छोड़कर सामग्री पर जाएँ

Venkateswara Dwadasa Nama Stotram in Hindi – श्री वेङ्कटेश द्वादशनाम स्तोत्रम्

Sri Venkateswara Dwadasa Nama StotramPin

Get Sri Venkateswara Dwadasa Nama Stotram in Hindi Lyrics here and chant the 12 holy names of Lord Venkateswara with devotion.

Venkateswara Dwadasa Nama Stotram in Hindi – श्री वेङ्कटेश द्वादशनाम स्तोत्रम् 

अस्य श्री वेङ्कटेश द्वादशनाम स्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्री वेङ्कटेश्वरो देवता इष्टार्थे विनियोगः ।

नारायणो जगन्नाथो वारिजासनवन्दितः ।
स्वामिपुष्करिणीवासी शङ्खचक्रगदाधरः ॥ १ ॥

पीताम्बरधरो देवो गरुडासनशोभितः ।
कन्दर्पकोटिलावण्यः कमलायतलोचनः ॥ २ ॥

इन्दिरापतिगोविन्दः चन्द्रसूर्यप्रभाकरः ।
विश्वात्मा विश्वलोकेशो जय श्रीवेङ्कटेश्वरः ॥ ३ ॥

एतद्द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः ।
दारिद्र्यदुःखनिर्मुक्तो धनधान्यसमृद्धिमान् ॥ ४ ॥

जनवश्यं राजवश्यं सर्वकामार्थसिद्धिदम् ।
दिव्यतेजः समाप्नोति दीर्घमायुश्च विन्दति ॥ ५ ॥

ग्रहरोगादिनाशं च कामितार्थफलप्रदम् ।
इह जन्मनि सौख्यं च विष्णुसायुज्यमाप्नुयात् ॥ ६ ॥

इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्री वेङ्कटेश द्वादशनाम स्तोत्रम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *