Skanda Dandakam (also called Subrahmanya Dandakam) is a devotional hymn in praise of Lord Skanda – the son of Lord Shiva and Goddess Parvati. Get Skanda Dandakam in Hindi Lyrics Pdf here.
Skanda Dandakam in Hindi – श्री स्कन्द दण्डकम्
अयि जय जयाम्भोजिनीजानिडिम्भोदयोद्यत् कुसुम्भोल्लसत्फुल्ल दम्भोपमर्दप्रवीण प्रभाधोरणीपूरिताशावकाश, वरानन्दसान्द्रप्रकाश, सहैवोत्तरङ्गीभवत्सौहृदावेशमीशान पञ्चाननी पार्वतीवक्त्रसञ्चुम्ब्यमानाननाम्भोजषट्क, द्विषत्कायरक्तौघरज्यत्पृषत्क, स्वकीय प्रभु द्वादशात्म द्रढीयस्तमप्रेम धामायित द्वादशाम्भोज वृन्दिष्ठ बंहिष्ठ सौन्दर्य धुर्येक्षण, साधुसंरक्षण, निजचरण वन्दनासक्त सद्वृन्द भूयस्तरानन्द दायिस्फुरन्मन्दहासद्युतिस्यन्द दूरीकृतामन्दकुन्द प्रसूनप्रभा कन्दलीसुन्दरत्वाभिमान, समस्तामरस्तोम संस्तूयमान, जगत्याहितात्याहितादित्यपत्याहित प्रौढ वक्षःस्थलोद्गच्छदास्रच्छटा धूमल च्छाय शक्तिस्फुरत्पाणि पाथोरुह, भक्तमन्दार पृथ्वीरुह, विहितपरिरम्भ वल्लीवपुर्वल्लरी मेलनोल्लासितोरस्तट श्रीनिरस्ता चिरज्योतिराश्लिष्ट सन्ध्याम्बुदानोपमाडम्बर, तप्तजाम्बूनद भ्राजमानाम्बर, पिञ्छभार प्रभामण्डली पिण्डिताखण्डलेष्वासनाखण्डरोचिः शिखण्डिप्रकाण्डोपरिद्योतमान, पदश्रीहृत श्रीगृहव्रातमान, प्रथितहरिगीतालयालङ्कृते, कार्तिकेयार्तबन्धो, दयापूरसिन्धो, नमस्ते समस्तेश मां पाहि पाहि प्रसीद प्रसीद ॥
कारुण्याम्बुनिधे समस्तसुमनः सन्तापदानोद्यत-
-स्फायद्दर्पभरासुरप्रभुसमूलोन्मूलनैकायन ।
बिभ्राणः क्षितिभृद्विभेदनचणां शक्तिं त्वमाग्नेय मां
पाहि श्रीहरिगीतपत्तनपते देहि श्रियं मे जवात् ॥
इति श्री स्कन्द दण्डकम् ।






