Skip to content

Ardhanareeswara Ashtottara Shatanamavali in English – 108 Names

Ardhanareeswara Ashtottara Shatanamavali Lyrics or 108 Names of ArdhanareeswaraPin

Ardhanareeswara Ashtottara Shatanamavali is the 108 names of Ardhanareeswara, who is the combined form of Shiva and Shakti. Ardhanarishvara is depicted as Half-male and Half-female. The right-half is Shiva and left-half is Parvathi or Shakti. This form depicts how Shiva (male energy) and Shakti (female energy) are inseparable in the universe. Get Sri Ardhanareeswara Ashtottara Shatanamavali in English lyrics Pdf here and chant the 108 names of Ardhanareeswara for the grace of Lord Shiva and Parvathi.

Ardhanareeswara Ashtottara Shatanamavali in English – 108 Names 

ōṁ cāmuṇḍikāmbāyai namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ mahārājñyai namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ sadārādhyāyai namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ śivārdhāṅgyai namaḥ |
ōṁ śivārdhāṅgāya namaḥ | 10
ōṁ bhairavyai namaḥ |
ōṁ kālabhairavāya namaḥ |
ōṁ śaktitritayarūpāḍhyāyai namaḥ |
ōṁ mūrtitritayarūpavatē namaḥ |
ōṁ kāmakōṭisupīṭhasthāyai namaḥ |
ōṁ kāśīkṣētrasamāśrayāya namaḥ |
ōṁ dākṣāyaṇyai namaḥ |
ōṁ dakṣavairiṇē namaḥ |
ōṁ śūlinyai namaḥ |
ōṁ śūladhārakāya namaḥ | 20

ōṁ hrīṅkārapañjaraśukyai namaḥ |
ōṁ hariśaṅkararūpavatē namaḥ |
ōṁ śrīmadgaṇēśajananyai namaḥ |
ōṁ ṣaḍānanasujanmabhuvē namaḥ |
ōṁ pañcaprētāsanārūḍhāyai namaḥ |
ōṁ pañcabrahmasvarūpabhr̥tē namaḥ |
ōṁ caṇḍamuṇḍaśiraśchētryai namaḥ |
ōṁ jalandharaśirōharāya namaḥ |
ōṁ siṁhavāhinyai namaḥ |
ōṁ vr̥ṣārūḍhāya namaḥ | 30
ōṁ śyāmābhāyai namaḥ |
ōṁ sphaṭikaprabhāya namaḥ |
ōṁ mahiṣāsurasaṁhartryai namaḥ |
ōṁ gajāsuravimardanāya namaḥ |
ōṁ mahābalācalāvāsāyai namaḥ |
ōṁ mahākailāsavāsabhuvē namaḥ |
ōṁ bhadrakālyai namaḥ |
ōṁ vīrabhadrāya namaḥ |
ōṁ mīnākṣyai namaḥ |
ōṁ sundarēśvarāya namaḥ | 40

ōṁ bhaṇḍāsurādisaṁhartryai namaḥ |
ōṁ duṣṭāndhakavimardanāya namaḥ |
ōṁ madhukaiṭabhasaṁhartryai namaḥ |
ōṁ madhurāpuranāyakāya namaḥ |
ōṁ kālatrayasvarūpāḍhyāyai namaḥ |
ōṁ kāryatrayavidhāyakāya namaḥ |
ōṁ girijātāyai namaḥ |
ōṁ girīśāya namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ viṣṇuvallabhāya namaḥ | 50
ōṁ viśālākṣyai namaḥ |
ōṁ viśvanāthāya namaḥ |
ōṁ puṣpāstrāyai namaḥ |
ōṁ viṣṇumārgaṇāya namaḥ |
ōṁ kausumbhavasanōpētāyai namaḥ |
ōṁ vyāghracarmāmbarāvr̥tāya namaḥ |
ōṁ mūlaprakr̥tirūpāḍhyāyai namaḥ |
ōṁ parabrahmasvarūpavātē namaḥ |
ōṁ ruṇḍamālāvibhūṣāḍhyāyai namaḥ |
ōṁ lasadrudrākṣamālikāya namaḥ | 60

ōṁ manōrūpēkṣukōdaṇḍāyai namaḥ |
ōṁ mahāmērudhanurdharāya namaḥ |
ōṁ candracūḍāyai namaḥ |
ōṁ candramaulinē namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ mahākālāya namaḥ |
ōṁ divyarūpāyai namaḥ |
ōṁ digambarāya namaḥ | 70
ōṁ bindupīṭhasukhāsīnāyai namaḥ |
ōṁ śrīmadōṅkārapīṭhagāya namaḥ |
ōṁ haridrākuṅkumāliptāyai namaḥ |
ōṁ bhasmōddhūlitavigrahāya namaḥ |
ōṁ mahāpadmāṭavīlōlāyai namaḥ |
ōṁ mahābilvāṭavīpriyāya namaḥ |
ōṁ sudhāmayyai namaḥ |
ōṁ viṣadharāya namaḥ |
ōṁ mātaṅgyai namaḥ |
ōṁ mukuṭēśvarāya namaḥ | 80

ōṁ vēdavēdyāyai namaḥ |
ōṁ vēdavājinē namaḥ |
ōṁ cakrēśyai namaḥ |
ōṁ viṣṇucakradāya namaḥ |
ōṁ jaganmayyai namaḥ |
ōṁ jagadrūpāya namaḥ |
ōṁ mr̥ḍāṇyai namaḥ |
ōṁ mr̥tyunāśanāya namaḥ |
ōṁ rāmārcitapadāmbhōjāyai namaḥ |
ōṁ kr̥ṣṇaputravarapradāya namaḥ | 90
ōṁ ramāvāṇīsusaṁsēvyāyai namaḥ |
ōṁ viṣṇubrahmasusēvitāya namaḥ |
ōṁ sūryacandrāgninayanāyai namaḥ |
ōṁ tējastrayavilōcanāya namaḥ |
ōṁ cidagnikuṇḍasambhūtāyai namaḥ |
ōṁ mahāliṅgasamudbhavāya namaḥ |
ōṁ kambukaṇṭhyai namaḥ |
ōṁ kālakaṇṭhāya namaḥ |
ōṁ vajrēśyai namaḥ |
ōṁ vajripūjitāya namaḥ | 100

ōṁ trikaṇṭakyai namaḥ |
ōṁ tribhaṅgīśāya namaḥ |
ōṁ bhasmarakṣāyai namaḥ |
ōṁ smarāntakāya namaḥ |
ōṁ hayagrīvavarōddhātryai namaḥ |
ōṁ mārkaṇḍēyavarapradāya namaḥ |
ōṁ cintāmaṇigr̥hāvāsāyai namaḥ |
ōṁ mandarācalamandirāya namaḥ |
ōṁ vindhyācalakr̥tāvāsāyai namaḥ |
ōṁ vindhyaśailāryapūjitāya namaḥ | 110
ōṁ manōnmanyai namaḥ |
ōṁ liṅgarūpāya namaḥ |
ōṁ jagadambāyai namaḥ |
ōṁ jagatpitrē namaḥ |
ōṁ yōganidrāyai namaḥ |
ōṁ yōgagamyāya namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ bhavamūrtimatē namaḥ |
ōṁ śrīcakrātmarathārūḍhāyai namaḥ |
ōṁ dharaṇīdharasaṁsthitāya namaḥ | 120

ōṁ śrīvidyāvēdyamahimāyai namaḥ |
ōṁ nigamāgamasaṁśrayāya namaḥ |
ōṁ daśaśīrṣasamāyuktāyai namaḥ |
ōṁ pañcaviṁśatiśīrṣavatē namaḥ |
ōṁ aṣṭādaśabhujāyuktāyai namaḥ |
ōṁ pañcāśatkaramaṇḍitāya namaḥ |
ōṁ brāhmyādimātr̥kārūpāyai namaḥ |
ōṁ śatāṣṭēkādaśātmavatē namaḥ |
ōṁ sthirāyai namaḥ |
ōṁ sthāṇavē namaḥ | 130
ōṁ bālāyai namaḥ |
ōṁ sadyōjātāya namaḥ |
ōṁ umāyai namaḥ |
ōṁ mr̥ḍāya namaḥ |
ōṁ śivāyai namaḥ |
ōṁ śivāya namaḥ |
ōṁ rudrāṇyai namaḥ |
ōṁ rudrāya namaḥ |
ōṁ śaivēśvaryai namaḥ |
ōṁ īśvarāya namaḥ | 140

ōṁ kadambakānanāvāsāyai namaḥ |
ōṁ dārukāraṇyalōlupāya namaḥ |
ōṁ navākṣarīmanustutyāyai namaḥ |
ōṁ pañcākṣaramanupriyāya namaḥ |
ōṁ navāvaraṇasampūjyāyai namaḥ |
ōṁ pañcāyatanapūjitāya namaḥ |
ōṁ dēhasthaṣaṭcakradēvyai namaḥ |
ōṁ daharākāśamadhyagāya namaḥ |
ōṁ yōginīgaṇasaṁsēvyāyai namaḥ |
ōṁ bhr̥ṅgyādipramathāvr̥tāya namaḥ | 150
ōṁ ugratārāyai namaḥ |
ōṁ ghōrarūpāya namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ śarvamūrtimatē namaḥ |
ōṁ nāgavēṇyai namaḥ |
ōṁ nāgabhūṣāya namaḥ |
ōṁ mantriṇyai namaḥ |
ōṁ mantradaivatāya namaḥ |
ōṁ jvalajjihvāyai namaḥ |
ōṁ jvalannētrāya namaḥ | 160

ōṁ daṇḍanāthāyai namaḥ |
ōṁ dr̥gāyudhāya namaḥ |
ōṁ pārthāñjanāstrasandātryai namaḥ |
ōṁ pārthapāśupatāstradāya namaḥ |
ōṁ puṣpavaccakratāṭaṅkāyai namaḥ |
ōṁ phaṇirājasukuṇḍalāya namaḥ |
ōṁ bāṇaputrīvarōddhātryai namaḥ |
ōṁ bāṇāsuravarapradāya namaḥ |
ōṁ vyālakañcukasaṁvītāyai namaḥ |
ōṁ vyālayajñōpavītavatē namaḥ | 170
ōṁ navalāvaṇyarūpāḍhyāyai namaḥ |
ōṁ navayauvanavigrahāya namaḥ |
ōṁ nāṭyapriyāyai namaḥ |
ōṁ nāṭyamūrtayē namaḥ |
ōṁ trisandhyāyai namaḥ |
ōṁ tripurāntakāya namaḥ |
ōṁ tantrōpacārasuprītāyai namaḥ |
ōṁ tantrādimavidhāyakāya namaḥ |
ōṁ navavallīṣṭavaradāyai namaḥ |
ōṁ navavīrasujanmabhuvē namaḥ | 180

ōṁ bhramarajyāyai namaḥ |
ōṁ vāsukijyāya namaḥ |
ōṁ bhēruṇḍāyai namaḥ |
ōṁ bhīmapūjitāya namaḥ |
ōṁ niśumbhaśumbhadamanyai namaḥ |
ōṁ nīcāpasmāramardanāya namaḥ |
ōṁ sahasrārāmbujārūḍhāyai namaḥ |
ōṁ sahasrakamalārcitāya namaḥ |
ōṁ gaṅgāsahōdaryai namaḥ |
ōṁ gaṅgādharāya namaḥ | 190
ōṁ gauryai namaḥ |
ōṁ trayambakāya namaḥ |
ōṁ śrīśailabhramarāmbākhyāyai namaḥ |
ōṁ mallikārjunapūjitāya namaḥ |
ōṁ bhavatāpapraśamanyai namaḥ |
ōṁ bhavarōganivārakāya namaḥ |
ōṁ candramaṇḍalamadhyasthāyai namaḥ |
ōṁ munimānasahaṁsakāya namaḥ |
ōṁ pratyaṅgirāyai namaḥ |
ōṁ prasannātmanē namaḥ | 200

ōṁ kāmēśyai namaḥ |
ōṁ kāmarūpavatē namaḥ |
ōṁ svayamprabhāyai namaḥ |
ōṁ svaprakāśāya namaḥ |
ōṁ kālarātryai namaḥ |
ōṁ kr̥tāntahr̥dē namaḥ |
ōṁ sadānnapūrṇāyai namaḥ |
ōṁ bhikṣāṭāya namaḥ |
ōṁ vanadurgāyai namaḥ |
ōṁ vasupradāya namaḥ | 210
ōṁ sarvacaitanyarūpāḍhyāyai namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ sarvamaṅgalarūpāḍhyāyai namaḥ |
ōṁ sarvakalyāṇadāyakāya namaḥ |
ōṁ rājarājēśvaryai namaḥ |
ōṁ śrīmadrājarājapriyaṅkarāya namaḥ | 216

ithi śrī ardhanārīśvarā aṣṭōttaraśatanāmāvalī

Leave a Reply

Your email address will not be published. Required fields are marked *