Skip to content

Hanuman Pancharatnam in English – hanumatpañcaratnam

Hanuman Pancharatnam or hanumath pancharatnam or hanumat pancharatnamPin

Hanumath Pancharatnam means the Five Jems of Lord Hanuman. It was composed by Shri Adi Shankaracharya. Get Sri Hanuman Pancharatnam in English Lyrics pdf here and chant it with devotion for the grace of Lord Hanuman.

Hanuman Pancharatnam in English 

vītākhilaviṣayēcchaṁ jātānandāśrupulakamatyaccham |
sītāpatidūtādyaṁ vātātmajamadya bhāvayē hr̥dyam || 1 ||

taruṇāruṇamukhakamalaṁ karuṇārasapūrapūritāpāṅgam |
sañjīvanamāśāsē mañjulamahimānamañjanābhāgyam || 2 ||

śambaravairiśarātigamambujadala vipulalōcanōdāram |
kambugalamaniladiṣṭaṁ bimbajvalitōṣṭhamēkamavalambē || 3 ||

dūrīkr̥tasītārtiḥ prakaṭīkr̥tarāmavaibhavasphūrtiḥ |
dāritadaśamukhakīrtiḥ puratō mama bhātu hanumatō mūrtiḥ || 4 ||

vānaranikarādhyakṣaṁ dānavakulakumudaravikarasadr̥śam |
dīnajanāvanadīkṣaṁ pavanatapaḥ pākapuñjamadrākṣam || 5 ||

ētatpavanasutasya stōtram yaḥ paṭhati pañcaratnākhyam |
ciramiha nikhilānbhōgānbhuṅktvā śrīrāmabhaktibhāgbhavati || 6 ||

iti śrīmacchaṅkarācārya kr̥tau hanumatpañcaratnam |

Leave a Reply

Your email address will not be published. Required fields are marked *