Skip to content

Dharmasastha Bhujanga Stotram in English

Dharmasastha Bhujanga Stotram Lyrics or Dharma sastha Bhjang StotraPin

Dharmasastha Bhujanga Stotram is a devotional hymn for worshipping Lord Ayyappa. Get Sri Dharmasastha Bhujanga Stotram in English Pdf lyrics here and chant it for the grace of Lord Ayyappa.

Dharmasastha Bhujanga Stotram in English 

śritānandacintāmaṇi śrīnivāsaṁ
sadā saccidānanda pūrṇaprakāśam |
udāraṁ sudāraṁ surādhāramīśaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 1 ||

vibhuṁ vēdavēdāntavēdyaṁ variṣṭhaṁ
vibhūtipradaṁ viśrutaṁ brahmaniṣṭham |
vibhāsvatprabhāvaprabhaṁ puṣkalēṣṭaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 2 ||

paritrāṇadakṣaṁ parabrahmasūtraṁ
sphuraccārugātraṁ bhavadhvāntamitram |
paraṁ prēmapātraṁ pavitraṁ vicitraṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 3 ||

parēśaṁ prabhuṁ pūrṇakāruṇyarūpaṁ
girīśādipīṭhōjjvalaccārudīpam |
surēśādisaṁsēvitaṁ supratāpaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 4 ||

harīśānasamyuktaśaktyaikavīraṁ
kirātāvatāraṁ kr̥pāpāṅgapūram |
kirīṭāvataṁsōjjvalat piñchabhāraṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 5 ||

guruṁ pūrṇalāvaṇyapādādikēśaṁ
garīyaṁ mahākōṭisūryaprakāśam |
karāmbhōruhanyastavētraṁ surēśaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 6 ||

mahāyōgapīṭhē jvalantaṁ mahāntaṁ
mahāvākyasārōpadēśaṁ suśāntam |
maharṣipraharṣapradaṁ jñānakandaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 7 ||

mahāraṇyamanmānasāntarnivāsān
ahaṅkāradurvārahiṁ-srā mr̥gādīn |
nihantaṁ kirātāvatāraṁ carantaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 8 ||

pr̥thivyādibhūtaprapañcāntarasthaṁ
pr̥thagbhūtacaitanyajanyaṁ praśastam |
pradhānaṁ pramāṇaṁ purāṇaprasiddhaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 9 ||

jagajjīvanaṁ pāvanaṁ pāvanīyaṁ
jagadvyāpakaṁ dīpakaṁ mōhanīyam |
sukhādhāramādhārabhūtaṁ turīyaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 10 ||

ihāmutra satsaukhyasampannidhānaṁ
mahadyōnimavyāhatātmābhidhānam |
ahaḥ puṇḍarīkānanaṁ dīpyamānaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 11 ||

trikālasthitaṁ susthiraṁ jñānasaṁsthaṁ
tridhāma trimūrtyātmakaṁ brahmasaṁstham |
trayīmūrtimārticchidaṁ śaktiyuktaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 12 ||

iḍāṁ piṅgalāṁ satsuṣumṇāṁ viśantaṁ
sphuṭaṁ brahmarandhra svatantraṁ suśāntam |
dr̥ḍhaṁ nitya nirvāṇamudbhāsayantaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 13 ||

aṇubrahmaparyanta jīvaikyabimbaṁ
guṇākāramatyantabhaktānukampam |
anarghaṁ śubhōdarkamātmāvalambaṁ
paraṁ jyōtirūpaṁ bhajē bhūtanātham || 14 ||

iti śrī dharmaśāstā bhujaṅga stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *