छोड़कर सामग्री पर जाएँ

Subramanya Ashtakam in Hindi (Karavalamba Stotram) – श्री सुब्रह्मण्य अष्टकम्

subramanya ashtakam Karavalamba Stotram or Subrahmanya AstakamPin

Subramanya Ashtakam, also called Subramanya Karavalamba Stotram, is an octet composed by Sri Adi Shankaracharya praising Lord Subrahmanya or Kartikeya or Murugan. It explains the divine attributes of Lord Subrahmanya and is recited to get rid of past sins, doshas, and for general well being. Subrahmanya Ashtakam has 8 stanzas each ending with “Vallisa Nadha Mama Dehi Karavalambam” asking Vallisanatha (Lord Murugan) to extend his supportive hand to the reciter. Get Sri Subramanya Ashtakam in Hindi Lyrics Pdf here and chant it for the blessings of Lord Murugan.

Subrahmanya Ashtakam in Hindi – श्री सुब्रह्मण्य अष्टकम्

हे स्वामिनाथ करुणाकर दीनबन्धो
श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म
वल्लीशनाथ मम देहि करावलम्बम् ॥ १ ॥

देवादिदेवनुत देवगणाधिनाथ
देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते
वल्लीशनाथ मम देहि करावलम्बम् ॥ २ ॥

नित्यान्नदाननिरताखिलरोगहारिन्
तस्मात्प्रदानपरिपूरितभक्तकाम ।
श्रुत्यागमप्रणववाच्यनिजस्वरूप
वल्लीशनाथ मम देहि करावलम्बम् ॥ ३ ॥

क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल
पाशादिशस्त्रपरिमण्डितदिव्यपाणे ।
श्रीकुण्डलीश धरतुण्ड शिखीन्द्रवाह
वल्लीशनाथ मम देहि करावलम्बम् ॥ ४ ॥

देवादिदेवरथमण्डलमध्यवेद्य
देवेन्द्रपीठनगरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमानं
वल्लीशनाथ मम देहि करावलम्बम् ॥ ५ ॥

हारादिरत्नमणियुक्तकिरीटहार
केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारक जयाऽमरबृन्दवन्द्य
वल्लीशनाथ मम देहि करावलम्बम् ॥ ६ ॥

पञ्चाक्षरादिमनुमन्त्रित गाङ्गतोयैः
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्‍टाभिषिक्त हरियुक्त परासनाथ
वल्लीशनाथ मम देहि करावलम्बम् ॥ ७ ॥

श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या
कामादिरोगकलुषीकृतदुष्टचित्तम् ।
सिक्त्वा तु मामवकलाधर कान्तिकान्त्या
वल्लीशनाथ मम देहि करावलम्बम् ॥ ८ ॥

सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः ।
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्‍क्षणादेव नश्यति ॥

इति श्री सुब्रह्मण्याष्टकम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *