छोड़कर सामग्री पर जाएँ

Pratyangira Ashtottara Shatanamavali in Hindi – श्री प्रत्यङ्गिरा अष्टोत्तरशतनामावली

Pratyangira Ashtottara Shatanamavali or Pratyangira Devi Ashtothram or 108 names of prathyangira deviPin

Praytyangira Devi Ashtothram is the 108 names of Pratyangira Devi, who is one of the Dasamahavidyas. Get Sri Pratyangira Ashtottara Shatanamavali in Hindi Pdf Lyrics here and chant the 108 names of Pratyangira Devi.

Pratyangira Ashtottara Shatanamavali in Hindi – श्री प्रत्यङ्गिरा अष्टोत्तरशतनामावली 

ओं प्रत्यङ्गिरायै नमः ।
ओं ओङ्काररूपिण्यै नमः ।
ओं क्षं ह्रां बीजप्रेरितायै नमः ।
ओं विश्वरूपास्त्यै नमः ।
ओं विरूपाक्षप्रियायै नमः ।
ओं ऋङ्मन्त्रपारायणप्रीतायै नमः ।
ओं कपालमालालङ्कृतायै नमः ।
ओं नागेन्द्रभूषणायै नमः ।
ओं नागयज्ञोपवीतधारिण्यै नमः । ९ ।

ओं कुञ्चितकेशिन्यै नमः ।
ओं कपालखट्वाङ्गधारिण्यै नमः ।
ओं शूलिन्यै नमः ।
ओं रक्तनेत्रज्वालिन्यै नमः ।
ओं चतुर्भुजायै नमः ।
ओं डमरुकधारिण्यै नमः ।
ओं ज्वालाकरालवदनायै नमः ।
ओं ज्वालाजिह्वायै नमः ।
ओं करालदंष्ट्रायै नमः । १८ ।

ओं आभिचारिकहोमाग्निसमुत्थितायै नमः ।
ओं सिंहमुखायै नमः ।
ओं महिषासुरमर्दिन्यै नमः ।
ओं धूम्रलोचनायै नमः ।
ओं कृष्णाङ्गायै नमः ।
ओं प्रेतवाहनायै नमः ।
ओं प्रेतासनायै नमः ।
ओं प्रेतभोजिन्यै नमः ।
ओं रक्तप्रियायै नमः । २७ ।

ओं शाकमांसप्रियायै नमः ।
ओं अष्टभैरवसेवितायै नमः ।
ओं डाकिनीपरिसेवितायै नमः ।
ओं मधुपानप्रियायै नमः ।
ओं बलिप्रियायै नमः ।
ओं सिंहावाहनायै नमः ।
ओं सिंहगर्जिन्यै नमः ।
ओं परमन्त्रविदारिण्यै नमः ।
ओं परयन्त्रविनाशिन्यै नमः । ३६ ।

ओं परकृत्याविध्वंसिन्यै नमः ।
ओं गुह्यविद्यायै नमः ।
ओं सिद्धविद्यायै नमः ।
ओं योनिरूपिण्यै नमः ।
ओं नवयोनिचक्रात्मिकायै नमः ।
ओं वीररूपायै नमः ।
ओं दुर्गारूपायै नमः ।
ओं महाभीषणायै नमः ।
ओं घोररूपिण्यै नमः । ४५ ।

ओं महाक्रूरायै नमः ।
ओं हिमाचलनिवासिन्यै नमः ।
ओं वराभयप्रदायै नमः ।
ओं विषुरूपायै नमः ।
ओं शत्रुभयङ्कर्यै नमः ।
ओं विद्युद्घातायै नमः ।
ओं शत्रुमूर्धस्फोटनायै नमः ।
ओं विधूमाग्निसमप्रभायै नमः ।
ओं महामायायै नमः । ५४ ।

ओं माहेश्वरप्रियायै नमः ।
ओं शत्रुकार्यहानिकर्यै नमः ।
ओं ममकार्यसिद्धिकर्ये नमः ।
ओं शात्रूणां उद्योगविघ्नकर्यै नमः ।
ओं ममसर्वोद्योगवश्यकर्यै नमः ।
ओं शत्रुपशुपुत्रविनाशिन्यै नमः ।
ओं त्रिनेत्रायै नमः ।
ओं सुरासुरनिषेवितायै नमः ।
ओं तीव्रसाधकपूजितायै नमः । ६३ ।

ओं नवग्रहशासिन्यै नमः ।
ओं आश्रितकल्पवृक्षायै नमः ।
ओं भक्तप्रसन्नरूपिण्यै नमः ।
ओं अनन्तकल्याणगुणाभिरामायै नमः ।
ओं कामरूपिण्यै नमः ।
ओं क्रोधरूपिण्यै नमः ।
ओं मोहरूपिण्यै नमः ।
ओं मदरूपिण्यै नमः ।
ओं उग्रायै नमः । ७२ ।

ओं नारसिंह्यै नमः ।
ओं मृत्युमृत्युस्वरूपिण्यै नमः ।
ओं अणिमादिसिद्धिप्रदायै नमः ।
ओं अन्तश्शत्रुविदारिण्यै नमः ।
ओं सकलदुरितविनाशिन्यै नमः ।
ओं सर्वोपद्रवनिवारिण्यै नमः ।
ओं दुर्जनकालरात्र्यै नमः ।
ओं महाप्राज्ञायै नमः ।
ओं महाबलायै नमः । ८१ ।

ओं कालीरूपिण्यै नमः ।
ओं वज्राङ्गायै नमः ।
ओं दुष्टप्रयोगनिवारिण्यै नमः ।
ओं सर्वशापविमोचन्यै नमः ।
ओं निग्रहानुग्रह क्रियानिपुणायै नमः ।
ओं इच्छाज्ञानक्रियाशक्तिरूपिण्यै नमः ।
ओं ब्रह्मविष्णुशिवात्मिकायै नमः ।
ओं हिरण्यसटाच्छटायै नमः ।
ओं इन्द्रादिदिक्पालकसेवितायै नमः । ९० ।

ओं परप्रयोग प्रत्यक् प्रचोदिन्यै नमः ।
ओं खड्गमालारूपिण्यै नमः ।
ओं नृसिंहसालग्रामनिवासिन्यै नमः ।
ओं भक्तशत्रुभक्षिण्यै नमः ।
ओं ब्रह्मास्त्रस्वरूपायै नमः ।
ओं सहस्रारशक्यै नमः ।
ओं सिद्धेश्वर्यै नमः ।
ओं योगीश्वर्यै नमः ।
ओं आत्मरक्षणशक्तिदायिन्यै नमः । ९९ ।

ओं सर्वविघ्नविनाशिन्यै नमः ।
ओं सर्वान्तकनिवारिण्यै नमः ।
ओं सर्वदुष्टप्रदुष्टशिरश्छेदिन्यै नमः ।
ओं अथर्वणवेदभासितायै नमः ।
ओं श्मशानवासिन्यै नमः ।
ओं भूतभेतालसेवितायै नमः ।
ओं सिद्धमण्डलपूजितायै नमः ।
ओं महाभैरवप्रियाय नमः ।
ओं प्रत्यङ्गिरा भद्रकाली देवतायै नमः । १०८ ।

इति श्री प्रत्यङ्गिरा अष्टोत्तरशतनामावली पूर्ण ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *