Skip to content

Ganapati Stotram in English

Ganapati Stotram or Ganesha Stotram or Ganapathi Stotram or Ganpati StotraPin

Ganapati Stotram is a prayer to Lord Ganesha. Get Sri Ganapati Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Ganapathi or Vinayaka.

Ganapati Stotram in English 

jētuṁ yastripuraṁ harēṇa hariṇā vyājādbaliṁ badhnatā
straṣṭuṁ vāribhavōdbhavēna bhuvanaṁ śēṣēṇa dhartuṁ dharam |
pārvatyā mahiṣāsurapramathanē siddhādhipaiḥ siddhayē
dhyātaḥ pañcaśarēṇa viśvajitayē pāyāt sa nāgānanaḥ || 1 ||

vighnadhvāntanivāraṇaikataraṇirvighnāṭavīhavyavāṭ
vighnavyālakulābhimānagaruḍō vighnēbhapañcānanaḥ |
vighnōttuṅgagiriprabhēdanapavirvighnāmbudhērvāḍavō
vighnāghaudhaghanapracaṇḍapavanō vighnēśvaraḥ pātu naḥ || 2 ||

kharvaṁ sthūlatanuṁ gajēndravadanaṁ lambōdaraṁ sundaraṁ
prasyandanmadagandhalubdhamadhupavyālōlagaṇḍasthalam |
dantāghātavidāritārirudhiraiḥ sindūraśōbhākara
vandē śailasutāsutaṁ gaṇapatiṁ siddhipradaṁ kāmadam || 3 ||

gajānanāya mahasē pratyūhatimiracchidē |
apārakaruṇāpūrataraṅgitadr̥śē namaḥ || 4 ||

agajānanapadmārkaṁ gajānanamaharniśam |
anēkadaṁ taṁ bhaktānāmēkadantamupāsmahē || 5 ||

śvētāṅgaṁ śvētavastraṁ sitakusumagaṇaiḥ pūjitaṁ śvētagandhaiḥ
kṣīrābdhau ratnadīpaiḥ suranaratilakaṁ ratnasiṁhāsanastham |
dōrbhiḥ pāśāṅkuśābjābhayavaramanasaṁ candramauliṁ trinētraṁ
dhyāyēcchāntyarthamīśaṁ gaṇapatimamalaṁ śrīsamētaṁ prasannam || 6 ||

āvāhayē taṁ gaṇarājadēvaṁ raktōtpalābhāsamaśēṣavandyam |
vighnāntakaṁ vighnaharaṁ gaṇēśaṁ bhajāmi raudraṁ sahitaṁ ca siddhyā || 7 ||

yaṁ brahma vēdāntavidō vadanti paraṁ pradhānaṁ puruṣaṁ tathā:’nyē |
viśvōdgatēḥ kāraṇamīśvaraṁ vā tasmai namō vighnavināśanāya || 8 ||

vighnēśa vīryāṇi vicitrakāṇi vandījanairmāgadhakaiḥ smr̥tāni |
śrutvā samuttiṣṭha gajānana tvaṁ brāhmē jaganmaṅgalakaṁ kuruṣva || 9 ||

gaṇēśa hēramba gajānanēti mahōdara svānubhavaprakāśin |
variṣṭha siddhipriya buddhinātha vadanta ēvaṁ tyajata prabhītīḥ || 10 ||

anēkavighnāntaka vakratuṇḍa svasañjñavāsiṁśca caturbhujēti |
kavīśa dēvāntakanāśakārin vadanta ēvaṁ tyajata prabhītīḥ || 11 ||

anantacidrūpamayaṁ gaṇēśaṁ hyabhēdabhēdādivihīnamādyam |
hr̥di prakāśasya dharaṁ svadhīsthaṁ tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 12 ||

viśvādibhūtaṁ hr̥di yōgināṁ vai pratyakṣarūpēṇa vibhāntamēkam |
sadā nirālambasamādhigamyaṁ tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 13 ||

yadīyavīryēṇa samarthabhūtā māyā tayā saṁracitaṁ ca viśvam |
nāgātmakaṁ hyātmatayā pratītaṁ tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 14 ||

sarvāntarē saṁsthitamēkamūḍhaṁ yadājñayā sarvamidaṁ vibhāti |
anantarūpaṁ hr̥di bōdhakaṁ vai tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 15 ||

yaṁ yōginō yōgabalēna sādhyaṁ kurvanti taṁ kaḥ stavanēna nauti |
ataḥ praṇāmēna susiddhidō:’stu tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 16 ||

dēvēndramaulimandāramakarandakaṇāruṇāḥ |
vighnān harantu hērambacaraṇāmbujarēṇavaḥ || 17 ||

ēkadantaṁ mahākāyaṁ lambōdaragajānanam |
vighnanāśakaraṁ dēvaṁ hērambaṁ praṇamāmyaham || 18 ||

yadakṣara pada bhraṣṭaṁ mātrāhīnaṁ ca yadbhavēt |
tatsarvaṁ kṣamyatāṁ dēva prasīda paramēśvara || 19 ||

iti śrī gaṇapati stōtraṁ sampūrṇam |

Leave a Reply

Your email address will not be published. Required fields are marked *