Skip to content

Maha Saraswati Stavam in English – śrī mahāsarasvatī stavam

Maha Saraswati StavamPin

Get Sri Maha Saraswati Stavam in English Lyrics pdf here and chant it with devotion for the grace of Goddess Saraswathi and blessed with knowledge and abilities.

Maha Saraswati Stavam in English 

aśvatara uvāca 

jagaddhātrīmahaṁ dēvīmārirādhayiṣuḥ śubhām |
stōṣyē praṇamya śirasā brahmayōniṁ sarasvatīm || 1 ||

sadasaddēvi yatkiñcinmōkṣavaccārthavatpadam |
tatsarvaṁ tvayyasamyōgaṁ yōgavaddēvi saṁsthitam || 2 ||

tvamakṣaraṁ paraṁ dēvi yatra sarvaṁ pratiṣṭhitam |
akṣaraṁ paramaṁ dēvi saṁsthitaṁ paramāṇuvat || 3 ||

akṣaraṁ paramaṁ brahma viśvañcaitatkṣarātmakam |
dāruṇyavasthitō vahnirbhaumāśca paramāṇavaḥ || 4 ||

tathā tvayi sthitaṁ brahma jagaccēdamaśēṣataḥ |
ōṅkārākṣarasaṁsthānaṁ yattu dēvi sthirāsthiram || 5 ||

tatra mātrātrayaṁ sarvamasti yaddēvi nāsti ca |
trayō lōkāstrayō vēdāstraividyaṁ pāvakatrayam || 6 ||

trīṇi jyōtīṁṣi varṇāśca trayō dharmāgamāstathā |
trayō guṇāstrayaḥ śabdastrayō vēdāstathāśramāḥ || 7 ||

trayaḥ kālāstathāvasthāḥ pitarō:’harniśādayaḥ |
ētanmātrātrayaṁ dēvi tava rūpaṁ sarasvati || 8 ||

vibhinnadarśināmādyā brahmaṇō hi sanātanāḥ |
sōmasaṁsthā haviḥ saṁsthāḥ pākasaṁsthāśca sapta yāḥ || 9 ||

tāstvaduccāraṇāddēvi kriyantē brahmavādibhiḥ |
anirdēśyaṁ tathā cānyadardhamātrānvitaṁ param || 10 ||

avikāryakṣayaṁ divyaṁ pariṇāmavivarjitam |
tavaitatparamaṁ rūpaṁ yanna śakyaṁ mayōditum || 11 ||

na cāsyēna ca tajjihvā tāmrōṣṭhādibhirucyatē |
indrō:’pi vasavō brahmā candrārkau jyōtirēva ca || 12 ||

viśvāvāsaṁ viśvarūpaṁ viśvēśaṁ paramēśvaram |
sāṅkhyavēdāntavādōktaṁ bahuśākhāsthirīkr̥tam || 13 ||

anādimadhyanidhanaṁ sadasanna sadēva yat |
ēkantvanēkaṁ nāpyēkaṁ bhavabhēdasamāśritam || 14 ||

anākhyaṁ ṣaḍguṇākhyañca vargākhyaṁ triguṇāśrayam |
nānāśaktimatāmēkaṁ śaktivaibhavikaṁ param || 15 ||

sukhāsukhaṁ mahāsaukhyarūpaṁ tvayi vibhāvyatē |
ēvaṁ dēvi tvayā vyāptaṁ sakalaṁ niṣkalañca yat |
advaitāvasthitaṁ brahma yacca dvaitē vyavasthitam || 16 ||

yē:’rthā nityā yē vinaśyanti cānyē
yē vā sthūlā yē ca sūkṣmātisūkṣmāḥ |
yē vā bhūmau yē:’ntarīkṣē:’nyatō vā
tēṣāṁ tēṣāṁ tvatta ēvōpalabdhiḥ || 17 ||

yaccāmūrtaṁ yacca mūrtaṁ samastaṁ
yadvā bhūtēṣvēkamēkañca kiñcit |
yaddivyasti kṣmātalē khē:’nyatō vā
tvatsambandhaṁ tvatsvarairvyañjanaiśca || 18 ||

iti śrīmārkaṇḍēyapurāṇē trayōviṁśō:’dhyāyē aśvatara prōkta mahāsarasvatī stavam |

Leave a Reply

Your email address will not be published. Required fields are marked *