छोड़कर सामग्री पर जाएँ

Datta Stavam in Hindi – श्री दत्त स्तव:

Sri Datta Stavam or Datta StavaPin

Datta Stavam is a powerful mantra of Lord Dattatreya. It was composed by Swami Vasudevanand Saraswati or Tembe Swami, who is regarded as an incarnation of Lord Dattatreya. Get Sri Datta Stavam in Hindi Pdf lyrics here and chant it for self-confidence, peace, and prosperity in life.

Datta Stavam in Hindi – श्री दत्त स्तव: 

दत्तात्रेयं महात्मानं वरदं भक्तवत्सलं ।
प्रपन्नार्तिहरं वन्दे स्मर्तृगामि सनोवतु ॥ १ ॥

दीनबन्धुं कृपासिन्धुं सर्वकारणकारणं ।
सर्वरक्षाकरं वन्दे स्मर्तृगामि सनोवतु ॥ २ ॥

शरणागतदीनार्त परित्राणपरायणं ।
नारायणं विभुं वन्दे स्मर्तृगामि सनोवतु ॥ ३ ॥

सर्वानर्थहरं देवं सर्वमङ्गल मङ्गलं ।
सर्वक्लेशहरं वन्दे स्मर्तृगामि सनोवतु ॥ ४ ॥

ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनं ।
भक्ताऽभीष्टप्रदं वन्दे स्मर्तृगामि सनोवतु ॥ ५ ॥

शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वन्दे स्मर्तृगामि सनोवतु ॥ ६ ॥

सर्वरोगप्रशमनं सर्वपीडानिवारणं ।
विपदुद्धरणं वन्दे स्मर्तृगामि सनोवतु ॥ ७ ॥

जन्मसंसारबन्धघ्नं स्वरूपानन्ददायकं ।
निश्श्रेयसपदं वन्दे स्मर्तृगामि सनोवतु ॥ ८ ॥

जय लाभ यशः काम दातुर्दत्तस्य यः स्तवं ।
भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥ ९ ॥

इति श्री दत्त स्तवम् पूर्ण।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *