Skip to content

Durga Saptashloki in English

Durga Saptashloki or Durga Saptha slokiPin

Durga Saptashloki or Dura Saptha Sloki is a collection of seven shlokas from Devi Mahatmyam or Durga Saptashati, which is a sacred text containing 700 verses describing Devi as the primordial force behind the creation of the Universe. Get Sri Durga Saptashloki in English pdf lyrics here and chant it with devotion for the grace of Goddess Durga Maa.

Durga Saptashloki in English – durgā saptaśhlōkī 

śiva uvāca

dēvī tvaṁ bhaktasulabhē sarvakāryavidhāyini |
kalau hi kāryasiddhyarthamupāyaṁ brūhi yatnataḥ ||

dēvyuvāca

śr̥ṇu dēva pravakṣyāmi kalau sarvēṣṭasādhanam |
mayā tavaiva snēhēnāpyambāstutiḥ prakāśyatē ||

ōṁ asya śrī durgā saptaślōkī stōtramantrasya nārāyaṇa r̥ṣiḥ, anuṣṭup chandaḥ,
śrī mahākālī mahālakṣmī mahāsarasvatyō dēvatāḥ,
śrī durgā prītyarthaṁ saptaślōkī durgāpāṭhē viniyōgaḥ |

ōṁ jñānināmapi cētāṁsi dēvī bhagavatī hi sā |
balādākr̥ṣya mōhāya mahāmāyā prayacchati || 1 ||

ōṁ durgē smr̥tā harasibhītimaśēṣajantōḥ
svasthaiḥ smr̥tāmatimatīva śubhāṁ dadāsi |
dāridryaduḥkha bhayahāriṇi kā tvadanyā
sarvōpakārakaraṇāya sadārdra cittā || 2 ||

ōṁ sarvamaṅgala māṅgalyē śivē sarvārthasādhikē |
śaraṇyē tryambakē dēvī nārāyaṇī namō:’stu tē || 3 ||

ōṁ śaraṇāgatadīnārta paritrāṇaparāyaṇē |
sarvasyārtiharē dēvi nārāyaṇi namō:’stu tē || 4 ||

ōṁ sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē dēvi namō:’stu tē || 5 ||

ōṁ rōgānaśēṣānapahaṁsi tuṣṭā-
ruṣṭā tu kāmān sakalānabhīṣṭān |
tvāmāśritānāṁ na vipannarāṇāṁ
tvāmāśritāhyāśrayatāṁ prayānti || 6 ||

ōṁ sarvabādhāpraśamanaṁ trailōkyasyākhilēśvari |
ēvamēva tvayā kāryamasmadvairi vināśanam || 7 ||

iti śrī durgā saptaśhlōkī sampūrṇām |

Leave a Reply

Your email address will not be published. Required fields are marked *