छोड़कर सामग्री पर जाएँ

Jaya Panchakam in Hindi – जय पंचकम्

Jaya Panchakam Lyrics or Jaya PanchagamPin

Jaya Panchakam is the five slokas (33 to 37) from Sundara Kanda Sarga 42. In Sundara Kanda, these are the lines spoken by Lord Hanuman before crossing the ocean. It is said that worshipping Lord Hanuman by reciting Sri Jaya Panchakam will help wealth remain in the house. Get Sri Jaya Panchakam in Hindi Pdf Lyrics here and chant it with devotion for financial stability and its growth.

Jaya Panchakam in Hindi – जय पंचकम् 

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ।।42.33।।

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः ।।42.34।।

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।।42.35।।

अर्दयित्वां पुरीं लङ्कामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।।42.36।।

तस्य सन्नादशब्देन तेऽभवन्भयशङ्किताः ।
ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ।।42.37।।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *