Skip to content

Varahi Dhyana Slokam in English

Varahi Dhyana Slokam lyrics or Slogam or Varahi Dhyan SlokaPin

Varahi Dhyana Slokam is a devotional hymn for worshipping Varahi Devi. Get Sri Varahi Dhyana Slokam in English Pdf Lyrics here and meditate on Goddess Varahi Devi.

Varahi Dhyana Slokam in English 

1) vārtālī

raktāmbhōruhakarṇikōparigatē śāvāsanē saṁsthitāṁ
muṇḍasrakparirājamānahr̥dayāṁ nīlāśmasadrōciṣam |
hastābjairmusalaṁhalā:’bhayavarān sambibhratīṁ satkucāṁ
vārtālīmaruṇāmbarāṁ trinayanāṁ vandē varāhānanām ||
vārtālī vārāhī dēvyai namaḥ |

2) aśvārūḍhā

raktāmaśvādhirūḍhāṁ śaśidharaśakalābaddhamauliṁ trinētrāṁ
pāśēnābadhya sādhyāṁ smaraśaravivaśāṁ dakṣiṇēnānayantīm |
hastēnānyēna vētraṁ varakanakamayaṁ dhārayantīṁ manōjñāṁ
dēvīṁ dhyāyēdajasraṁ kucabharanamitāṁ divyahārābhirāmām ||
aśvārūḍhā vārāhī dēvyai namaḥ |

3) dhūmra vārāhī

vārāhī dhūmravarṇā ca bhakṣayantī ripūn sadā |
paśurūpān munisurairvanditāṁ dhūmrarūpiṇīm ||
dhūmra vārāhī dēvyai namaḥ |

4) astra vārāhī

namastē astravārāhi vairiprāṇāpahāriṇi |
gōkaṇṭhamiva śārdūlō gajakaṇṭhaṁ yathā hariḥ ||
śatrurūpapaśūn hatvā āśu māṁsaṁ ca bhakṣaya |
vārāhi tvāṁ sadā vandē vandyē cāstrasvarūpiṇī ||
astra vārāhī dēvyai namaḥ |

5) sumukhī vārāhī

guñjānirmitahārabhūṣitakucāṁ sadyauvanōllāsinīṁ
hastābhyāṁ nr̥kapālakhaḍgalatikē ramyē mudā bibhratīm |
raktālaṅkr̥tivastralēpanalasaddēhaprabhāṁ dhyāyatāṁ
nr̥̄ṇāṁ śrīsumukhīṁ śavāsanagatāṁ syuḥ sarvadā sampadaḥ ||
sumukhī vārāhī dēvyai namaḥ |

6) nigraha vārāhī

vidyudrōcirhastapadmairdadhānā
pāśaṁ śaktiṁ mudgaraṁ cāṅkuśaṁ ca |
nētrōdbhūtairvītihōtraistrinētrā
vārāhī naḥ śatruvargaṁ kṣiṇōtu ||
nigraha vārāhī dēvyai namaḥ |

7) svapna vārāhī

mēghaśyāmaruciṁ manōharakucāṁ nētratrayōdbhāsitāṁ
kōlāsyāṁ śaśiśēkharāmacalayā daṁṣṭrātalē śōbhinīm |
bibhrāṇāṁ svakarāmbujairasilatāṁ carmāsi pāśaṁ sr̥ṇiṁ
vārāhīmanucintayēddhayavarārūḍhāṁ śubhālaṅkr̥tim ||
svapna vārāhī dēvyai namaḥ |

8) vaśya vārāhī

tārē tāriṇi dēvi viśvajananī prauḍhapratāpānvitē
tārē dikṣu vipakṣapakṣadalini vācācalā vāruṇī |
lakṣmīkāriṇī kīrtidhāriṇi mahāsaubhāgyasandhāyini
rūpaṁ dēhi yaśaśca satataṁ vaśyaṁ jagatyāvr̥tam ||
vaśya vārāhī dēvyai namaḥ |

9) kirāta vārāhī

ghōṇī gharghara nisvanāñcitamukhāṁ kauṭilya cintāṁ parāṁ
ugrāṁ kālimakālamēghapaṭalacchannōru tējasvinīm |
krūrāṁ dīrghavinīla rōmapaṭalāmaśrūyatāmīśvarīṁ
dhyāyētkrōḍamukhīṁ trilōkajananīmugrāsi daṇḍānvitā ||
kirāta vārāhī dēvyai namaḥ |

10) laghu vārāhī

mahārṇavē nipatitāṁ uddharantīṁ vasundharām |
mahādaṁṣṭrāṁ mahākāyāṁ namāmyunmattabhairavīm ||
musalāsilasadghaṇṭāhalōdyatkara paṅkajām |
gadāvaradasamyuktāṁ vārāhīṁ nīradaprabhām ||
laghu vārāhī dēvatāyai namaḥ |

11) br̥hadvārāhī

raktāmbujē prētavarāsanasthāmarthōrukāmārbhaṭikāsanasthām |
daṁṣṭrōllasatpōtrimukhāravindāṁ kōṭīrasañcchinna himāṁśurēkhām |
halaṁ kapālaṁ dadhatīṁ karābhyāṁ vāmētarābhyāṁ musalēṣṭadau ca |
raktāmbarāṁ raktapaṭōttarīyāṁ pravālakarṇābharaṇāṁ trinētrām |
śyāmāṁ samastābharaṇaṁ sr̥gāḍhyāṁ vārāhi sañjñāṁ praṇamāmi nityam ||
br̥hadvārāhī dēvatāyai namaḥ |

12) mahāvārāhī

pratyagrāruṇasaṅkāśapadmāntargarbhasaṁsthitām |
indranīlamahātējaḥ prakāśāṁ viśvamātaram ||
kadambamuṇḍamālāḍhyāṁ navaratnavibhūṣitām |
anarghyaratnaghaṭitamukuṭaśrīvirājitām ||
kauśēyārdhōrukāṁ cārupravālamaṇibhūṣaṇām |
daṇḍēna musalēnāpi varadēnā:’bhayēna ca ||
virājitacaturbāhuṁ kapilākṣīṁ sumadhyamām |
nitambinīmutpalābhāṁ kaṭhōraghanasatkucām ||
mahāvārāhī dēvatāyai namaḥ |

Leave a Reply

Your email address will not be published. Required fields are marked *