Skip to content

Ganesha Sahasranamavali in English – 1000 names of Lord Ganesha

Ganesha Sahasranamavali - 1008 Names of Lord GaneshaPin

Ganesha Sahasranamavali or Ganapathi Sahasranamavali is the 1000 names of Lord Ganesha. Get Sri Ganesha Sahasranamavali in English Lyrics Pdf here and chant the 1000 names of Lord Ganesha with devotion for the grace of Lord Vinayaka.

Ganesha Sahasranamavali in English – 1000 names of Lord Ganesha 

ōṁ gaṇēśvarāya namaḥ |
ōṁ gaṇakrīḍāya namaḥ |
ōṁ gaṇanāthāya namaḥ |
ōṁ gaṇādhipāya namaḥ |
ōṁ ēkadaṁṣṭrāya namaḥ |
ōṁ vakratuṇḍāya namaḥ |
ōṁ gajavaktrāya namaḥ |
ōṁ mahōdarāya namaḥ |
ōṁ lambōdarāya namaḥ |
ōṁ dhūmravarṇāya namaḥ |
ōṁ vikaṭāya namaḥ |
ōṁ vighnanāyakāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ durmukhāya namaḥ |
ōṁ buddhāya namaḥ |
ōṁ vighnarājāya namaḥ |
ōṁ gajānanāya namaḥ |
ōṁ bhīmāya namaḥ |
ōṁ pramōdāya namaḥ |
ōṁ āmōdāya namaḥ |
ōṁ surānandāya namaḥ || 20 ||

ōṁ madōtkaṭāya namaḥ |
ōṁ hērambāya namaḥ |
ōṁ śambarāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ lambakarṇāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ nandanāya namaḥ |
ōṁ alampaṭāya namaḥ |
ōṁ abhīravē namaḥ |
ōṁ mēghanādāya namaḥ |
ōṁ gaṇañjayāya namaḥ |
ōṁ vināyakāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ dhīraśūrāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ mahāgaṇapatayē namaḥ |
ōṁ buddhipriyāya namaḥ |
ōṁ kṣipraprasādanāya namaḥ |
ōṁ rudrapriyāya namaḥ || 40 ||

ōṁ gaṇādhyakṣāya namaḥ |
ōṁ umāputrāya namaḥ |
ōṁ aghanāśanāya namaḥ |
ōṁ kumāraguravē namaḥ |
ōṁ īśānaputrāya namaḥ |
ōṁ mūṣakavāhanāya namaḥ |
ōṁ siddhipriyāya namaḥ |
ōṁ siddhipatayē namaḥ |
ōṁ siddhāya namaḥ |
ōṁ siddhivināyakāya namaḥ |
ōṁ avighnāya namaḥ |
ōṁ tumburavē namaḥ |
ōṁ siṁhavāhanāya namaḥ |
ōṁ mōhinīpriyāya namaḥ |
ōṁ kaṭaṅkaṭāya namaḥ |
ōṁ rājaputrāya namaḥ |
ōṁ śālakāya namaḥ |
ōṁ sammitāya namaḥ |
ōṁ amitāya namaḥ |
ōṁ kūṣmāṇḍasāmasambhūtayē namaḥ || 60 ||

ōṁ durjayāya namaḥ |
ōṁ dhūrjayāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ bhūpatayē namaḥ |
ōṁ bhuvanapatayē namaḥ |
ōṁ bhūtānāṁ patayē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ viśvamukhāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ nidhayē namaḥ |
ōṁ ghr̥ṇayē namaḥ |
ōṁ kavayē namaḥ |
ōṁ kavīnāmr̥ṣabhāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brahmaṇaspatayē namaḥ |
ōṁ jyēṣṭharājāya namaḥ |
ōṁ nidhipatayē namaḥ |
ōṁ nidhipriyapatipriyāya namaḥ |
ōṁ hiraṇmayapurāntaḥsthāya namaḥ || 80 ||

ōṁ sūryamaṇḍalamadhyagāya namaḥ |
ōṁ karāhatividhvastasindhusalilāya namaḥ |
ōṁ pūṣadantabhidē namaḥ |
ōṁ umāṅkakēlikutukinē namaḥ |
ōṁ muktidāya namaḥ |
ōṁ kulapālanāya namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ kuṇḍalinē namaḥ |
ōṁ hāriṇē namaḥ |
ōṁ vanamālinē namaḥ |
ōṁ manōmayāya namaḥ |
ōṁ vaimukhyahatadaityaśriyē namaḥ |
ōṁ pādāhatijitakṣitayē namaḥ |
ōṁ sadyōjātasvarṇamuñjamēkhalinē namaḥ |
ōṁ durnimittahr̥tē namaḥ |
ōṁ duḥsvapnahr̥tē namaḥ |
ōṁ prasahanāya namaḥ |
ōṁ guṇinē namaḥ |
ōṁ nādapratiṣṭhitāya namaḥ |
ōṁ surūpāya namaḥ || 100 ||

ōṁ sarvanētrādhivāsāya namaḥ |
ōṁ vīrāsanāśrayāya namaḥ |
ōṁ pītāmbarāya namaḥ |
ōṁ khaṇḍaradāya namaḥ |
ōṁ khaṇḍēndukr̥taśēkharāya namaḥ |
ōṁ citrāṅkaśyāmadaśanāya namaḥ |
ōṁ phālacandrāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ yōgādhipāya namaḥ |
ōṁ tārakasthāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ gajakarṇakāya namaḥ |
ōṁ gaṇādhirājāya namaḥ |
ōṁ vijayasthirāya namaḥ |
ōṁ gajapatidhvajinē namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ smaraprāṇadīpakāya namaḥ |
ōṁ vāyukīlakāya namaḥ |
ōṁ vipaścidvaradāya namaḥ |
ōṁ nādōnnādabhinnabalāhakāya namaḥ || 120 ||

ōṁ varāharadanāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ vyāghrājināmbarāya namaḥ |
ōṁ icchāśaktidharāya namaḥ |
ōṁ dēvatrātrē namaḥ |
ōṁ daityavimardanāya namaḥ |
ōṁ śambhuvaktrōdbhavāya namaḥ |
ōṁ śambhukōpaghnē namaḥ |
ōṁ śambhuhāsyabhuvē namaḥ |
ōṁ śambhutējasē namaḥ |
ōṁ śivāśōkahāriṇē namaḥ |
ōṁ gaurīsukhāvahāya namaḥ |
ōṁ umāṅgamalajāya namaḥ |
ōṁ gaurītējōbhuvē namaḥ |
ōṁ svardhunībhavāya namaḥ |
ōṁ yajñakāyāya namaḥ |
ōṁ mahānādāya namaḥ |
ōṁ girivarṣmaṇē namaḥ |
ōṁ śubhānanāya namaḥ |
ōṁ sarvātmanē namaḥ || 140 ||

ōṁ sarvadēvātmanē namaḥ |
ōṁ brahmamūrdhnē namaḥ |
ōṁ kakupchrutayē namaḥ |
ōṁ brahmāṇḍakumbhāya namaḥ |
ōṁ cidvyōmaphālāya namaḥ |
ōṁ satyaśirōruhāya namaḥ |
ōṁ jagajjanmalayōnmēṣanimēṣāya namaḥ |
ōṁ agnyarkasōmadr̥śē namaḥ |
ōṁ girīndraikaradāya namaḥ |
ōṁ dharmādharmōṣṭhāya namaḥ |
ōṁ sāmabr̥ṁhitāya namaḥ |
ōṁ graharkṣadaśanāya namaḥ |
ōṁ vāṇījihvāya namaḥ |
ōṁ vāsavanāsikāya namaḥ |
ōṁ kulācalāṁsāya namaḥ |
ōṁ sōmārkaghaṇṭāya namaḥ |
ōṁ rudraśirōdharāya namaḥ |
ōṁ nadīnadabhujāya namaḥ |
ōṁ sarpāṅgulīkāya namaḥ |
ōṁ tārakānakhāya namaḥ || 160 ||

ōṁ bhrūmadhyasaṁsthitakarāya namaḥ |
ōṁ brahmavidyāmadōtkaṭāya namaḥ |
ōṁ vyōmanābhayē namaḥ |
ōṁ śrīhr̥dayāya namaḥ |
ōṁ mērupr̥ṣṭhāya namaḥ |
ōṁ arṇavōdarāya namaḥ |
ōṁ kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣāya namaḥ |
ōṁ pr̥thvikaṭayē namaḥ |
ōṁ sr̥ṣṭiliṅgāya namaḥ |
ōṁ śailōravē namaḥ |
ōṁ dasrajānukāya namaḥ |
ōṁ pātālajaṅghāya namaḥ |
ōṁ munipadē namaḥ |
ōṁ kālāṅguṣṭhāya namaḥ |
ōṁ trayītanavē namaḥ |
ōṁ jyōtirmaṇḍalalāṅgūlāya namaḥ |
ōṁ hr̥dayālānaniścalāya namaḥ |
ōṁ hr̥tpadmakarṇikāśāliviyatkēlisarōvarāya namaḥ |
ōṁ sadbhaktadhyānanigaḍāya namaḥ |
ōṁ pūjāvārīnivāritāya namaḥ || 180 ||

ōṁ pratāpinē namaḥ |
ōṁ kaśyapasutāya namaḥ |
ōṁ gaṇapāya namaḥ |
ōṁ viṣṭapinē namaḥ |
ōṁ balinē namaḥ |
ōṁ yaśasvinē namaḥ |
ōṁ dhārmikāya namaḥ |
ōṁ svōjasē namaḥ |
ōṁ prathamāya namaḥ |
ōṁ prathamēśvarāya namaḥ |
ōṁ cintāmaṇidvīpapatayē namaḥ |
ōṁ kalpadrumavanālayāya namaḥ |
ōṁ ratnamaṇḍapamadhyasthāya namaḥ |
ōṁ ratnasiṁhāsanāśrayāya namaḥ |
ōṁ tīvrāśirōdhr̥tapadāya namaḥ |
ōṁ jvālinīmaulilālitāya namaḥ |
ōṁ nandānanditapīṭhaśriyē namaḥ |
ōṁ bhōgadābhūṣitāsanāya namaḥ |
ōṁ sakāmadāyinīpīṭhāya namaḥ |
ōṁ sphuradugrāsanāśrayāya namaḥ || 200 ||

ōṁ tējōvatīśirōratnāya namaḥ |
ōṁ satyānityāvataṁsitāya namaḥ |
ōṁ savighnanāśinīpīṭhāya namaḥ |
ōṁ sarvaśaktyambujāśrayāya namaḥ |
ōṁ lipipadmāsanādhārāya namaḥ |
ōṁ vahnidhāmatrayāśrayāya namaḥ |
ōṁ unnataprapadāya namaḥ |
ōṁ gūḍhagulphāya namaḥ |
ōṁ saṁvr̥ttapārṣṇikāya namaḥ |
ōṁ pīnajaṅghāya namaḥ |
ōṁ śliṣṭajānavē namaḥ |
ōṁ sthūlōravē namaḥ |
ōṁ prōnnamatkaṭayē namaḥ |
ōṁ nimnanābhayē namaḥ |
ōṁ sthūlakukṣayē namaḥ |
ōṁ pīnavakṣasē namaḥ |
ōṁ br̥hadbhujāya namaḥ |
ōṁ pīnaskandhāya namaḥ |
ōṁ kambukaṇṭhāya namaḥ |
ōṁ lambōṣṭhāya namaḥ || 220 ||

ōṁ lambanāsikāya namaḥ |
ōṁ bhagnavāmaradāya namaḥ |
ōṁ tuṅgāya savyadantāya namaḥ |
ōṁ mahāhanavē namaḥ |
ōṁ hrasvanētratrayāya namaḥ |
ōṁ śūrpakarṇāya namaḥ |
ōṁ nibiḍamastakāya namaḥ |
ōṁ stabakākārakumbhāgrāya namaḥ |
ōṁ ratnamaulayē namaḥ |
ōṁ niraṅkuśāya namaḥ |
ōṁ sarpahārakaṭīsūtrāya namaḥ |
ōṁ sarpayajñōpavītayē namaḥ |
ōṁ sarpakōṭīrakaṭakāya namaḥ |
ōṁ sarpagraivēyakāṅgadāya namaḥ |
ōṁ sarpakakṣyōdarābandhāya namaḥ |
ōṁ sarparājōttarīyakāya namaḥ |
ōṁ raktāya namaḥ |
ōṁ raktāmbaradharāya namaḥ |
ōṁ raktamālyavibhūṣaṇāya namaḥ |
ōṁ raktēkṣaṇāya namaḥ || 240 ||

ōṁ raktakarāya namaḥ |
ōṁ raktatālvōṣṭhapallavāya namaḥ |
ōṁ śvētāya namaḥ |
ōṁ śvētāmbaradharāya namaḥ |
ōṁ śvētamālyavibhūṣaṇāya namaḥ |
ōṁ śvētātapatrarucirāya namaḥ |
ōṁ śvētacāmaravījitāya namaḥ |
ōṁ sarvāvayavasampūrṇasarvalakṣaṇalakṣitāya namaḥ |
ōṁ sarvābharaṇaśōbhāḍhyāya namaḥ |
ōṁ sarvaśōbhāsamanvitāya namaḥ |
ōṁ sarvamaṅgalamāṅgalyāya namaḥ |
ōṁ sarvakāraṇakāraṇāya namaḥ |
ōṁ sarvadaikakarāya namaḥ |
ōṁ śār̆ṅgiṇē namaḥ |
ōṁ bījāpūriṇē namaḥ |
ōṁ gadādharāya namaḥ |
ōṁ ikṣucāpadharāya namaḥ |
ōṁ śūlinē namaḥ |
ōṁ cakrapāṇayē namaḥ |
ōṁ sarōjabhr̥tē namaḥ || 260 ||

