Skip to content

Ganesha Kavacham in English

Ganesha Kavacham or Ganesh Kavach or Ganpati KavachPin

Ganesha Kavacham or Vinayaka Kavacham literally means the Armour of Ganesha. It is believed that chanting this stotram protects you from all obstacles in life. Get Sri Ganesha Kavacham in English lyrics pdf here and chant it with devotion for the grace of Lord Ganesha and get rid of obstacles in life.

Ganesha Kavacham in English 

gauryuvāca |

ēṣō:’ticapalō daityānbālyē:’pi nāśayatyahō |
agrē kiṁ karma kartēti na jānē munisattama || 1 ||

daityā nānāvidhā duṣṭāḥ sādhudēvadruhaḥ khalāḥ |
atō:’sya kaṇṭhē kiñcittvaṁ rakṣārthaṁ baddhumarhasi || 2 ||

muniruvāca |

dhyāyētsiṁhagataṁ vināyakamamuṁ digbāhumādyē yugē
trētāyāṁ tu mayūravāhanamamuṁ ṣaḍbāhukaṁ siddhidam |
dvāpārē tu gajānanaṁ yugabhujaṁ raktāṅgarāgaṁ vibhuṁ
turyē tu dvibhujaṁ sitāṅgaruciraṁ sarvārthadaṁ sarvadā || 3 ||

vināyakaḥ śikhāṁ pātu paramātmā parātparaḥ |
atisundarakāyastu mastakaṁ sumahōtkaṭaḥ || 4 ||

lalāṭaṁ kaśyapaḥ pātu bhrūyugaṁ tu mahōdaraḥ |
nayanē phālacandrastu gajāsyastvōṣṭhapallavau || 5 ||

jihvāṁ pātu gaṇakrīḍaścibukaṁ girijāsutaḥ |
vācaṁ vināyakaḥ pātu dantān rakṣatu durmukhaḥ || 6 ||

śravaṇau pāśapāṇistu nāsikāṁ cintitārthadaḥ |
gaṇēśastu mukhaṁ kaṇṭhaṁ pātu dēvō gaṇañjayaḥ || 7 ||

skandhau pātu gajaskandhaḥ stanau vighnavināśanaḥ |
hr̥dayaṁ gaṇanāthastu hērambō jaṭharaṁ mahān || 8 ||

dharādharaḥ pātu pārśvau pr̥ṣṭhaṁ vighnaharaḥ śubhaḥ |
liṅgaṁ guhyaṁ sadā pātu vakratuṇḍō mahābalaḥ || 9 ||

gaṇakrīḍō jānujaṅghē ūrū maṅgalamūrtimān |
ēkadantō mahābuddhiḥ pādau gulphau sadā:’vatu || 10 ||

kṣipraprasādanō bāhū pāṇī āśāprapūrakaḥ |
aṅgulīśca nakhānpātu padmahastō:’rināśanaḥ || 11 ||

sarvāṅgāni mayūrēśō viśvavyāpī sadā:’vatu |
anuktamapi yatsthānaṁ dhūmakētuḥ sadā:’vatu || 12 ||

āmōdastvagrataḥ pātu pramōdaḥ pr̥ṣṭhatō:’vatu |
prācyāṁ rakṣatu buddhīśa āgnēyyāṁ siddhidāyakaḥ || 13 ||

dakṣiṇasyāmumāputrō nairr̥tyāṁ tu gaṇēśvaraḥ |
pratīcyāṁ vighnahartā:’vyādvāyavyāṁ gajakarṇakaḥ || 14 ||

kaubēryāṁ nidhipaḥ pāyādīśānyāmīśanandanaḥ |
divā:’vyādēkadantastu rātrau sandhyāsu vighnahr̥t || 15 ||

rākṣasāsurabhētālagrahabhūtapiśācataḥ |
pāśāṅkuśadharaḥ pātu rajaḥsattvatamaḥ smr̥tīḥ || 16 ||

jñānaṁ dharmaṁ ca lakṣmīṁ ca lajjāṁ kīrtiṁ tathā kulam |
vapurdhanaṁ ca dhānyaṁ ca gr̥hāndārānsutānsakhīn || 17 ||

sarvāyudhadharaḥ pautrānmayūrēśō:’vatātsadā |
kapilō:’jāvikaṁ pātu gajāśvānvikaṭō:’vatu || 18 ||

bhūrjapatrē likhitvēdaṁ yaḥ kaṇṭhē dhārayētsudhīḥ |
na bhayaṁ jāyatē tasya yakṣarakṣaḥpiśācataḥ || 18 ||

trisandhyaṁ japatē yastu vajrasāratanurbhavēt |
yātrākālē paṭhēdyastu nirvighnēna phalaṁ labhēt || 20 ||

yuddhakālē paṭhēdyastu vijayaṁ cāpnuyāddhruvam |
māraṇōccāṭanākarṣastambhamōhanakarmaṇi || 21 ||

saptavāraṁ japēdētaddinānāmēkaviṁśatiḥ |
tattatphalamavāpnōti sādhakō nātra saṁśayaḥ || 22 ||

ēkaviṁśativāraṁ ca paṭhēttāvaddināni yaḥ |
kārāgr̥hagataṁ sadyō rājñā vadhyaṁ ca mōcayēt || 23 ||

rājadarśanavēlāyāṁ paṭhēdētattrivārataḥ |
sa rājānaṁ vaśaṁ nītvā prakr̥tīśca sabhāṁ jayēt || 24 ||

idaṁ gaṇēśakavacaṁ kaśyapēna samīritam |
mudgalāya ca tēnātha māṇḍavyāya maharṣayē || 25 ||

mahyaṁ sa prāha kr̥payā kavacaṁ sarvasiddhidam |
na dēyaṁ bhaktihīnāya dēyaṁ śraddhāvatē śubham || 26 ||

anēnāsya kr̥tā rakṣā na bādhā:’sya bhavētkvacit |
rākṣasāsurabhētāladaityadānavasambhavā || 27 ||

iti śrīgaṇēśapurāṇē uttarakhaṇḍē bālakrīḍāyāṁ ṣaḍaśītitamē:’dhyāyē gaṇēśa kavacam |

Leave a Reply

Your email address will not be published. Required fields are marked *