stōtram ||

3 thoughts on “Hayagreeva Stotram in English”

Leave a Reply

Your email address will not be published. Required fields are marked *