छोड़कर सामग्री पर जाएँ

Guru Stotram In Hindi – गुरु स्तोत्रम्

Guru Stotram, Guru Brahma Guru Vishnu Guru Devo MaheswaraPin

Guru Stotram or Guru Vandanam is a prayer addressed to a teacher or Guru. This Stotram praises Guru as God and salutations are made for the various qualities of an ideal Guru. Guru stotra is very popular with one of its stanzas “Guru Brahma Guru Vishnu Guru Devo Maheshwara”. It is also popular with the starting verse “Akhanda Mandalakaram”. Get Sri Guru Stotram in Hindi Pdf Lyrics here and chant it with devotion to worship your Guru or to get an ideal guru in life.

Guru Stotram In Hindi – गुरु स्तोत्रम् 

अखण्ड मण्डलाकारं व्याप्तं येन चराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ‖ 1 ‖

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया |
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ‖ 2 ‖

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः |
गुरुरेव परम्ब्रह्म तस्मै श्रीगुरवे नमः ‖ 3 ‖

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ‖ 4 ‖

चिन्मयं व्यापियत्सर्वं त्रैलोक्यं सचराचरम् |
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ‖ 5 ‖

त्सर्वश्रुतिशिरोरत्नविराजित पदाम्बुजः |
वेदान्ताम्बुजसूर्योयः तस्मै श्रीगुरवे नमः ‖ 6 ‖

चैतन्यः शाश्वतःशान्तो व्योमातीतो निरञ्जनः |
बिन्दुनाद कलातीतः तस्मै श्रीगुरवे नमः ‖ 7 ‖

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः |
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ‖ 8 ‖

अनेकजन्मसम्प्राप्त कर्मबन्धविदाहिने |
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ‖ 9 ‖

शोषणं भवसिन्धोश्च ज्ञापणं सारसम्पदः |
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ‖ 10 ‖

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः |
तत्त्वज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ‖ 11 ‖

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः |
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ‖ 12 ‖

गुरुरादिरनादिश्च गुरुः परमदैवतम् |
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ‖ 13 ‖

त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव |
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ‖ 14 ‖

इति श्री गुरु स्तोत्रम् ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *