Skip to content

Bajrang Baan in English Lyrics

Bajrang Baan or Hanuman Baan LyricsPin

Bajrang Baan or Hanuman Baan literally means Arrow of Hanuman. It is a very powerful mantra that destroys fear and negativity. Get Sri Bajrang Baan in English Lyrics pdf here and chant it correctly to get rid of fear in life.

Bajrang Baan in English Lyrics 

niścaya prēma pratīti tē,
vinaya karēm̐ sanamāna |
tēhi kē kāraja sakala śubha,
siddha karēm̐ hanumāna ||

jaya hanumaṁta saṁta hitakārī,
suna lījai prabhu vinaya hamārī |
jana kē kāja vilaṁba na kījai,
ātura dauri mahā sukha dījai ||

jaisē kūdi siṁdhu kē pārā,
surasā badana paiṭhi bistārā |
āgē jāya laṁkinī rōkā,
mārehu lāta gayī suralōkā ||

jāya vibhīṣana kō sukha dīnhā,
sītā nirakhi paramapada līnhā |
bāga ujāri siṁdhu maham̐ bōrā,
ati ātura jamakātara tōrā ||

akṣaya kumāra māri saṁhārā,
lūma lapēṭi laṁka kō jārā |
lāha samāna laṁka jari gayī,
jaya jaya dhuni surapura nabha bhayi ||

aba bilaṁba kēhi kārana svāmī,
kr̥pā karahu ura aṁtarayāmī |
jaya jaya lakhana prāṇa kē dātā,
ātura hai duḥkha karahu nipātā ||

jaya hanumāna jayati balasāgara,
sura samūha samaratha bhaṭanāgara |
ōṁ hanu hanu hanu hanumaṁta haṭhīlē,
bairihi māru bajra kī kīlē ||

ōṁ hīṁ hīṁ hīṁ hanumaṁta kapīsā,
ōṁ huṁ huṁ huṁ hanu ari ura sīsā |
jaya aṁjani kumāra balavaṁtā,
śaṁkara suvana vīra hanumaṁtā ||

badana karāla kāla kula ghālaka,
rāma sahāya sadā pratipālaka |
bhūta prēta pisāca nisācara,
agini bētāla kāla mārī mara ||

inhēm̐ māru tōhi sapatha rāma kī,
rākhu nātha marajāda nāma kī |
satya hōhu hari sapatha pāyi kai,
rāma dūta dharu māru dhāyi kai ||

jaya jaya jaya hanumaṁta agādhā,
duḥkha pāvata jana kēhi aparādhā |
pūjā japa tapa nēma acārā,
nahim̐ jānata kachu dāsa tumhārā ||

bana upabana maga giri gr̥ha māhīm̐,
tumharē bala hama ḍarapata nāhīm̐ |
janakasutā hari dāsa kahāvau,
tākī sapatha vilaṁba na lāvau ||

jai jai jai dhuni hōta akāsā,
sumirata hōya dusaha dukha nāsā |
carana pakari kara jōri manāvaum̐,
yahi ausara aba kēhi goharāvaum̐ ||

uṭhu uṭhu calu tōhi rāma duhāyī,
pāyam̐ paraum̐ kara jōri manāyī |
ōṁ caṁ caṁ caṁ caṁ capala calaṁtā,
ōṁ hanu hanu hanu hanu hanu hanumaṁtā ||

ōṁ haṁ haṁ hām̐ka dēta kapi caṁcala,
ōṁ saṁ saṁ sahami parānē khala dala |
apanē jana kō turata ubārau,
sumirata hōya ānaṁda hamārau ||

yaha bajaraṁga bāṇa jēhi mārai,
tāhi kahau phiri kavana ubārai |
pāṭha karai bajaraṁga bāṇa kī,
hanumata rakṣā karai prāna kī ||

yaha bajaraṁga bāṇa jō jāpai,
tāsōm̐ bhūta prēta saba kāṁpai |
dhūpa dēya jō japai hamēsā,
tākē tana nahim̐ rahai kalēsā ||

dōhā

ura pratīti dr̥ḍha sarana hai,
pāṭha karai dhari dhyāna |
bādhā saba hara karaim̐
saba kāma saphala hanumāna ||

Leave a Reply

Your email address will not be published. Required fields are marked *