Skip to content

Hayagreeva Kavacham in English – śrī hayagrīva kavacam

Hayagreeva Kavacham or Hayagriva KavachamPin

Get Sri Hayagreeva Kavacham in English lyrics pdf here and chant it with devotion for the grace of Lord Hayagriva.

Hayagreeva Kavacham in English 

asya śrīhayagrīvakavacamahāmantrasya hayagrīva r̥ṣiḥ, anuṣṭupchandaḥ, śrīhayagrīvaḥ paramātmā dēvatā, ōṁ śrīṁ vāgīśvarāya nama iti bījaṁ, ōṁ klīṁ vidyādharāya nama iti śaktiḥ, ōṁ sauṁ vēdanidhayē namō nama iti kīlakaṁ, ōṁ namō hayagrīvāya śuklavarṇāya vidyāmūrtayē, ōṁkārāyācyutāya brahmavidyāpradāya svāhā | mama śrīhayagrīvaprasāda siddhyarthē japē viniyōgaḥ ||

dhyānam 

kalaśāmbudhisaṁkāśaṁ kamalāyatalōcanaṁ |
kalānidhikr̥tāvāsaṁ karṇikāntaravāsinam || 1 ||

jñānamudrākṣavalayaṁ śaṅkhacakralasatkaraṁ |
bhūṣākiraṇasandōhavirājitadigantaram || 2 ||

vaktrābjanirgatōddāmavāṇīsantānaśōbhitaṁ |
dēvatāsārvabhaumaṁ taṁ dhyāyēdiṣṭārthasiddhayē || 3 ||

kavacam 

hayagrīvaśśiraḥ pātu lalāṭaṁ candramadhyagaḥ |
śāstradr̥ṣṭirdr̥śau pātu śabdabrahmātmakaśśrutī || 1 ||

ghrāṇaṁ gandhātmakaḥ pātu vadanaṁ yajñasambhavaḥ |
jihvāṁ vāgīśvaraḥ pātu mukundō dantasaṁhatīḥ || 2 ||

ōṣṭhaṁ brahmātmakaḥ pātu pātu nārāyaṇō:’dharaṁ |
śivātmā cibukaṁ pātu kapōlau kamalāprabhuḥ || 3 ||

vidyātmā pīṭhakaṁ pātu kaṇṭhaṁ nādātmakō mama |
bhujau caturbhujaḥ pātu karau daityēndramardanaḥ || 4 ||

jñānātmā hr̥dayaṁ pātu viśvātmā tu kucadvayaṁ |
madhyamaṁ pātu sarvātmā pātu pītāmbaraḥ kaṭim || 5 ||

kukṣiṁ kukṣisthaviśvō mē balibandhō (bhaṅgō) valitrayaṁ |
nābhiṁ mē padmanābhō:’vyādguhyaṁ guhyārthabōdhakr̥t || 6 ||

ūrū dāmōdaraḥ pātu jānunī madhusūdanaḥ |
pātu jaṁghē mahāviṣṇuḥ gulphau pātu janārdanaḥ || 7 ||

pādau trivikramaḥ pātu pātu pādāṅguḷirhariḥ |
sarvāṁgaṁ sarvagaḥ pātu pātu rōmāṇi kēśavaḥ || 8 ||

dhātūnnāḍīgataḥ pātu bhāryāṁ lakṣmīpatirmama |
putrānviśvakuṭuṁbī mē pātu bandhūnsurēśvaraḥ || 9 ||

mitraṁ mitrātmakaḥ pātu vahnyātmā śatrusaṁhatīḥ |
prāṇānvāyvātmakaḥ pātu kṣētraṁ viśvambharātmakaḥ || 10 ||

varuṇātmā rasānpātu vyōmātmā hr̥dguhāntaraṁ |
divārātraṁ hr̥ṣīkēśaḥ pātu sarvaṁ jagadguruḥ || 11 ||

viṣamē saṁkaṭē caiva pātu kṣēmaṁkarō mama |
saccidānandarūpō mē jñānaṁ rakṣatu sarvadā || 12 ||

prācyāṁ rakṣatu sarvātmā āgnēyyāṁ jñānadīpakaḥ |
yāmyāṁ bōdhapradaḥ pātu nairr̥tyāṁ cidghanaprabhaḥ || 13 ||

vidyānidhistu vāruṇyāṁ vāyavyāṁ cinmayō:’vatu |
kaubēryāṁ vittadaḥ pātu aiśānyāṁ ca jagadguruḥ || 14 ||

urdhvaṁ pātu jagatsvāmī pātvadhastātparātparaḥ |
rakṣāhīnaṁ tu yatsthānaṁ rakṣatvakhilanāyakaḥ || 14 ||

ēvaṁ nyastaśarīrō:’sau sākṣādvāgīśvarō bhavēt |
āyurārōgyamaiśvaryaṁ sarvaśāstrapravaktr̥tām || 16 ||

labhatē nātra sandēhō hayagrīvaprasādataḥ |
itīdaṁ kīrtitaṁ divyaṁ kavacaṁ dēvapūjitam || 17 ||

iti hayagrīvamantrē atharvaṇavēdē mantrakhaṇḍē pūrvasaṁhitāyāṁ śrī hayagrīva kavacam saṁpūrṇam ||

Leave a Reply

Your email address will not be published. Required fields are marked *