छोड़कर सामग्री पर जाएँ

Maya Panchakam in Hindi – माया पञ्चकम्

Maya Panchakam Lyrics by Adi ShankaracharyaPin

Maya Panchakam is a five stanza stotra by Sri Adi Shankaracharya. In this he explains how Maya is seen as a force that makes seemingly incompatible or contradictory elements appear together in a way that obscures the true nature of reality. Get Maya Panchakam in Hindi Pdf Lyrics here and chant it.

Maya Panchakam in Hindi – माया पञ्चकम् 

निरुपमनित्यनिरंशकेऽप्यखण्डे ।
मयि चिति सर्वविकल्पनादिशून्ये ।
घटयति जगदीशजीवभेदं ।
त्वघटितघटनापटीयसी माया ॥ १ ॥

श्रुतिशतनिगमान्तशोधकान-
प्यहह धनादिनिदर्शनेन सद्यः ।
कलुषयति चतुष्पदाद्यभिन्ना-
नघटितघटनापटीयसी माया ॥ २ ॥

सुखचिदखण्डविबोधमद्वितीयं ।
वियदनलादिविनिर्मिते नियोज्य ।
भ्रमयति भवसागरे नितान्तं ।
त्वघटितघटनापटीयसी माया ॥ ३ ॥

अपगतगुणवर्णजातिभेदे ।
सुखचिति विप्रविडाद्यहङ्कृतिं च ।
स्फुटयति सुतदारगेहमोहं ।
त्वघटितघटनापटीयसी माया ॥ ४ ॥

विधिहरिहरविभेदमप्यखण्डे ।
बत विरचय्य बुधानपि प्रकामम् ।
भ्रमयति हरिहरभेदभावा-
नघटितघटनापटीयसी माया ॥ ५ ॥

इति श्री माया पञ्चकम् ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

2218