Skip to content

Dakshinamurthy Stotram in English Lyrics

dakshinamurthy stotramPin

Dakshinamurthy Stotram is a hymn glorifying Lord Shiva as Dakshinamurthy. It was composed by Sri Adi Shankaracharya. Lord Shiva in this Dakshinamurthy form is worshipped as Adiguru or Paramaguru and is considered as the personification of all knowledge and awareness. According to the holy scriptures, if a person does not have a guru then they can consider Lord Dakshinamurthy as guru and worship him. Get Dakshinamurthy Stotram in English Lyrics pdf here and chant it with devotion for the grace of Lord Shiva.

Dakshinamurthy Stotram in English

śāntipāṭhaḥ

ōṃ yō brahmāṇaṃ vidadhāti pūrvaṃ
yō vai vēdāṃścha prahiṇōti tasmai |
taṃhadēvamātma buddhiprakāśaṃ
mumukṣurvai śaraṇamahaṃ prapadyē ‖

dhyānam

ōṃ maunavyākhyā prakaṭitaparabrahmatatvaṃyuvānaṃ
varśiṣṭhāntēvasadṛṣigaṇairāvṛtaṃ brahmaniṣṭhaiḥ |
ācāryēndraṃ karakalita chinmudramānandamūrtiṃ
svātmarāmaṃ muditavadanaṃ dakṣiṇāmūrtimīḍē ‖

vaṭaviṭapisamīpē bhūmibhāgē niṣaṇṇaṃ
sakalamunijanānāṃ jJṇānadātāramārāt |
tribhuvanagurumīśaṃ dakṣiṇāmūrtidēvaṃ
jananamaraṇaduḥkhacChēda dakṣaṃ namāmi ‖

citraṃ vaṭatarōrmūlē vṛddhāḥ śiṣyāḥ gururyuvā |
gurōstu maunavyākhyānaṃ śiṣyāstucChinnasaṃśayāḥ ‖

ōṃ namaḥ praṇavārthāya śuddhajJṇānaikamūrtayē |
nirmalāya praśāntāya dakṣiṇāmūrtayē namaḥ ‖

gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ |
gurussākṣāt paraṃ brahmā tasmai śrī guravē namaḥ ‖

nidhayē sarvavidyānāṃ bhiṣajē bhavarōgiṇām |
guravē sarvalōkānāṃ dakṣiṇāmūrtayē namaḥ ‖

chidōghanāya mahēśāya vaṭamūlanivāsinē |
saccidānanda rūpāya dakṣiṇāmūrtayē namaḥ ‖

īśvarō gururātmēti mūtribhēda vibhāginē |
vyōmavad vyāptadēhāya dakṣiṇāmūrtayē namaḥ ‖

aṅguṣthatarjanīyōgamudrā vyājēnayōginām |
śṛtyarthaṃ brahmajīvaikyaṃ darśayanyōgatā śivaḥ ‖

ōṃ śāntiḥ śāntiḥ śāntiḥ ‖

stōtraṃ 

viśvandarpaṇa dṛśyamāna nagarī tulyaṃ nijāntargataṃ
paśyannātmani māyayā bahirivōdbhūtaṃ yathānidrayā |
yassākṣātkurutē prabhōdhasamayē svātmānamē vādvayaṃ
tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ‖ 1 ‖

bījasyāntati vāṅkurō jagaditaṃ prāṅnarvikalpaṃ punaḥ
māyākalpita dēśakālakalanā vaichitryachitrīkṛtaṃ |
māyāvīva vijṛmbhayatyapi mahāyōgīva yaḥ svēchChayā
tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ‖ 2 ‖

yasyaiva sphuraṇaṃ sadātmakamasatkalpārthakaṃ bhāsatē
sākṣāttatvamasīti vēdavachasā yō bōdhayatyāśritān |
yassākṣātkaraṇādbhavēnna puranāvṛttirbhavāmbhōnidhau
tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ‖ 3 ‖

nānāchChidra ghṭōdara sthita mahādīpa prabhābhāsvaraṃ
jJṇānaṃ yasya tu chakṣurādikaraṇa dvārā bahiḥ spandatē |
jānāmīti tamēva bhāntamanubhātyētatsamastaṃ jagat
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ‖ 4 ‖

dēhaṃ prāṇamapīndriyāṇyapi chalāṃ buddhiṃ cha śūnyaṃ viduḥ
strī bālāndha jaḍōpamāstvahamiti bhrāntābhṛśaṃ vādinaḥ |
māyāśakti vilāsakalpita mahāvyāmōha saṃhāriṇē
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ‖ 5 ‖

rāhugrasta divākarēndu sadṛśō māyā samāchChādanāt
sanmātraḥ karaṇōpa saṃharaṇatō yō’bhūtsuṣuptaḥ pumān |
prāgasvāpsamiti prabhōdasamayē yaḥ pratyabhijJṇāyatē
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ‖ 6 ‖

bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvṛttā svanu vartamāna mahamityantaḥ sphurantaṃ sadā |
svātmānaṃ prakaṭīkarōti bhajatāṃ yō mudrayā bhadrayā
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ‖ 7 ‖

viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiṣyachāryatayā tathaiva pitṛ putrādyātmanā bhēdataḥ |
svapnē jāgrati vā ya ēṣa puruṣō māyā paribhrāmitaḥ
tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ‖ 8 ‖

bhūrambhāṃsyanalō’nilō’mbara maharnāthō himāṃśuḥ pumān
ityābhāti charācharātmakamidaṃ yasyaiva mūrtyaṣṭakam |
nānyatkiñchana vidyatē vimṛśatāṃ yasmātparasmādvibhō
tasmai gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ‖ 9 ‖

sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuṣmin stavē
tēnāsva śravaṇāttadartha mananāddhyānāccha saṅkīrtanāt |
sarvātmatvamahāvibhūti sahitaṃ syādīśvaratvaṃ svataḥ
siddhyēttatpunaraṣṭadhā pariṇataṃ chaiśvarya mavyāhatam ‖ 10 ‖

‖ iti śrīmacChaṅkarācāryaviracitaṃ dakṣiṇāmurti stōtraṃ sampūrṇam ‖

Leave a Reply

Your email address will not be published. Required fields are marked *