छोड़कर सामग्री पर जाएँ

Ayyappa Pancharatnam in Hindi – श्री अय्यप्प पञ्चरत्नं

Ayyappa Pancharatnam Stotram or Lord Ayyappan of SabarimalaPin

Ayyappa Pancharatnam literally means the Five Jewels of Lord Ayyappa. Each verse of this stotram is considered a Jewel. Get Sri Ayyappa Pancharatnam in Hindi Pdf Lyrics here and chant it with devotion for the grace of Lord Ayyappan Swamy of Sabarimala.

Ayyappa Pancharatnam in Hindi – श्री अय्यप्प पञ्चरत्नं 

लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ १ ॥

विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ २ ॥

मत्तमातङ्गगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ ३ ॥

अस्मत्कुलेश्वरं देवमस्मच्छत्रु विनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ ४ ॥

पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् ।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ५ ॥

पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥

इति श्री अय्यप्प पञ्चरत्नं ||

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *