छोड़कर सामग्री पर जाएँ

Surya Mandal Stotra in Hindi – सूर्य मण्डल स्तोत्र

Surya Mandala Stotram - BhaktinidhiPin

Surya Mandal Stotra, also called Surya Mandal Ashtakam, is a hymn in praise of Lord Surya Deva or the Sun god. It is from Aditya Hriday. Lord Surya is the destroyer of all darkness, and diseases. It is said that chanting Surya mandal Stotram regularly, or at least once a week, especially on a Sunday, will destroy your sins and gets you health, peace, and happiness in life. Get Sri Surya Mandal Stotram in Hindi Pdf Lyrics here, and chant it with utmost devotion for the grace of Lord Surya Dev or the Sun god.

सूर्य मंडल स्तोत्रम, जिसे सूर्य मंडल अष्टकम के रूप में भी जाना जाता है, भगवान सूर्य की प्रशंसा में एक भजन है। सूर्य मंडल स्तोत्रम आदित्य हृदय में है। भगवान सूर्य अंधकार और रोगों को नष्ट करता है। सूर्य मंडल स्तोत्र को नियमित रूप से या सप्ताह में एक बार, विशेष रूप से रविवार को जप करने से आपके पापों का नाश होगा और आपको जीवन में स्वास्थ्य, शांति और खुशी मिलेगी। सूर्य मंडल स्तोत्र का जप पूरी श्रद्धा से करिये।

Surya Mandal Stotra in Hindi – सूर्य मण्डल स्तोत्र

नमोऽस्तु सूर्याय सहस्ररश्मये
सहस्रशाखान्वित सम्भवात्मने ।
सहस्रयोगोद्भव भावभागिने
सहस्रसङ्ख्यायुधधारिणे नमः ॥ 1 ॥

यन्मण्डलं दीप्तिकरं विशालं
रत्नप्रभं तीव्रमनादिरूपम् ।
दारिद्र्यदुःखक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 2 ॥

यन्मण्डलं देवगणैः सुपूजितं
विप्रैः स्तुतं भावनमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 3 ॥

यन्मण्डलं ज्ञानघनन्त्वगम्यं
त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।
समस्ततेजोमयदिव्यरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 4 ॥

यन्मण्डलं गूढमतिप्रबोधं
धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्वपापक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 5 ॥

यन्मण्डलं व्याधिविनाशदक्षं
यदृग्यजुः सामसु सम्प्रगीतम् ।
प्रकाशितं येन च भूर्भुवः स्वः
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 6 ॥

यन्मण्डलं वेदविदो वदन्ति
गायन्ति यच्चारणसिद्धसङ्घाः ।
यद्योगिनो योगजुषां च सङ्घाः
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 7 ॥

यन्मण्डलं सर्वजनैश्च पूजितं
ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकालाद्यमनादिरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 8 ॥

यन्मण्डलं विष्णुचतुर्मुखाख्यं
यदक्षरं पापहरं जनानाम् ।
यत्कालकल्पक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 9 ॥

यन्मण्डलं विश्वसृजं प्रसिद्धं
उत्पत्तिरक्षप्रलय प्रगल्भम् ।
यस्मिन् जगत्संहरतेऽखिलं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 10 ॥

यन्मण्डलं सर्वगतस्य विष्णोः
आत्मा परं‍धाम विशुद्धतत्त्वम् ।
सूक्ष्मान्तरैर्योगपथानुगम्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 11 ॥

यन्मण्डलं वेदविदोपगीतं
यद्योगिनां योग पथानुगम्यम् ।
तत्सर्व वेद्यं प्रणमामि सूर्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 12 ॥

सूर्यमण्डलसु स्तोत्रम् यः पठेत्सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥

इति श्री भविष्योत्तरपुराणे श्री कृष्णार्जुन संवादे सूर्य मण्डल स्तोत्र ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *