Skip to content

Ganesha Bhujangam in English – Ganadhisa Misanasunum Tamide

Ganesha Bhujangam or Ganesha Bhujanga Stotram or Ganesh Bhujangam or Ganesh Bhujangam stotraPin

Ganesha Bhujangam or Ganesha Bhujanga Stotram is a prayer to Lord Ganesha. It was composed by Sri Adi Shankaracharya in praise of Lord Ganapati.  Get Sri Ganesha Bhujangam in English Pdf Lyrics here and chant it with devotion for the grace of Lord Ganesha.

Ganesha Bhujangam in English – Ganadhisa Misanasunum Tamide 

raṇatkṣudraghaṇṭāninādābhirāmaṁ
calattāṇḍavōddaṇḍavatpadmatālam |
lasattundilāṅgōparivyālahāraṁ
gaṇādhīśa mīśānasūnuṁ tamīḍē || 1 ||

dhvanidhvaṁsavīṇālayōllāsivaktraṁ
sphuracchuṇḍadaṇḍōllasadbījapūram |
galaddarpasaugandhyalōlālimālaṁ
gaṇādhīśa mīśānasūnuṁ tamīḍē || 2 ||

prakāśajjapāraktaratnaprasūna-
-pravālaprabhātāruṇajyōtirēkam |
pralambōdaraṁ vakratuṇḍaikadantaṁ
gaṇādhīśa mīśānasūnuṁ tamīḍē || 3 ||

vicitrasphuradratnamālākirīṭaṁ
kirīṭōllasaccandrarēkhāvibhūṣam |
vibhūṣaikabhūṣaṁ bhavadhvaṁsahētuṁ
gaṇādhīśa mīśānasūnuṁ tamīḍē || 4 ||

udañcadbhujāvallarīdr̥śyamūlō-
-ccaladbhrūlatāvibhramabhrājadakṣam |
marutsundarīcāmaraiḥ sēvyamānaṁ
gaṇādhīśa mīśānasūnuṁ tamīḍē || 5 ||

sphuranniṣṭhurālōlapiṅgākṣitāraṁ
kr̥pākōmalōdāralīlāvatāram |
kalābindugaṁ gīyatē yōgivaryai-
-rgaṇādhīśa mīśānasūnuṁ tamīḍē || 6 ||

yamēkākṣaraṁ nirmalaṁ nirvikalpaṁ
guṇātītamānandamākāraśūnyam |
paraṁ pāramōṅkāramāmnāyagarbhaṁ
vadanti pragalbhaṁ purāṇaṁ tamīḍē || 7 ||

cidānandasāndrāya śāntāya tubhyaṁ
namō viśvakartrē ca hartrē ca tubhyam |
namō:’nantalīlāya kaivalyabhāsē
namō viśvabīja prasīdēśasūnō || 8 ||

imaṁ sustavaṁ prātarutthāya bhaktyā
paṭhēdyastu martyō labhētsarvakāmān |
gaṇēśaprasādēna sidhyanti vācō
gaṇēśē vibhau durlabhaṁ kiṁ prasannē || 9 ||

iti śrīmacchaṅkarācārya kr̥ta śrī gaṇēśa bhujaṅgam |

Leave a Reply

Your email address will not be published. Required fields are marked *