ōṁ pāśinē namaḥ |
ōṁ dhr̥tōtpalāya namaḥ |
ōṁ śālīmañjarībhr̥tē namaḥ |
ōṁ svadantabhr̥tē namaḥ |
ōṁ kalpavallīdharāya namaḥ |
ōṁ viśvābhayadaikakarāya namaḥ |
ōṁ vaśinē namaḥ |
ōṁ akṣamālādharāya namaḥ |
ōṁ jñānamudrāvatē namaḥ |
ōṁ mudgarāyudhāya namaḥ |
ōṁ pūrṇapātriṇē namaḥ |
ōṁ kambudharāya namaḥ |
ōṁ vidhr̥tālisamudgakāya namaḥ |
ōṁ mātuluṅgadharāya namaḥ |
ōṁ cūtakalikābhr̥tē namaḥ |
ōṁ kuṭhāravatē namaḥ |
ōṁ puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakāya namaḥ |
ōṁ bhāratīsundarīnāthāya namaḥ |
ōṁ vināyakaratipriyāya namaḥ |
ōṁ mahālakṣmīpriyatamāya namaḥ || 280 ||

ōṁ siddhalakṣmīmanōramāya namaḥ |
ōṁ ramāramēśapūrvāṅgāya namaḥ |
ōṁ dakṣiṇōmāmahēśvarāya namaḥ |
ōṁ mahīvarāhavāmāṅgāya namaḥ |
ōṁ ratikandarpapaścimāya namaḥ |
ōṁ āmōdamōdajananāya namaḥ |
ōṁ sapramōdapramōdanāya namaḥ |
ōṁ samēdhitasamr̥ddhaśriyē namaḥ |
ōṁ r̥ddhisiddhipravartakāya namaḥ |
ōṁ dattasaumukhyasumukhāya namaḥ |
ōṁ kāntikandalitāśrayāya namaḥ |
ōṁ madanāvatyāśritāṅghrayē namaḥ |
ōṁ kr̥ttadaurmukhyadurmukhāya namaḥ |
ōṁ vighnasampallavōpaghnasēvāya namaḥ |
ōṁ unnidramadadravāya namaḥ |
ōṁ vighnakr̥nnighnacaraṇāya namaḥ |
ōṁ drāviṇīśaktisatkr̥tāya namaḥ |
ōṁ tīvrāprasannanayanāya namaḥ |
ōṁ jvālinīpālitaikadr̥śē namaḥ |
ōṁ mōhinīmōhanāya namaḥ || 300 ||

ōṁ bhōgadāyinīkāntimaṇḍitāya namaḥ |
ōṁ kāminīkāntavaktraśriyē namaḥ |
ōṁ adhiṣṭhitavasundharāya namaḥ |
ōṁ vasundharāmadōnnaddhamahāśaṅkhanidhiprabhavē namaḥ |
ōṁ namadvasumatīmaulimahāpadmanidhiprabhavē namaḥ |
ōṁ sarvasadgurusaṁsēvyāya namaḥ |
ōṁ śōciṣkēśahr̥dāśrayāya namaḥ |
ōṁ īśānamūrdhnē namaḥ |
ōṁ dēvēndraśikhāyai namaḥ |
ōṁ pavananandanāya namaḥ |
ōṁ agrapratyagranayanāya namaḥ |
ōṁ divyāstrāṇāṁ prayōgavidē namaḥ |
ōṁ airāvatādisarvāśāvāraṇāvaraṇapriyāya namaḥ |
ōṁ vajrādyastraparīvārāya namaḥ |
ōṁ gaṇacaṇḍasamāśrayāya namaḥ |
ōṁ jayājayaparīvārāya namaḥ |
ōṁ vijayāvijayāvahāya namaḥ |
ōṁ ajitārcitapādābjāya namaḥ |
ōṁ nityānityāvataṁsitāya namaḥ |
ōṁ vilāsinīkr̥tōllāsāya namaḥ || 320 ||

ōṁ śauṇḍīsaundaryamaṇḍitāya namaḥ |
ōṁ anantānantasukhadāya namaḥ |
ōṁ sumaṅgalasumaṅgalāya namaḥ |
ōṁ icchāśaktijñānaśaktikriyāśaktiniṣēvitāya namaḥ |
ōṁ subhagāsaṁśritapadāya namaḥ |
ōṁ lalitālalitāśrayāya namaḥ |
ōṁ kāminīkāmanāya namaḥ |
ōṁ kāmamālinīkēlilālitāya namaḥ |
ōṁ sarasvatyāśrayāya namaḥ |
ōṁ gaurīnandanāya namaḥ |
ōṁ śrīnikētanāya namaḥ |
ōṁ guruguptapadāya namaḥ |
ōṁ vācāsiddhāya namaḥ |
ōṁ vāgīśvarīpatayē namaḥ |
ōṁ nalinīkāmukāya namaḥ |
ōṁ vāmārāmāya namaḥ |
ōṁ jyēṣṭhāmanōramāya namaḥ |
ōṁ raudrīmudritapādābjāya namaḥ |
ōṁ humbījāya namaḥ |
ōṁ tuṅgaśaktikāya namaḥ || 340 ||

ōṁ viśvādijananatrāṇāya namaḥ |
ōṁ svāhāśaktayē namaḥ |
ōṁ sakīlakāya namaḥ |
ōṁ amr̥tābdhikr̥tāvāsāya namaḥ |
ōṁ madaghūrṇitalōcanāya namaḥ |
ōṁ ucchiṣṭagaṇāya namaḥ |
ōṁ ucchiṣṭagaṇēśāya namaḥ |
ōṁ gaṇanāyakāya namaḥ |
ōṁ sārvakālikasaṁsiddhayē namaḥ |
ōṁ nityaśaivāya namaḥ |
ōṁ digambarāya namaḥ |
ōṁ anapāyāya namaḥ |
ōṁ anantadr̥ṣṭayē namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ ajarāmarāya namaḥ |
ōṁ anāvilāya namaḥ |
ōṁ apratirathāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ akṣarāya namaḥ || 360 ||

ōṁ apratarkyāya namaḥ |
ōṁ akṣayāya namaḥ |
ōṁ ajayyāya namaḥ |
ōṁ anādhārāya namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ amalāya namaḥ |
ōṁ amōghasiddhayē namaḥ |
ōṁ advaitāya namaḥ |
ōṁ aghōrāya namaḥ |
ōṁ apramitānanāya namaḥ |
ōṁ anākārāya namaḥ |
ōṁ abdhibhūmyagnibalaghnāya namaḥ |
ōṁ avyaktalakṣaṇāya namaḥ |
ōṁ ādhārapīṭhāya namaḥ |
ōṁ ādhārāya namaḥ |
ōṁ ādhārādhēyavarjitāya namaḥ |
ōṁ ākhukētanāya namaḥ |
ōṁ āśāpūrakāya namaḥ |
ōṁ ākhumahārathāya namaḥ |
ōṁ ikṣusāgaramadhyasthāya namaḥ || 380 ||

ōṁ ikṣubhakṣaṇalālasāya namaḥ |
ōṁ ikṣucāpātirēkaśriyē namaḥ |
ōṁ ikṣucāpaniṣēvitāya namaḥ |
ōṁ indragōpasamānaśriyē namaḥ |
ōṁ indranīlasamadyutayē namaḥ |
ōṁ indīvaradalaśyāmāya namaḥ |
ōṁ indumaṇḍalanirmalāya namaḥ |
ōṁ idhmapriyāya namaḥ |
ōṁ iḍābhāgāya namaḥ |
ōṁ iḍādhāmnē namaḥ |
ōṁ indirāpriyāya namaḥ |
ōṁ ikṣvākuvighnavidhvaṁsinē namaḥ |
ōṁ itikartavyatēpsitāya namaḥ |
ōṁ īśānamaulayē namaḥ |
ōṁ īśānāya namaḥ |
ōṁ īśānasutāya namaḥ |
ōṁ ītighnē namaḥ |
ōṁ īṣaṇātrayakalpāntāya namaḥ |
ōṁ īhāmātravivarjitāya namaḥ |
ōṁ upēndrāya namaḥ || 400 ||

ōṁ uḍubhr̥nmaulayē namaḥ |
ōṁ uṇḍērakabalipriyāya namaḥ |
ōṁ unnatānanāya namaḥ |
ōṁ uttuṅgāya namaḥ |
ōṁ udāratridaśāgraṇyē namaḥ |
ōṁ ūrjasvatē namaḥ |
ōṁ ūṣmalamadāya namaḥ |
ōṁ ūhāpōhadurāsadāya namaḥ |
ōṁ r̥gyajuḥsāmasambhūtayē namaḥ |
ōṁ r̥ddhisiddhipravartakāya namaḥ |
ōṁ r̥jucittaikasulabhāya namaḥ |
ōṁ r̥ṇatrayavimōcakāya namaḥ |
ōṁ svabhaktānāṁ luptavighnāya namaḥ |
ōṁ suradviṣāṁ luptaśaktayē namaḥ |
ōṁ vimukhārcānāṁ luptaśriyē namaḥ |
ōṁ lūtāvisphōṭanāśanāya namaḥ |
ōṁ ēkārapīṭhamadhyasthāya namaḥ |
ōṁ ēkapādakr̥tāsanāya namaḥ |
ōṁ ējitākhiladaityaśriyē namaḥ |
ōṁ ēdhitākhilasaṁśrayāya namaḥ || 420 ||

ōṁ aiśvaryanidhayē namaḥ |
ōṁ aiśvaryāya namaḥ |
ōṁ aihikāmuṣmikapradāya namaḥ |
ōṁ airammadasamōnmēṣāya namaḥ |
ōṁ airāvatanibhānanāya namaḥ |
ōṁ ōṅkāravācyāya namaḥ |
ōṁ ōṅkārāya namaḥ |
ōṁ ōjasvatē namaḥ |
ōṁ ōṣadhīpatayē namaḥ |
ōṁ audāryanidhayē namaḥ |
ōṁ auddhatyadhuryāya namaḥ |
ōṁ aunnatyanisvanāya namaḥ |
ōṁ suranāgānāmaṅkuśāya namaḥ |
ōṁ suravidviṣāmaṅkuśāya namaḥ |
ōṁ aḥsamastavisargāntapadēṣuparikīrtitāya namaḥ |
ōṁ kamaṇḍaludharāya namaḥ |
ōṁ kalpāya namaḥ |
ōṁ kapardinē namaḥ |
ōṁ kalabhānanāya namaḥ |
ōṁ karmasākṣiṇē namaḥ || 440 ||

ōṁ karmakartrē namaḥ |
ōṁ karmākarmaphalapradāya namaḥ |
ōṁ kadambagōlakākārāya namaḥ |
ōṁ kūṣmāṇḍagaṇanāyakāya namaḥ |
ōṁ kāruṇyadēhāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ kathakāya namaḥ |
ōṁ kaṭisūtrabhr̥tē namaḥ |
ōṁ kharvāya namaḥ |
ōṁ khaḍgapriyāya namaḥ |
ōṁ khaḍgakhātāntaḥsthāya namaḥ |
ōṁ khanirmalāya namaḥ |
ōṁ khalvāṭaśr̥ṅganilayāya namaḥ |
ōṁ khaṭvāṅginē namaḥ |
ōṁ khadurāsadāya namaḥ |
ōṁ guṇāḍhyāya namaḥ |
ōṁ gahanāya namaḥ |
ōṁ gasthāya namaḥ |
ōṁ gadyapadyasudhārṇavāya namaḥ |
ōṁ gadyagānapriyāya namaḥ || 460 ||

ōṁ garjāya namaḥ |
ōṁ gītagīrvāṇapūrvajāya namaḥ |
ōṁ guhyācāraratāya namaḥ |
ōṁ guhyāya namaḥ |
ōṁ guhyāgamanirūpitāya namaḥ |
ōṁ guhāśayāya namaḥ |
ōṁ guhābdhisthāya namaḥ |
ōṁ gurugamyāya namaḥ |
ōṁ gurōrguravē namaḥ |
ōṁ ghaṇṭāghargharikāmālinē namaḥ |
ōṁ ghaṭakumbhāya namaḥ |
ōṁ ghaṭōdarāya namaḥ |
ōṁ caṇḍāya namaḥ |
ōṁ caṇḍēśvarasuhr̥dē namaḥ |
ōṁ caṇḍīśāya namaḥ |
ōṁ caṇḍavikramāya namaḥ |
ōṁ carācarapatayē namaḥ |
ōṁ cintāmaṇicarvaṇalālasāya namaḥ |
ōṁ chandasē namaḥ |
ōṁ chandōvapuṣē namaḥ || 480 ||

ōṁ chandōdurlakṣyāya namaḥ |
ōṁ chandavigrahāya namaḥ |
ōṁ jagadyōnayē namaḥ |
ōṁ jagatsākṣiṇē namaḥ |
ōṁ jagadīśāya namaḥ |
ōṁ jaganmayāya namaḥ |
ōṁ japāya namaḥ |
ōṁ japaparāya namaḥ |
ōṁ japyāya namaḥ |
ōṁ jihvāsiṁhāsanaprabhavē namaḥ |
ōṁ jhalajjhalōllasaddānajhaṅkāribhramarākulāya namaḥ |
ōṁ ṭaṅkārasphārasaṁrāvāya namaḥ |
ōṁ ṭaṅkārimaṇinūpurāya namaḥ |
ōṁ ṭhadvayīpallavāntaḥsthasarvamantraikasiddhidāya namaḥ |
ōṁ ḍiṇḍimuṇḍāya namaḥ |
ōṁ ḍākinīśāya namaḥ |
ōṁ ḍāmarāya namaḥ |
ōṁ ḍiṇḍimapriyāya namaḥ |
ōṁ ḍhakkāninādamuditāya namaḥ |
ōṁ ḍhaukāya namaḥ || 500 ||

ōṁ ḍhuṇḍhivināyakāya namaḥ |
ōṁ tatvānāṁ paramāya tattvāya namaḥ |
ōṁ tattvampadanirūpitāya namaḥ |
ōṁ tārakāntarasaṁsthānāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ tārakāntakāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ sthāṇupriyāya namaḥ |
ōṁ sthātrē namaḥ |
ōṁ sthāvarāya jaṅgamāya jagatē namaḥ |
ōṁ dakṣayajñapramathanāya namaḥ |
ōṁ dātrē namaḥ |
ōṁ dānavamōhanāya namaḥ |
ōṁ dayāvatē namaḥ |
ōṁ divyavibhavāya namaḥ |
ōṁ daṇḍabhr̥tē namaḥ |
ōṁ daṇḍanāyakāya namaḥ |
ōṁ dantaprabhinnābhramālāya namaḥ |
ōṁ daityavāraṇadāraṇāya namaḥ |
ōṁ daṁṣṭrālagnadvipaghaṭāya namaḥ || 520 ||

ōṁ dēvārthanr̥gajākr̥tayē namaḥ |
ōṁ dhanadhānyapatayē namaḥ |
ōṁ dhanyāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ dhyānaikaprakaṭāya namaḥ |
ōṁ dhyēyāya namaḥ |
ōṁ dhyānāya namaḥ |
ōṁ dhyānaparāyaṇāya namaḥ |
ōṁ nandyāya namaḥ |
ōṁ nandipriyāya namaḥ |
ōṁ nādāya namaḥ |
ōṁ nādamadhyapratiṣṭhitāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ nirmalāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ nityānityāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ parasmai vyōmnē namaḥ |
ōṁ parasmai dhāmmē namaḥ || 540 ||

ōṁ paramātmanē namaḥ |
ōṁ parasmai padāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ paśupāśavimōcakāya namaḥ |
ōṁ pūrṇānandāya namaḥ |
ōṁ parānandāya namaḥ |
ōṁ purāṇapuruṣōttamāya namaḥ |
ōṁ padmaprasannanayanāya namaḥ |
ōṁ praṇatājñānamōcanāya namaḥ |
ōṁ pramāṇapratyāyātītāya namaḥ |
ōṁ praṇatārtinivāraṇāya namaḥ |
ōṁ phalahastāya namaḥ |
ōṁ phaṇipatayē namaḥ |
ōṁ phētkārāya namaḥ |
ōṁ phāṇitapriyāya namaḥ |
ōṁ bāṇārcitāṅghriyugalāya namaḥ |
ōṁ bālakēlikutūhalinē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmārcitapadāya namaḥ || 560 ||

ōṁ brahmacāriṇē namaḥ |
ōṁ br̥haspatayē namaḥ |
ōṁ br̥hattamāya namaḥ |
ōṁ brahmaparāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brahmavitpriyāya namaḥ |
ōṁ br̥hannādāgryacītkārāya namaḥ |
ōṁ brahmāṇḍāvalimēkhalāya namaḥ |
ōṁ bhrūkṣēpadattalakṣmīkāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ bhadrāya namaḥ |
ōṁ bhayāpahāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bhaktisulabhāya namaḥ |
ōṁ bhūtidāya namaḥ |
ōṁ bhūtibhūṣaṇāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ bhūtālayāya namaḥ |
ōṁ bhōgadātrē namaḥ |
ōṁ bhrūmadhyagōcarāya namaḥ || 580 ||

ōṁ mantrāya namaḥ |
ōṁ mantrapatayē namaḥ |
ōṁ mantriṇē namaḥ |
ōṁ madamattamanōramāya namaḥ |
ōṁ mēkhalāvatē namaḥ |
ōṁ mandagatayē namaḥ |
ōṁ matimatkamalēkṣaṇāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ mahāvīryāya namaḥ |
ōṁ mahāprāṇāya namaḥ |
ōṁ mahāmanasē namaḥ |
ōṁ yajñāya namaḥ |
ōṁ yajñapatayē namaḥ |
ōṁ yajñagōptrē namaḥ |
ōṁ yajñaphalapradāya namaḥ |
ōṁ yaśaskarāya namaḥ |
ōṁ yōgagamyāya namaḥ |
ōṁ yājñikāya namaḥ |
ōṁ yājakapriyāya namaḥ |
ōṁ rasāya namaḥ || 600 ||

ōṁ rasapriyāya namaḥ |
ōṁ rasyāya namaḥ |
ōṁ rañjakāya namaḥ |
ōṁ rāvaṇārcitāya namaḥ |
ōṁ rakṣōrakṣākarāya namaḥ |
ōṁ ratnagarbhāya namaḥ |
ōṁ rājyasukhapradāya namaḥ |
ōṁ lakṣyālakṣyapradāya namaḥ |
ōṁ lakṣyāya namaḥ |
ōṁ layasthāya namaḥ |
ōṁ laḍḍukapriyāya namaḥ |
ōṁ lānapriyāya namaḥ |
ōṁ lāsyaparāya namaḥ |
ōṁ lābhakr̥tē namaḥ |
ōṁ lōkaviśrutāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ vahnivadanāya namaḥ |
ōṁ vandyāya namaḥ |
ōṁ vēdāntagōcarāya namaḥ |
ōṁ vikartrē namaḥ || 620 ||

ōṁ viśvataścakṣuṣē namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ viśvatōmukhāya namaḥ |
ōṁ vāmadēvāya namaḥ |
ōṁ viśvanētrē namaḥ |
ōṁ vajrivajranivāraṇāya namaḥ |
ōṁ viśvabandhanaviṣkambhādhārāya namaḥ |
ōṁ viśvēśvaraprabhavē namaḥ |
ōṁ śabdabrahmaṇē namaḥ |
ōṁ śamaprāpyāya namaḥ |
ōṁ śambhuśaktigaṇēśvarāya namaḥ |
ōṁ śāstrē namaḥ |
ōṁ śikhāgranilayāya namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ śikharīśvarāya namaḥ |
ōṁ ṣaḍr̥tukusumasragviṇē namaḥ |
ōṁ ṣaḍādhārāya namaḥ |
ōṁ ṣaḍakṣarāya namaḥ |
ōṁ saṁsāravaidyāya namaḥ |
ōṁ sarvajñāya namaḥ || 640 ||

ōṁ sarvabhēṣajabhēṣajāya namaḥ |
ōṁ sr̥ṣṭisthitilayakrīḍāya namaḥ |
ōṁ surakuñjarabhēdanāya namaḥ |
ōṁ sindūritamahākumbhāya namaḥ |
ōṁ sadasadvyaktidāyakāya namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ samudramathanāya namaḥ |
ōṁ svasaṁvēdyāya namaḥ |
ōṁ svadakṣiṇāya namaḥ |
ōṁ svatantrāya namaḥ |
ōṁ satyasaṅkalpāya namaḥ |
ōṁ sāmagānaratāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ hastipiśācīśāya namaḥ |
ōṁ havanāya namaḥ |
ōṁ havyakavyabhujē namaḥ |
ōṁ havyāya namaḥ |
ōṁ hutapriyāya namaḥ |
ōṁ harṣāya namaḥ || 660 ||

ōṁ hr̥llēkhāmantramadhyagāya namaḥ |
ōṁ kṣētrādhipāya namaḥ |
ōṁ kṣamābhartrē namaḥ |
ōṁ kṣamāparaparāyaṇāya namaḥ |
ōṁ kṣiprakṣēmakarāya namaḥ |
ōṁ kṣēmānandāya namaḥ |
ōṁ kṣōṇīsuradrumāya namaḥ |
ōṁ dharmapradāya namaḥ |
ōṁ arthadāya namaḥ |
ōṁ kāmadātrē namaḥ |
ōṁ saubhāgyavardhanāya namaḥ |
ōṁ vidyāpradāya namaḥ |
ōṁ vibhavadāya namaḥ |
ōṁ bhuktimuktiphalapradāya namaḥ |
ōṁ ābhirūpyakarāya namaḥ |
ōṁ vīraśrīpradāya namaḥ |
ōṁ vijayapradāya namaḥ |
ōṁ sarvavaśyakarāya namaḥ |
ōṁ garbhadōṣaghnē namaḥ |
ōṁ putrapautradāya namaḥ || 680 ||

ōṁ mēdhādāya namaḥ |
ōṁ kīrtidāya namaḥ |
ōṁ śōkahāriṇē namaḥ |
ōṁ daurbhāgyanāśanāya namaḥ |
ōṁ prativādimukhastambhāya namaḥ |
ōṁ ruṣṭacittaprasādanāya namaḥ |
ōṁ parābhicāraśamanāya namaḥ |
ōṁ duḥkhabhañjanakārakāya namaḥ |
ōṁ lavāya namaḥ |
ōṁ truṭayē namaḥ |
ōṁ kalāyai namaḥ |
ōṁ kāṣṭhāyai namaḥ |
ōṁ nimēṣāya namaḥ |
ōṁ tatparāya namaḥ |
ōṁ kṣaṇāya namaḥ |
ōṁ ghaṭyai namaḥ |
ōṁ muhūrtāya namaḥ |
ōṁ praharāya namaḥ |
ōṁ divānaktāya namaḥ |
ōṁ aharniśāya namaḥ || 700 ||

ōṁ pakṣāya namaḥ |
ōṁ māsāya namaḥ |
ōṁ ayanāya namaḥ |
ōṁ varṣāya namaḥ |
ōṁ yugāya namaḥ |
ōṁ kalpāya namaḥ |
ōṁ mahālayāya namaḥ |
ōṁ rāśayē namaḥ |
ōṁ tārāyai namaḥ |
ōṁ tithayē namaḥ |
ōṁ yōgāya namaḥ |
ōṁ vārāya namaḥ |
ōṁ karaṇāya namaḥ |
ōṁ aṁśakāya namaḥ |
ōṁ lagnāya namaḥ |
ōṁ hōrāyai namaḥ |
ōṁ kālacakrāya namaḥ |
ōṁ mēravē namaḥ |
ōṁ saptarṣibhyō namaḥ |
ōṁ dhruvāya namaḥ || 720 ||

ōṁ rāhavē namaḥ |
ōṁ mandāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ jīvāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ bhaumāya namaḥ |
ōṁ śaśinē namaḥ |
ōṁ ravayē namaḥ |
ōṁ kālāya namaḥ |
ōṁ sr̥ṣṭayē namaḥ |
ōṁ sthitayē namaḥ |
ōṁ viśvasmai sthāvarāya jaṅgamāya namaḥ |
ōṁ yasmai namaḥ |
ōṁ bhuvē namaḥ |
ōṁ adbhyō namaḥ |
ōṁ agnayē namaḥ |
ōṁ marutē namaḥ |
ōṁ vyōmnē namaḥ |
ōṁ ahaṅkr̥tayē namaḥ |
ōṁ prakr̥tayē namaḥ || 740 ||

ōṁ puṁsē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ śivāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ īśāya namaḥ |
ōṁ śaktayē namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ tridaśēbhyō namaḥ |
ōṁ pitr̥bhyō namaḥ |
ōṁ siddhēbhyō namaḥ |
ōṁ yakṣēbhyō namaḥ |
ōṁ rakṣōbhyō namaḥ |
ōṁ kinnarēbhyō namaḥ |
ōṁ sādhyēbhyō namaḥ |
ōṁ vidyādharēbhyō namaḥ |
ōṁ bhūtēbhyō namaḥ |
ōṁ manuṣyēbhyō namaḥ |
ōṁ paśubhyō namaḥ |
ōṁ khagēbhyō namaḥ || 760 ||

ōṁ samudrēbhyō namaḥ |
ōṁ saridbhyō namaḥ |
ōṁ śailēbhyō namaḥ |
ōṁ bhūtāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ bhavōdbhavāya namaḥ |
ōṁ sāṅkhyāya namaḥ |
ōṁ pātañjalāya namaḥ |
ōṁ yōgāya namaḥ |
ōṁ purāṇēbhyō namaḥ |
ōṁ śrutyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ vēdāṅgēbhyō namaḥ |
ōṁ sadācārāya namaḥ |
ōṁ mīmāṁsāyai namaḥ |
ōṁ nyāyavistarāya namaḥ |
ōṁ āyurvēdāya namaḥ |
ōṁ dhanurvēdīya namaḥ |
ōṁ gāndharvāya namaḥ |
ōṁ kāvyanāṭakāya namaḥ || 780 ||

ōṁ vaikhānasāya namaḥ |
ōṁ bhāgavatāya namaḥ |
ōṁ sātvatāya namaḥ |
ōṁ pāñcarātrakāya namaḥ |
ōṁ śaivāya namaḥ |
ōṁ pāśupatāya namaḥ |
ōṁ kālāmukhāya namaḥ |
ōṁ bhairavaśāsanāya namaḥ |
ōṁ śāktāya namaḥ |
ōṁ vaināyakāya namaḥ |
ōṁ saurāya namaḥ |
ōṁ jaināya namaḥ |
ōṁ ārhatasaṁhitāyai namaḥ |
ōṁ satē namaḥ |
ōṁ asatē namaḥ |
ōṁ vyaktāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ sacētanāya namaḥ |
ōṁ acētanāya namaḥ |
ōṁ bandhāya namaḥ || 800 ||

ōṁ mōkṣāya namaḥ |
ōṁ sukhāya namaḥ |
ōṁ bhōgāya namaḥ |
ōṁ ayōgāya namaḥ |
ōṁ satyāya namaḥ |
ōṁ aṇavē namaḥ |
ōṁ mahatē namaḥ |
ōṁ svastayē namaḥ |
ōṁ huṁ namaḥ |
ōṁ phaṭ namaḥ |
ōṁ svadhā namaḥ |
ōṁ svāhā namaḥ |
ōṁ śrauṣaṭ namaḥ |
ōṁ vauṣaṭ namaḥ |
ōṁ vaṣaṭ namaḥ |
ōṁ jñānāya namaḥ |
ōṁ vijñānāya namaḥ |
ōṁ ānandāya namaḥ |
ōṁ bōdhāya namaḥ |
ōṁ saṁvidē namaḥ || 820 ||

ōṁ śamāya namaḥ |
ōṁ yamāya namaḥ |
ōṁ ēkasmai namaḥ |
ōṁ ēkākṣarādhārāya namaḥ |
ōṁ ēkākṣaraparāyaṇāya namaḥ |
ōṁ ēkāgradhiyē namaḥ |
ōṁ ēkavīrāya namaḥ |
ōṁ ēkānēkasvarūpadhr̥tē namaḥ |
ōṁ dvirūpāya namaḥ |
ōṁ dvibhujāya namaḥ |
ōṁ dvyakṣāya namaḥ |
ōṁ dviradāya namaḥ |
ōṁ dvīparakṣakāya namaḥ |
ōṁ dvaimāturāya namaḥ |
ōṁ dvivadanāya namaḥ |
ōṁ dvandvātītāya namaḥ |
ōṁ dvayātigāya namaḥ |
ōṁ tridhāmnē namaḥ |
ōṁ trikarāya namaḥ |
ōṁ trētāyai namaḥ || 840 ||

ōṁ trivargaphaladāyakāya namaḥ |
ōṁ triguṇātmanē namaḥ |
ōṁ trilōkādayē namaḥ |
ōṁ triśaktīśāya namaḥ |
ōṁ trilōcanāya namaḥ |
ōṁ caturbāhavē namaḥ |
ōṁ caturdantāya namaḥ |
ōṁ caturātmanē namaḥ |
ōṁ caturmukhāya namaḥ |
ōṁ caturvidhōpāyamayāya namaḥ |
ōṁ caturvarṇāśramāśrayāya namaḥ |
ōṁ caturvidhavacōvr̥ttiparivr̥ttipravartakāya namaḥ |
ōṁ caturthīpūjanaprītāya namaḥ |
ōṁ caturthītithisambhavāya namaḥ |
ōṁ pañcākṣarātmanē namaḥ |
ōṁ pañcātmanē namaḥ |
ōṁ pañcāsyāya namaḥ |
ōṁ pañcakr̥tyakr̥tē namaḥ |
ōṁ pañcādhārāya namaḥ |
ōṁ pañcavarṇāya namaḥ || 860 ||

ōṁ pañcākṣaraparāyaṇāya namaḥ |
ōṁ pañcatālāya namaḥ |
ōṁ pañcakarāya namaḥ |
ōṁ pañcapraṇavabhāvitāya namaḥ |
ōṁ pañcabrahmamayasphūrtayē namaḥ |
ōṁ pañcāvaraṇavāritāya namaḥ |
ōṁ pañcabhakṣyapriyāya namaḥ |
ōṁ pañcabāṇāya namaḥ |
ōṁ pañcaśivātmakāya namaḥ |
ōṁ ṣaṭkōṇapīṭhāya namaḥ |
ōṁ ṣaṭcakradhāmnē namaḥ |
ōṁ ṣaḍgranthibhēdakāya namaḥ |
ōṁ ṣaḍadhvadhvāntavidhvaṁsinē namaḥ |
ōṁ ṣaḍaṅgulamahāhradāya namaḥ |
ōṁ ṣaṇmukhāya namaḥ |
ōṁ ṣaṇmukhabhrātrē namaḥ |
ōṁ ṣaṭchaktiparivāritāya namaḥ |
ōṁ ṣaḍvairivargavidhvaṁsinē namaḥ |
ōṁ ṣaḍūrmibhayabhañjanāya namaḥ |
ōṁ ṣaṭtarkadūrāya namaḥ || 880 ||

ōṁ ṣaṭkarmaniratāya namaḥ |
ōṁ ṣaḍrasāśrayāya namaḥ |
ōṁ saptapātālacaraṇāya namaḥ |
ōṁ saptadvīpōrumaṇḍalāya namaḥ |
ōṁ saptasvarlōkamukuṭāya namaḥ |
ōṁ saptasaptivarapradāya namaḥ |
ōṁ saptāṅgarājyasukhadāya namaḥ |
ōṁ saptarṣigaṇamaṇḍitāya namaḥ |
ōṁ saptacchandōnidhayē namaḥ |
ōṁ saptahōtrē namaḥ |
ōṁ saptasvarāśrayāya namaḥ |
ōṁ saptābdhikēlikāsārāya namaḥ |
ōṁ saptamātr̥niṣēvitāya namaḥ |
ōṁ saptacchandōmōdamadāya namaḥ |
ōṁ saptacchandōmakhaprabhavē namaḥ |
ōṁ aṣṭamūrtidhyēyamūrtayē namaḥ |
ōṁ aṣṭaprakr̥tikāraṇāya namaḥ |
ōṁ aṣṭāṅgayōgaphalabhujē namaḥ |
ōṁ aṣṭapatrāmbujāsanāya namaḥ |
ōṁ aṣṭaśaktisamr̥ddhaśriyē namaḥ || 900 ||

ōṁ aṣṭaiśvaryapradāyakāya namaḥ |
ōṁ aṣṭapīṭhōpapīṭhaśriyē namaḥ |
ōṁ aṣṭamātr̥samāvr̥tāya namaḥ |
ōṁ aṣṭabhairavasēvyāya namaḥ |
ōṁ aṣṭavasuvandyāya namaḥ |
ōṁ aṣṭamūrtibhr̥tē namaḥ |
ōṁ aṣṭacakrasphūranmūrtayē namaḥ |
ōṁ aṣṭadravyahaviḥpriyāya namaḥ |
ōṁ navanāgāsanādhyāsinē namaḥ |
ōṁ navanidhyanuśāsitāya namaḥ |
ōṁ navadvārapurādhārāya namaḥ |
ōṁ navādhāranikētanāya namaḥ |
ōṁ navanārāyaṇastutyāya namaḥ |
ōṁ navadurgāniṣēvitāya namaḥ |
ōṁ navanāthamahānāthāya namaḥ |
ōṁ navanāgavibhūṣaṇāya namaḥ |
ōṁ navaratnavicitrāṅgāya namaḥ |
ōṁ navaśaktiśirōdhr̥tāya namaḥ |
ōṁ daśātmakāya namaḥ |
ōṁ daśabhujāya namaḥ || 920 ||

ōṁ daśadikpativanditāya namaḥ |
ōṁ daśādhyāyāya namaḥ |
ōṁ daśaprāṇāya namaḥ |
ōṁ daśēndriyaniyāmakāya namaḥ |
ōṁ daśākṣaramahāmantrāya namaḥ |
ōṁ daśāśāvyāpivigrahāya namaḥ |
ōṁ ēkādaśādibhīrudraiḥstutāya namaḥ |
ōṁ ēkādaśākṣarāya namaḥ |
ōṁ dvādaśōddaṇḍadōrdaṇḍāya namaḥ |
ōṁ dvādaśāntanikētanāya namaḥ |
ōṁ trayōdaśābhidābhinnaviśvēdēvādhidaivatāya namaḥ |
ōṁ caturdaśēndravaradāya namaḥ |
ōṁ caturdaśamanuprabhavē namaḥ |
ōṁ caturdaśādividyāḍhyāya namaḥ |
ōṁ caturdaśajagatprabhavē namaḥ |
ōṁ sāmapañcadaśāya namaḥ |
ōṁ pañcadaśīśītāṁśunirmalāya namaḥ |
ōṁ ṣōḍaśādhāranilayāya namaḥ |
ōṁ ṣōḍaśasvaramātr̥kāya namaḥ |
ōṁ ṣōḍaśāntapadāvāsāya namaḥ |
ōṁ ṣōḍaśēndukalātmakāya namaḥ |
ōṁ kalāsaptadaśyai namaḥ |
ōṁ saptadaśāya namaḥ |
ōṁ saptadaśākṣarāya namaḥ |
ōṁ aṣṭādaśadvīpapatayē namaḥ |
ōṁ aṣṭādaśapurāṇakr̥tē namaḥ |
ōṁ aṣṭādaśauṣadhīsr̥ṣṭayē namaḥ |
ōṁ aṣṭādaśavidhismr̥tāya namaḥ |
ōṁ aṣṭādaśalipivyaṣṭisamaṣṭijñānakōvidāya namaḥ |
ōṁ ēkaviṁśāya puṁsē namaḥ |
ōṁ ēkaviṁśatyaṅgulipallavāya namaḥ |
ōṁ caturviṁśatitattvātmanē namaḥ |
ōṁ pañcaviṁśākhyapūruṣāya namaḥ |
ōṁ saptaviṁśatitārēśāya namaḥ |
ōṁ saptaviṁśatiyōgakr̥tē namaḥ |
ōṁ dvātriṁśadbhairavādhīśāya namaḥ |
ōṁ catustriṁśanmahāhradāya namaḥ |
ōṁ ṣaṭtriṁśattattvasambhūtayē namaḥ |
ōṁ aṣṭatriṁśatkalātanavē namaḥ |
ōṁ namadēkōnapañcāśanmarudvarganirargalāya namaḥ || 960 ||

ōṁ pañcāśadakṣaraśrēṇyē namaḥ |
ōṁ pañcāśadrudravigrahāya namaḥ |
ōṁ pañcāśadviṣṇuśaktīśāya namaḥ |
ōṁ pañcāśanmātr̥kālayāya namaḥ |
ōṁ dvipañcāśadvapuḥśrēṇyē namaḥ |
ōṁ triṣaṣṭyakṣarasaṁśrayāya namaḥ |
ōṁ catuḥṣaṣṭyarṇanirṇētrē namaḥ |
ōṁ catuḥṣaṣṭikalānidhayē namaḥ |
ōṁ catuḥṣaṣṭimahāsiddhayōginībr̥ndavanditāya namaḥ |
ōṁ aṣṭaṣaṣṭimahātīrthakṣētrabhairavabhāvanāya namaḥ |
ōṁ caturnavatimantrātmanē namaḥ |
ōṁ ṣaṇṇavatyadhikaprabhavē namaḥ |
ōṁ śatānandāya namaḥ |
ōṁ śatadhr̥tayē namaḥ |
ōṁ śatapatrāyatēkṣaṇāya namaḥ |
ōṁ śatānīkāya namaḥ |
ōṁ śatamakhāya namaḥ |
ōṁ śatadhārāvarāyudhāya namaḥ |
ōṁ sahasrapatranilayāya namaḥ |
ōṁ sahasraphaṇabhūṣaṇāya namaḥ || 980 ||

ōṁ sahasraśīrṣāpuruṣāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ sahasranāmasaṁstutyāya namaḥ |
ōṁ sahasrākṣabalāpahāya namaḥ |
ōṁ daśasāhasraphaṇabhr̥tphaṇirājakr̥tāsanāya namaḥ |
ōṁ aṣṭāśītisahasrādyamaharṣistōtrayantritāya namaḥ |
ōṁ lakṣādhīśapriyādhārāya namaḥ |
ōṁ lakṣādhāramanōmayāya namaḥ |
ōṁ caturlakṣajapaprītāya namaḥ |
ōṁ caturlakṣaprakāśitāya namaḥ |
ōṁ caturaśītilakṣāṇāṁ jīvānāṁ dēhasaṁsthitāya namaḥ |
ōṁ kōṭisūryapratīkāśāya namaḥ |
ōṁ kōṭicandrāṁśunirmalāya namaḥ |
ōṁ śivābhavādhyuṣṭakōṭivināyakadhurandharāya namaḥ |
ōṁ saptakōṭimahāmantramantritāvayavadyutayē namaḥ |
ōṁ trayasriṁśatkōṭisuraśrēṇīpraṇatapādukāya namaḥ |
ōṁ anantanāmnē namaḥ |
ōṁ anantaśriyē namaḥ |
ōṁ anantānantasaukhyadāya namaḥ || 1000 ||

iti śrī gaṇapati sahasranāmāvalī sampūrṇam |

Leave a Reply

Your email address will not be published. Required fields are marked *