Skip to content

Gayatri Ashtottara Shatanama Stotram in English

Gayatri Ashtottara Shatanama Stotram of Goddess Gayathri DeviPin

Gayatri Ashtottara Shatanama Stotram in English is the 108 names of Gayatri Devi composed in the form of a hymn. Get Sri Gayatri Ashtottara Shatanama Stotram in English Pdf Lyrics here and chant it for the grace of Gayathri Devi.

Gayatri Ashtottara Shatanama Stotram in English 

taruṇādityasaṅkāśā sahasranayanōjjvalā |
vicitramālyābharaṇā tuhinācalavāsinī || 1 ||

varadābhayahastābjā rēvātīranivāsinī |
praṇityaya viśēṣajñā yantrākr̥tavirājitā || 2 ||

bhadrapādapriyā caiva gōvindapadagāminī |
dēvarṣigaṇasantuṣṭā vanamālāvibhūṣitā || 3 ||

syandanōttamasaṁsthā ca dhīrajīmūtanisvanā |
mattamātaṅgagamanā hiraṇyakamalāsanā || 4 ||

dhījanādhāraniratā yōginī yōgadhāriṇī |
naṭanāṭyaikaniratā praṇavādyakṣarātmikā || 5 ||

cōracārakriyāsaktā dāridryacchēdakāriṇī |
yādavēndrakulōdbhūtā turīyapathagāminī || 6 ||

gāyatrī gōmatī gaṅgā gautamī garuḍāsanā |
gēyagānapriyā gaurī gōvindapadapūjitā || 7 ||

gandharvanagarākārā gauravarṇā gaṇēśvarī |
guṇāśrayā guṇavatī gahvarī gaṇapūjitā || 8 ||

guṇatrayasamāyuktā guṇatrayavivarjitā |
guhāvāsā guṇādhārā guhyā gandharvarūpiṇī || 9 ||

gārgyapriyā gurupadā guhyaliṅgāṅgadhāriṇī |
sāvitrī sūryatanayā suṣumnānāḍibhēdinī || 10 ||

suprakāśā sukhāsīnā sumatiḥ surapūjitā |
suṣuptyavasthā sudatī sundarī sāgarāmbarā || 11 ||

sudhāṁśubimbavadanā sustanī suvilōcanā |
sītā sarvāśrayā sandhyā suphalā sukhadhāyinī || 12 ||

subhrōḥ suvāsā suśrōṇī saṁsārārṇavatāriṇī |
sāmagānapriyā sādhvī sarvābharaṇabhūṣitā || 13 ||

vaiṣṇavī vimalākārā mahēndrī mantrarūpiṇī |
mahālakṣmī mahāsiddhī mahāmāyā mahēśvarī || 14 ||

mōhinī madanākārā madhusūdanacōditā |
mīnākṣī madhurāvāsā nāgēndratanayā umā || 15 ||

trivikramapadākrāntā trisvarā trivilōcanā |
sūryamaṇḍalamadhyasthā candramaṇḍalasaṁsthitā || 16 ||

vahnimaṇḍalamadhyasthā vāyumaṇḍalasaṁsthitā |
vyōmamaṇḍalamadhyasthā cakriṇī cakrarūpiṇī || 17 ||

kālacakravitānasthā candramaṇḍaladarpaṇā |
jyōtsnātapānuliptāṅgī mahāmārutavījitā || 18 ||

sarvamantrāśrayā dhēnuḥ pāpaghnī paramēśvarī |
namastēstu mahālakṣmī mahāsampattidāyinī || 19 ||

namastēstu karuṇāmūrtī namastē bhaktavatsalē |
gāyatryāṁ prajapēdyastu nāmnāṁ aṣṭōttaraṁ śatam || 20 ||

phalaśrutiḥ ||

tasya puṇya phalaṁ vaktuṁ brahmaṇā:’pi naśakyatē |
prātaḥ kālē ca madhyāhnē sāyaṁ vā dvijōttama || 21 ||

yē paṭhantīha lōkēsmin sarvānkāmānavāpnuyāt |
paṭhanādēva gāyatrī nāmnāṁ aṣṭōttaraṁ śatam || 22 ||

brahma hatyādi pāpēbhyō mucyatē nā:’tra saṁśayaḥ |
dinē dinē paṭhēdyastu gāyatrī stavamuttamam || 23 ||

sa narō mōkṣamāpnōti punarāvr̥tti vivarjitam |
putrapradamaputrāṇām daridrāṇāṁ dhanapradam || 24 ||

rōgīṇāṁ rōgaśamanaṁ sarvaiśvaryapradāyakam |
bahunātra kimuktēna stōtraṁ śīghraphalapradam || 25 ||

ithi sri gayatri ashtottara shatanama stotram sampoornam ||

Leave a Reply

Your email address will not be published. Required fields are marked *