छोड़कर सामग्री पर जाएँ

Shyamala Stotram in Hindi – श्री श्यामला स्तोत्र

Shyamala Stotram or Matangi StotramPin

Shyamala Stotram is a prayer addressing goddess Shyamala Devi or Matangi Devi, who is one of the Dasamahavidyas. Get Sri Shyamala Stotram in Hindi Pdf Lyrics here and chant it with devotion for the grace of Goddess Shyamala Devi.

Shyamala Stotram in Hindi – श्री श्यामला स्तोत्र 

जय मातर्विशालाक्षि जय सङ्गीतमातृके ।
जय मातङ्गि चण्डालि गृहीतमधुपात्रके ॥ १ ॥

नमस्तेस्तु महादेवि नमो भगवतीश्वरि ।
नमस्तेस्तु जगन्मातर्जयशङ्करवल्लभे ॥ २ ॥

जयत्वं श्यामलेदेवि शुकश्यामे नमोस्तुते ।
महाश्यामे महारामे जय सर्वमनोहरे ॥ ३ ॥

जय नीलोत्पलप्रख्ये जय सर्ववशङ्करि ।
जय त्वजात्वसंस्तुत्ये लघुश्यामे नमोस्तुते ॥ ४ ॥

नमो नमस्ते रक्ताक्षि जय त्वं मदशालिनि ।
जय मातर्महालक्ष्मि वागीश्वरि नमोस्तु ते ॥ ५ ॥

नम इन्द्रादिसंस्तुत्ये नमो ब्रह्मादिपूजिते ।
नमो मरकतप्रख्ये शङ्खकुण्डलशोभिते ॥ ६ ॥

जय त्वं जगदीशानि लोकमोहिनि ते नमः ।
नमस्तेस्तु महाकृष्णे नमो विश्वेशवल्लभे ॥ ७ ॥

महेश्वरि नमस्तेस्तु नीलाम्बरसमन्विते ।
नमः कल्याणि कृष्णाङ्गि नमस्ते परमेश्वरि ॥ ८ ॥

महादेवप्रियकरि नमस्सर्ववशङ्करि ।
महासौभाग्यदे नॄणां कदम्बवनवासिनि ॥ ९ ॥

जय सङ्गीतरसिके वीणाहस्ते नमोस्तु ते ।
जनमोहिनि वन्दे त्वां ब्रह्मविष्णुशिवात्मिके ॥ १० ॥

वाग्वादिनि नमस्तुभ्यं सर्वविद्याप्रदे नमः ।
नमस्ते कुलदेवेशि नमो नारीवशङ्करि ॥ ११ ॥

अणिमादिगुणाधारे जय नीलाद्रिसन्निभे ।
शङ्खपद्मादिसम्युक्ते सिद्धिदे त्वां भजाम्यहम् ॥ १२ ॥

जय त्वं वरभूषाङ्गि वराङ्गीं त्वां भजाम्यहं ।
देवीं वन्दे योगिवन्द्ये जय लोकवशङ्करि ॥ १३ ॥

सर्वालङ्कारसम्युक्ते नमस्तुभ्यं निधीश्वरि ।
सर्गपालनसंहारहेतुभूते सनातनि ॥ १४ ॥

जय मातङ्गतनये जय नीलोत्पलप्रभे ।
भजे शक्रादिवन्द्ये त्वां जय त्वं भुवनेश्वरि ॥ १५ ॥

जय त्वं सर्वभक्तानां सकलाभीष्टदायिनि ।
जय त्वं सर्वभद्राङ्गी भक्ताऽशुभविनाशिनि ॥ १६ ॥

महाविद्ये नमस्तुभ्यं सिद्धलक्ष्मि नमोस्तु ते ।
ब्रह्मविष्णुशिवस्तुत्ये भक्तानां सर्वकामदे ॥ १७ ॥

मातङ्गीश्वरवन्द्ये त्वां प्रसीद मम सर्वदा ।
इत्येतच्छ्यामलास्तोत्रं सर्वकामसमृद्धिदम् ॥ १८ ॥

शुद्धात्मा प्रजपेद्यस्तु नित्यमेकाग्रमानसः ।
स लभेत्सकलान्कामान् वशीकुर्याज्जगत्त्रयम् ॥ १९ ॥

शीघ्रं दासा भवन्त्यस्य देवा योगीश्वरादयः ।
रम्भोर्वश्याद्यप्सरसामव्ययो मदनो भवेत् ॥ २० ॥

नृपाश्च मर्त्याः सर्वेऽस्य सदा दासा भवन्ति हि ।
लभेदष्टगुणैश्वर्यं दारिद्र्येण विमुच्यते ॥ २१ ॥

शङ्खादि निधयो द्वार्थ्सास्सान्निद्यं पर्युपासते ।
व्याचष्टे सर्वशास्त्राणि सर्वविद्यानिधिर्भवेत् ॥ २२ ॥

विमुक्तः सकलापद्भिः लभेत्सम्पत्तिमुत्तमां ।
महापापोपपापौघैस्सशीघ्रं मुच्यते नरः ॥ २३ ॥

जातिस्मरत्वमाप्नोति ब्रह्मज्ञानमनुत्तमं ।
सदाशिवत्वमाप्नोति सोन्ते नात्र विचारणा ॥ २४ ॥

इति श्री श्यामला स्तोत्र पूर्ण ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *