Skip to content

Angaraka Stotram in English

Angaraka Stotram Or Mangal StotraPin

Angaraka stotram is a hymn in praise of Lord Angaraka, who is also called Mangal or Kuja. It is sais that Angaraka is born out of the drops of sweat of Lord Shiva that fell on earth. He is considered as the son of planet earth or Bhu Matha or earth goddess. Get Sri Angaraka Stotram in English Pdf lyrics here and chant with devotion to get the grace of Lord Angaraka.

Angaraka Stotram in English 

aṅgārakaḥ śaktidharō lōhitāṅgō dharāsutaḥ |
kumārō maṅgalō bhaumō mahākāyō dhanapradaḥ || 1 ||

r̥ṇahartā dr̥ṣṭikartā rōgakr̥drōganāśanaḥ |
vidyutprabhō vraṇakaraḥ kāmadō dhanahr̥t kujaḥ || 2 ||

sāmagānapriyō raktavastrō raktāyatēkṣaṇaḥ |
lōhitō raktavarṇaśca sarvakarmāvabōdhakaḥ || 3 ||

raktamālyadharō hēmakuṇḍalī grahanāyakaḥ |
nāmānyētāni bhaumasya yaḥ paṭhētsatataṁ naraḥ || 4 ||

r̥ṇaṁ tasya ca daurbhāgyaṁ dāridryaṁ ca vinaśyati |
dhanaṁ prāpnōti vipulaṁ striyaṁ caiva manōramām || 5 ||

vaṁśōddyōtakaraṁ putraṁ labhatē nātra saṁśayaḥ |
yō:’rcayēdahni bhaumasya maṅgalaṁ bahupuṣpakaiḥ || 6 ||

sarvā naśyati pīḍā ca tasya grahakr̥tā dhruvam || 7 ||

Ithi Sri Angaraka Stotram Sampoornam ||

Leave a Reply

Your email address will not be published. Required fields are marked *