छोड़कर सामग्री पर जाएँ

Ketu Ashtottara Shatanamavali in Hindi – श्री केतु अष्टोत्तरशतनामावली

Ketu Ashtottara Shatanamavali or 108 names of Ketu or lord Kethu 108 NamesPin

Ketu Ashtottara Shatanamavali is the 108 names of Ketu, who is one of the Navagrahas. Get Sri Ketu Ashtottara Shatanamavali in Hindi pdf lyrics here and chant the 108 names of Lord Kethu with devotion.

Ketu Ashtottara Shatanamavali in Hindi – श्री केतु अष्टोत्तरशतनामावली 

ओं केतवे नमः ।
ओं स्थूलशिरसे नमः ।
ओं शिरोमात्राय नमः ।
ओं ध्वजाकृतये नमः ।
ओं नवग्रहयुताय नमः ।
ओं सिंहिकासुरीगर्भसम्भवाय नमः ।
ओं महाभीतिकराय नमः ।
ओं चित्रवर्णाय नमः ।
ओं पिङ्गलाक्षकाय नमः । ९ ।

ओं फलोधूम्रसङ्काशाय नमः ।
ओं तीक्ष्णदम्ष्ट्राय नमः ।
ओं महोरगाय नमः ।
ओं रक्तनेत्राय नमः ।
ओं चित्रकारिणे नमः ।
ओं तीव्रकोपाय नमः ।
ओं महासुराय नमः ।
ओं क्रूरकण्ठाय नमः ।
ओं क्रोधनिधये नमः । १८ ।

ओं छायाग्रहविशेषकाय नमः ।
ओं अन्त्यग्रहाय नमः ।
ओं महाशीर्षाय नमः ।
ओं सूर्यारये नमः ।
ओं पुष्पवद्ग्रहिणे नमः ।
ओं वरदहस्ताय नमः ।
ओं गदापाणये नमः ।
ओं चित्रवस्त्रधराय नमः ।
ओं चित्रध्वजपताकाय नमः । २७ ।

ओं घोराय नमः ।
ओं चित्ररथाय नमः ।
ओं शिखिने नमः ।
ओं कुलुत्थभक्षकाय नमः ।
ओं वैडूर्याभरणाय नमः ।
ओं उत्पातजनकाय नमः ।
ओं शुक्रमित्राय नमः ।
ओं मन्दसखाय नमः ।
ओं गदाधराय नमः । ३६ ।

ओं नाकपतये नमः ।
ओं अन्तर्वेदीश्वराय नमः ।
ओं जैमिनिगोत्रजाय नमः ।
ओं चित्रगुप्तात्मने नमः ।
ओं दक्षिणामुखाय नमः ।
ओं मुकुन्दवरपात्राय नमः ।
ओं महासुरकुलोद्भवाय नमः ।
ओं घनवर्णाय नमः ।
ओं लम्बदेहाय नमः । ४५ ।

ओं मृत्युपुत्राय नमः ।
ओं उत्पातरूपधारिणे नमः ।
ओं अदृश्याय नमः ।
ओं कालाग्निसन्निभाय नमः ।
ओं नृपीडाय नमः ।
ओं ग्रहकारिणे नमः ।
ओं सर्वोपद्रवकारकाय नमः ।
ओं चित्रप्रसूताय नमः ।
ओं अनलाय नमः । ५४ ।

ओं सर्वव्याधिविनाशकाय नमः ।
ओं अपसव्यप्रचारिणे नमः ।
ओं नवमे पापदायकाय नमः ।
ओं पञ्चमे शोकदाय नमः ।
ओं उपरागखेचराय नमः ।
ओं अतिपुरुषकर्मणे नमः ।
ओं तुरीये सुखप्रदाय नमः ।
ओं तृतीये वैरदाय नमः ।
ओं पापग्रहाय नमः । ६३ ।

ओं स्फोटककारकाय नमः ।
ओं प्राणनाथाय नमः ।
ओं पञ्चमे श्रमकारकाय नमः ।
ओं द्वितीयेऽस्फुटवग्दात्रे नमः ।
ओं विषाकुलितवक्त्रकाय नमः ।
ओं कामरूपिणे नमः ।
ओं सिंहदन्ताय नमः ।
ओं सत्ये अनृतवते नमः ।
ओं चतुर्थे मातृनाशाय नमः । ७२ ।

ओं नवमे पितृनाशकाय नमः ।
ओं अन्त्ये वैरप्रदाय नमः ।
ओं सुतानन्दनबन्धकाय नमः ।
ओं सर्पाक्षिजाताय नमः ।
ओं अनङ्गाय नमः ।
ओं कर्मराश्युद्भवाय नमः ।
ओं उपान्ते कीर्तिदाय नमः ।
ओं सप्तमे कलहप्रदाय नमः ।
ओं अष्टमे व्याधिकर्त्रे नमः । ८१ ।

ओं धने बहुसुखप्रदाय नमः ।
ओं जनने रोगदाय नमः ।
ओं ऊर्ध्वमूर्धजाय नमः ।
ओं ग्रहनायकाय नमः ।
ओं पापदृष्टये नमः ।
ओं खेचराय नमः ।
ओं शाम्भवाय नमः ।
ओं अशेषपूजिताय नमः ।
ओं शाश्वताय नमः । ९० ।

ओं नटाय नमः ।
ओं शुभाऽशुभफलप्रदाय नमः ।
ओं धूम्राय नमः ।
ओं सुधापायिने नमः ।
ओं अजिताय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं सिंहासनाय नमः ।
ओं केतुमूर्तये नमः ।
ओं रवीन्दुद्युतिनाशकाय नमः । ९९ ।

ओं अमराय नमः ।
ओं पीडकाय नमः ।
ओं अमर्त्याय नमः ।
ओं विष्णुदृष्टाय नमः ।
ओं असुरेश्वराय नमः ।
ओं भक्तरक्षाय नमः ।
ओं वैचित्र्यकपटस्यन्दनाय नमः ।
ओं विचित्रफलदायिने नमः ।
ओं भक्ताभीष्टफलप्रदाय नमः । १०८ ।

इति श्री केतु अष्टोत्तरशतनामावली ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *