छोड़कर सामग्री पर जाएँ

Shyamala Ashtottara Shatanama Stotram in Hindi – श्री श्यामला अष्टोत्तरशतनाम स्तोत्रम्

Shyamala Ashtottara Shatanama StotramPin

Shyamala Ashtottara Shatanama Stotram is the 1000 names of Shyamala Devi composed in the form of a hymn. Get Sri Shyamala Ashtottara Shatanama Stotram in Hindi Pdf Lyrics here and chant it for the grace of Goddess Shyamala Devi.

Shyamala Ashtottara Shatanama Stotram in Hindi – श्री श्यामला अष्टोत्तरशतनाम स्तोत्रम् 

मातङ्गी विजया श्यामा सचिवेशी शुकप्रिया ।
नीपप्रिया कदम्बेशी मदघूर्णितलोचना ॥ १ ॥

भक्तानुरक्ता मन्त्रेशी पुष्पिणी मन्त्रिणी शिवा ।
कलावती रक्तवस्त्राऽभिरामा च सुमध्यमा ॥ २ ॥

त्रिकोणमध्यनिलया चारुचन्द्रावतंसिनी ।
रहःपूज्या रहःकेलिः योनिरूपा महेश्वरी ॥ ३ ॥

भगप्रिया भगाराध्या सुभगा भगमालिनी ।
रतिप्रिया चतुर्बाहुः सुवेणी चारुहासिनी ॥ ४ ॥

मधुप्रिया श्रीजननी शर्वाणी च शिवात्मिका ।
राज्यलक्ष्मीप्रदा नित्या नीपोद्याननिवासिनी ॥ ५ ॥

वीणावती कम्बुकण्ठी कामेशी यज्ञरूपिणी ।
सङ्गीतरसिका नादप्रिया नीलोत्पलद्युतिः ॥ ६ ॥

मतङ्गतनया लक्ष्मीः व्यापिनी सर्वरञ्जिनी ।
दिव्यचन्दनदिग्धाङ्गी यावकार्द्रपदाम्बुजा ॥ ७ ॥

कस्तूरीतिलका सुभ्रूर्बिम्बोष्ठी च मदालसा ।
विद्याराज्ञी भगवती सुधापानानुमोदिनी ॥ ८ ॥

शङ्खताटङ्किनी गुह्या योषित्पुरुषमोहिनी ।
किङ्करीभूतगीर्वाणी कौलिन्यक्षररूपिणी ॥ ९ ॥

विद्युत्कपोलफलिका मुक्तारत्नविभूषिता ।
सुनासा तनुमध्या च श्रीविद्या भुवनेश्वरी ॥ १० ॥

पृथुस्तनी ब्रह्मविद्या सुधासागरवासिनी ।
गुह्यविद्याऽनवद्याङ्गी यन्त्रिणी रतिलोलुपा ॥ ११ ॥

त्रैलोक्यसुन्दरी रम्या स्रग्विणी कीरधारिणी ।
आत्मैक्यसुमुखीभूतजगदाह्लादकारिणी ॥ १२ ॥

कल्पातीता कुण्डलिनी कलाधारा मनस्विनी ।
अचिन्त्यानन्तविभवा रत्नसिंहासनेश्वरी ॥ १३ ॥

पद्मासना कामकला स्वयम्भूकुसुमप्रिया ।
कल्याणी नित्यपुष्पा च शाम्भवी वरदायिनी ॥ १४ ॥

सर्वविद्याप्रदा वाच्या गुह्योपनिषदुत्तमा ।
नृपवश्यकरी भोक्त्री जगत्प्रत्यक्षसाक्षिणी ॥ १५ ॥

ब्रह्मविष्ण्वीशजननी सर्वसौभाग्यदायिनी ।
गुह्यातिगुह्यगोप्त्री च नित्यक्लिन्नाऽमृतोद्भवा ॥ १६ ॥

कैवल्यदात्री वशिनी सर्वसम्पत्प्रदायिनी ।
श्यामलाया नामशतं साष्टकं पठतो वशे ।
श्रीः कीर्तिर्वाक्पटुत्वं च विद्वत्संमाननं जयः ॥ १७ ॥

इति श्री श्यामलाष्टोत्तरशतनाम स्तोत्रम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *