Dharmasastha Ashtakam is a popular devotional hymn composed in praise of Lord Dharmasastha (Lord Ayyappa of Sabarimala). In this hymn Lord Ayyappa is revered as the embodiment of Dharma, knowledge, compassion, and divine protection. Reciting the Dharmasastha Ashtakam is believed to purify the mind, strengthen devotion, and bring inner peace, and is commonly recited by the devotees during the Mandala kalam and also as a daily prayer. Get Sri Dharmasastha Ashtakam in Hindi Lyrics Pdf here and chant it for the grace of Lord Ayyappa.
Dharmasastha Ashtakam in Hindi – श्री धर्मशास्ताष्टकम्
बन्धूकबन्धुररुचिं कलधौतभासं
पञ्चाननं दुरितवञ्चनधीरमीशम् ।
पार्श्वद्वयाकलितशक्तिकटाक्षचारुं
नीलोत्पलार्चिततनुं प्रणतोऽस्मि देवम् ॥ १ ॥
कल्याणवेषरुचिरं करुणानिधानं
कन्दर्पकोटिसदृशं कमनीयभासम् ।
कान्ताद्वयाकलितपार्श्वमघारिमाद्यं
शास्तारमेव सततं प्रणतोऽस्मि नित्यम् ॥ २ ॥
यो वा स्मरेदरुणकुङ्कुमपङ्कशोण-
-गुञ्जापिनद्धकचभारलसत्किरीटम् ।
शास्तारमेव सततं स तु सर्वलोकान्
विस्मापयेन्निजविलोकनतो नितान्तम् ॥ ३ ॥
पञ्चेषुकैटभविरोधितनूभवं तं
आरूढदन्तिपरमादृतमन्दहासम् ।
हस्ताम्बुजैरविरतं निजभक्तहंसे-
-ष्वृद्धिं परां हि ददतं भुवनैकवन्द्यम् ॥ ४ ॥
गुञ्जामणिस्रगुपलक्षितकेशहस्तं
कस्तूरिकातिलकमोहनसर्वलोकम् ।
पञ्चाननाम्बुजलसत् घनकर्णपाशं
शास्तारमम्बुरुहलोचनमीशमीडे ॥ ५ ॥
पञ्चाननं दशभुजं धृतहेतिदण्डं
धारावतादपि च रूष्णिकमालिकाभिः ।
इच्छानुरूपफलदोऽस्म्यहमेव भक्ते-
-ष्वित्थं प्रतीतविभवं भगवन्तमीडे ॥ ६ ॥
स्मेराननाद्भगवतः स्मरशासनाच्च
मायागृहीतमहिलावपुषो हरेश्च ।
यः सङ्गमे समुदभूत् जगतीह तादृग्
देवं नतोऽस्मि करुणालयमाश्रयेऽहम् ॥ ७ ॥
यस्यैव भक्तजनमत्र गृणन्ति लोके
किं वा मयः किमथवा सुरवर्धकिर्वा ।
वेधाः किमेष ननु शम्बर एष वा किं
इत्येव तं शरणमाशुतरं व्रजामि ॥ ८ ॥
इति श्री धर्मशास्ताष्टकम् ।






