Skip to content

Chidambareswara Stotram in English

chidambareswara stotram lyricsPin

Chidambareswara Stotram is a hymn in praise of Lord Shiva, who is also called Nataraja or Chidambaseswara, the primary deity in the Thillai Nataraja Temple at Chidambaram, Tamilnadu, India. Get Sri Chidambareswara Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Shiva.

Chidambareswara Stotram in English 

kr̥pāsamudraṁ sumukhaṁ trinētraṁ
jaṭādharaṁ pārvatīvāmabhāgam |
sadāśivaṁ rudramanantarūpaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 1 ||

vācāmatītaṁ phaṇibhūṣaṇāṅgaṁ
gaṇēśatātaṁ dhanadasya mitram |
kandarpanāśaṁ kamalōtpalākṣaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 2 ||

ramēśavandyaṁ rajatādrināthaṁ
śrīvāmadēvaṁ bhavaduḥkhanāśam |
rakṣākaraṁ rākṣasapīḍitānāṁ
cidambarēśaṁ hr̥di bhāvayāmi || 3 ||

dēvādidēvaṁ jagadēkanāthaṁ
dēvēśavandyaṁ śaśikhaṇḍacūḍam |
gaurīsamētaṁ kr̥tavighnadakṣaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 4 ||

vēdāntavēdyaṁ suravairivighnaṁ
śubhapradaṁ bhaktimadantarāṇām |
kālāntakaṁ śrīkaruṇākaṭākṣaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 5 ||

hēmādricāpaṁ triguṇātmabhāvaṁ
guhātmajaṁ vyāghrapurīśamādyam |
śmaśānavāsaṁ vr̥ṣavāhanasthaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 6 ||

ādyantaśūnyaṁ tripurārimīśaṁ
nandīśamukhyastutavaibhavāḍhyam |
samastadēvaiḥ paripūjitāṅghriṁ
cidambarēśaṁ hr̥di bhāvayāmi || 7 ||

tamēva bhāntaṁ hyanubhātisarva-
-manēkarūpaṁ paramārthamēkam |
pinākapāṇiṁ bhavanāśahētuṁ
cidambarēśaṁ hr̥di bhāvayāmi || 8 ||

viśvēśvaraṁ nityamanantamādyaṁ
trilōcanaṁ candrakalāvataṁsam |
patiṁ paśūnāṁ hr̥di sanniviṣṭaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 9 ||

viśvādhikaṁ viṣṇumukhairupāsyaṁ
trilōcanaṁ pañcamukhaṁ prasannam |
umāpatiṁ pāpaharaṁ praśāntaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 10 ||

karpūragātraṁ kamanīyanētraṁ
kaṁsārimitraṁ kamalēnduvaktram |
kandarpagātraṁ kamalēśamitraṁ
cidambarēśaṁ hr̥di bhāvayāmi || 11 ||

viśālanētraṁ paripūrṇagātraṁ
gaurīkalatraṁ haridambarēśam |
kubēramitraṁ jagataḥ pavitraṁ
cidambarēśaṁ hr̥di bhāvayāmi || 12 ||

kalyāṇamūrtiṁ kanakādricāpaṁ
kāntāsamākrāntanijārdhadēham |
kapardinaṁ kāmaripuṁ purāriṁ
cidambarēśaṁ hr̥di bhāvayāmi || 13 ||

kalpāntakālāhitacaṇḍanr̥ttaṁ
samastavēdāntavacōnigūḍham |
ayugmanētraṁ girijāsahāyaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 14 ||

digambaraṁ śaṅkhasitālpahāsaṁ
kapālinaṁ śūlinamaprayēm |
nāgātmajāvaktrapayōjasūryaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 15 ||

sadāśivaṁ satpuruṣairanēkaiḥ
sadārcitaṁ sāmaśirassugītam |
vaiyyāghracarmāmbaramugramīśaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 16 ||

cidambarasya stavanaṁ paṭhēdyaḥ
pradōṣakālēṣu pumān sa dhanyaḥ |
bhōgānaśēṣānanubhūya bhūyaḥ
sāyujyamapyēti cidambarasya || 17 ||

iti śrī cidambarēśvara stōtram sampūrṇam |

Leave a Reply

Your email address will not be published. Required fields are marked *