छोड़कर सामग्री पर जाएँ

Santan Lakshmi Ashtottara Shatanamavali – श्री सन्तानलक्ष्मी अष्टोत्तरशतनामावली

Santhana Lakshmi Ashtottara Shatanamavali or 108 names of Santan LaxmiPin

Santan Lakshmi Ashtottara Shatanamavali is the 108 Names of Santhan Lakhshmi Devi, who is the goddess of progeny. She is depicted with a child in her lap, 6 hands carrying 2 kalashas, sword, shield, and abhaya mudra. Get Sri Santan Lakshmi Ashtottara Shatanamavali in Hindi Pdf Lyrics here and chant the 108 names of Santan Laxmi Devi with devotion.

Santan Lakshmi Ashtottara Shatanamavali – श्री सन्तानलक्ष्मी अष्टोत्तरशतनामावली 

ओं ह्रीं श्रीं क्लीं सन्तानलक्ष्म्यै नमः ।
ओं ह्रीं श्रीं क्लीं असुरघ्न्यै नमः ।
ओं ह्रीं श्रीं क्लीं अर्चितायै नमः ।
ओं ह्रीं श्रीं क्लीं अमृतप्रसवे नमः ।
ओं ह्रीं श्रीं क्लीं अकाररूपायै नमः ।
ओं ह्रीं श्रीं क्लीं अयोध्यायै नमः ।
ओं ह्रीं श्रीं क्लीं अश्विन्यै नमः ।
ओं ह्रीं श्रीं क्लीं अमरवल्लभायै नमः ।
ओं ह्रीं श्रीं क्लीं अखण्डितायुषे नमः । ९

ओं ह्रीं श्रीं क्लीं इन्दुनिभाननायै नमः ।
ओं ह्रीं श्रीं क्लीं इज्यायै नमः ।
ओं ह्रीं श्रीं क्लीं इन्द्रादिस्तुतायै नमः ।
ओं ह्रीं श्रीं क्लीं उत्तमायै नमः ।
ओं ह्रीं श्रीं क्लीं उत्कृष्टवर्णायै नमः ।
ओं ह्रीं श्रीं क्लीं उर्व्यै नमः ।
ओं ह्रीं श्रीं क्लीं कमलस्रग्धरायै नमः ।
ओं ह्रीं श्रीं क्लीं कामवरदायै नमः ।
ओं ह्रीं श्रीं क्लीं कमठाकृत्यै नमः । १८

ओं ह्रीं श्रीं क्लीं काञ्चीकलापरम्यायै नमः ।
ओं ह्रीं श्रीं क्लीं कमलासनसंस्तुतायै नमः ।
ओं ह्रीं श्रीं क्लीं कम्बीजायै नमः ।
ओं ह्रीं श्रीं क्लीं कौत्सवरदायै नमः ।
ओं ह्रीं श्रीं क्लीं कामरूपनिवासिन्यै नमः ।
ओं ह्रीं श्रीं क्लीं खड्गिन्यै नमः ।
ओं ह्रीं श्रीं क्लीं गुणरूपायै नमः ।
ओं ह्रीं श्रीं क्लीं गुणोद्धतायै नमः ।
ओं ह्रीं श्रीं क्लीं गोपालरूपिण्यै नमः । २७

ओं ह्रीं श्रीं क्लीं गोप्त्र्यै नमः ।
ओं ह्रीं श्रीं क्लीं गहनायै नमः ।
ओं ह्रीं श्रीं क्लीं गोधनप्रदायै नमः ।
ओं ह्रीं श्रीं क्लीं चित्स्वरूपायै नमः ।
ओं ह्रीं श्रीं क्लीं चराचरायै नमः ।
ओं ह्रीं श्रीं क्लीं चित्रिण्यै नमः ।
ओं ह्रीं श्रीं क्लीं चित्रायै नमः ।
ओं ह्रीं श्रीं क्लीं गुरुतमायै नमः ।
ओं ह्रीं श्रीं क्लीं गम्यायै नमः । ३६

ओं ह्रीं श्रीं क्लीं गोदायै नमः ।
ओं ह्रीं श्रीं क्लीं गुरुसुतप्रदायै नमः ।
ओं ह्रीं श्रीं क्लीं ताम्रपर्ण्यै नमः ।
ओं ह्रीं श्रीं क्लीं तीर्थमय्यै नमः ।
ओं ह्रीं श्रीं क्लीं तापस्यै नमः ।
ओं ह्रीं श्रीं क्लीं तापसप्रियायै नमः ।
ओं ह्रीं श्रीं क्लीं त्र्यैलोक्यपूजितायै नमः ।
ओं ह्रीं श्रीं क्लीं जनमोहिन्यै नमः ।
ओं ह्रीं श्रीं क्लीं जलमूर्त्यै नमः । ४५

ओं ह्रीं श्रीं क्लीं जगद्बीजायै नमः ।
ओं ह्रीं श्रीं क्लीं जनन्यै नमः ।
ओं ह्रीं श्रीं क्लीं जन्मनाशिन्यै नमः ।
ओं ह्रीं श्रीं क्लीं जगद्धात्र्यै नमः ।
ओं ह्रीं श्रीं क्लीं जितेन्द्रियायै नमः ।
ओं ह्रीं श्रीं क्लीं ज्योतिर्जायायै नमः ।
ओं ह्रीं श्रीं क्लीं द्रौपद्यै नमः ।
ओं ह्रीं श्रीं क्लीं देवमात्रे नमः ।
ओं ह्रीं श्रीं क्लीं दुर्धर्षायै नमः । ५४

ओं ह्रीं श्रीं क्लीं दीधितिप्रदायै नमः ।
ओं ह्रीं श्रीं क्लीं दशाननहरायै नमः ।
ओं ह्रीं श्रीं क्लीं डोलायै नमः ।
ओं ह्रीं श्रीं क्लीं द्युत्यै नमः ।
ओं ह्रीं श्रीं क्लीं दीप्तायै नमः ।
ओं ह्रीं श्रीं क्लीं नुत्यै नमः ।
ओं ह्रीं श्रीं क्लीं निषुम्भघ्न्यै नमः ।
ओं ह्रीं श्रीं क्लीं नर्मदायै नमः ।
ओं ह्रीं श्रीं क्लीं नक्षत्राख्यायै नमः । ६३

ओं ह्रीं श्रीं क्लीं नन्दिन्यै नमः ।
ओं ह्रीं श्रीं क्लीं पद्मिन्यै नमः ।
ओं ह्रीं श्रीं क्लीं पद्मकोशाक्ष्यै नमः ।
ओं ह्रीं श्रीं क्लीं पुण्डलीकवरप्रदायै नमः ।
ओं ह्रीं श्रीं क्लीं पुराणपरमायै नमः ।
ओं ह्रीं श्रीं क्लीं प्रीत्यै नमः ।
ओं ह्रीं श्रीं क्लीं भालनेत्रायै नमः ।
ओं ह्रीं श्रीं क्लीं भैरव्यै नमः ।
ओं ह्रीं श्रीं क्लीं भूतिदायै नमः । ७२

ओं ह्रीं श्रीं क्लीं भ्रामर्यै नमः ।
ओं ह्रीं श्रीं क्लीं भ्रमायै नमः ।
ओं ह्रीं श्रीं क्लीं भूर्भुवस्वः स्वरूपिण्यै नमः ।
ओं ह्रीं श्रीं क्लीं मायायै नमः ।
ओं ह्रीं श्रीं क्लीं मृगाक्ष्यै नमः ।
ओं ह्रीं श्रीं क्लीं मोहहन्त्र्यै नमः ।
ओं ह्रीं श्रीं क्लीं मनस्विन्यै नमः ।
ओं ह्रीं श्रीं क्लीं महेप्सितप्रदायै नमः ।
ओं ह्रीं श्रीं क्लीं मात्रमदहृतायै नमः । ८१

ओं ह्रीं श्रीं क्लीं मदिरेक्षणायै नमः ।
ओं ह्रीं श्रीं क्लीं युद्धज्ञायै नमः ।
ओं ह्रीं श्रीं क्लीं यदुवंशजायै नमः ।
ओं ह्रीं श्रीं क्लीं यादवार्तिहरायै नमः ।
ओं ह्रीं श्रीं क्लीं युक्तायै नमः ।
ओं ह्रीं श्रीं क्लीं यक्षिण्यै नमः ।
ओं ह्रीं श्रीं क्लीं यवनार्दिन्यै नमः ।
ओं ह्रीं श्रीं क्लीं लक्ष्म्यै नमः ।
ओं ह्रीं श्रीं क्लीं लावण्यरूपायै नमः । ९०

ओं ह्रीं श्रीं क्लीं ललितायै नमः ।
ओं ह्रीं श्रीं क्लीं लोललोचनायै नमः ।
ओं ह्रीं श्रीं क्लीं लीलावत्यै नमः ।
ओं ह्रीं श्रीं क्लीं लक्षरूपायै नमः ।
ओं ह्रीं श्रीं क्लीं विमलायै नमः ।
ओं ह्रीं श्रीं क्लीं वसवे नमः ।
ओं ह्रीं श्रीं क्लीं व्यालरूपायै नमः ।
ओं ह्रीं श्रीं क्लीं वैद्यविद्यायै नमः ।
ओं ह्रीं श्रीं क्लीं वासिष्ठ्यै नमः । ९९

ओं ह्रीं श्रीं क्लीं वीर्यदायिन्यै नमः ।
ओं ह्रीं श्रीं क्लीं शबलायै नमः ।
ओं ह्रीं श्रीं क्लीं शान्तायै नमः ।
ओं ह्रीं श्रीं क्लीं शक्तायै नमः ।
ओं ह्रीं श्रीं क्लीं शोकविनाशिन्यै नमः ।
ओं ह्रीं श्रीं क्लीं शत्रुमार्यै नमः ।
ओं ह्रीं श्रीं क्लीं शत्रुरूपायै नमः ।
ओं ह्रीं श्रीं क्लीं सरस्वत्यै नमः ।
ओं ह्रीं श्रीं क्लीं सुश्रोण्यै नमः । १०८

ओं ह्रीं श्रीं क्लीं सुमुख्यै नमः ।
ओं ह्रीं श्रीं क्लीं हावभूम्यै नमः ।
ओं ह्रीं श्रीं क्लीं हास्यप्रियायै नमः । १११

इति श्री सन्तानलक्ष्मी अष्टोत्तरशतनामावली ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *