छोड़कर सामग्री पर जाएँ

Pratah Smaran Stotra in Hindi – प्रातःस्मरण स्तोत्र

Pratah Smarana Stotram Lyrics PdfPin

Pratah Smaran Stotram is a devotional prayer by Sri Adi Shankaracharya. It consists of 3 stanzas, which summarize the essence of Advaita Vedanta. This prayer is generally recited in the early hours (dawn) of day. Get Pratah Smaran Stotra in Hindi Pdf Lyrics here and chant it everyday during early hours to augment your inner awakening.

Pratah Smaran Stotra in Hindi – प्रातःस्मरण स्तोत्र 

प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंसगतिं तुरीयम् ।
यत्स्वप्नजागरसुषुप्तमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥ 1 ॥

प्रातर्भजामि मनसां वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण ।
यन्नेतिनेति वचनैर्निगमा अवोचुः
तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ 2 ॥

प्रातर्नमामि तमसः परमर्कवर्णं
पूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥ 3 ॥

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम्
प्रातः काले पठेद्यस्तु स गच्छेत्परमं पदम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *