Skip to content

Lakshmi Sahasranamam lyrics in English – 1000 Names

Sri Lakshmi SahasranamamPin

Lakshmi Sahasranamam is the 1000 names of goddess Lakshmi. Get Sri Lakshmi Sahasranamam lyrics in english here and chant it regularly to get blessed with good fortune, riches, and peace in life.

Lakshmi Sahasranamam lyrics in English – 1000 Names 

ōṁ nityāgatāyai namaḥ |
ōṁ anantanityāyai namaḥ |
ōṁ nandinyai namaḥ |
ōṁ janarañjanyai namaḥ |
ōṁ nityaprakāśinyai namaḥ |
ōṁ svaprakāśasvarūpiṇyai namaḥ |
ōṁ mahālakṣmyai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ mahākanyāyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ bhōgavaibhavasandhātryai namaḥ |
ōṁ bhaktānugrahakāriṇyai namaḥ |
ōṁ īśāvāsyāyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ hr̥llēkhāyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ śaktayē namaḥ |
ōṁ mātr̥kābījarupiṇyai namaḥ | 20

ōṁ nityānandāyai namaḥ |
ōṁ nityabōdhāyai namaḥ |
ōṁ nādinyai namaḥ |
ōṁ janamōdinyai namaḥ |
ōṁ satyapratyayinyai namaḥ |
ōṁ svaprakāśātmarūpiṇyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ bhairavyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ haṁsāyai namaḥ |
ōṁ vāgīśvaryai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ vāgdēvyai namaḥ |
ōṁ mahārātryai namaḥ |
ōṁ kālarātryai namaḥ |
ōṁ trilōcanāyai namaḥ |
ōṁ bhadrakālyai namaḥ |
ōṁ karālyai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ tilōttamāyai namaḥ | 40

ōṁ kālyai namaḥ |
ōṁ karālavaktrāntāyai namaḥ |
ōṁ kāmākṣyai namaḥ |
ōṁ kāmadāyai namaḥ |
ōṁ śubhāyai namaḥ |
ōṁ caṇḍikāyai namaḥ |
ōṁ caṇḍarūpēśāyai namaḥ |
ōṁ cāmuṇḍāyai namaḥ |
ōṁ cakradhāriṇyai namaḥ |
ōṁ trailōkyajananyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ trailōkyavijayōttamāyai namaḥ |
ōṁ siddhalakṣmyai namaḥ |
ōṁ kriyālakṣmyai namaḥ |
ōṁ mōkṣalakṣmyai namaḥ |
ōṁ prasādinyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ durgāyai namaḥ |
ōṁ cāndryai namaḥ | 60

ōṁ dākṣāyaṇyai namaḥ |
ōṁ pratyaṅgirāyai namaḥ |
ōṁ dharāyai namaḥ |
ōṁ vēlāyai namaḥ |
ōṁ lōkamātrē namaḥ |
ōṁ haripriyāyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ brahmavidyāpradāyinyai namaḥ |
ōṁ arūpāyai namaḥ |
ōṁ bahurūpāyai namaḥ |
ōṁ virūpāyai namaḥ |
ōṁ viśvarūpiṇyai namaḥ |
ōṁ pañcabhūtātmikāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ māyai namaḥ |
ōṁ pañcikāyai namaḥ |
ōṁ vāgmyai namaḥ | 80

ōṁ haviḥpratyadhidēvatāyai namaḥ |
ōṁ dēvamātrē namaḥ |
ōṁ surēśānāyai namaḥ |
ōṁ vēdagarbhāyai namaḥ |
ōṁ ambikāyai namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ saṅkhyāyai namaḥ |
ōṁ jātayē namaḥ |
ōṁ kriyāśaktyai namaḥ |
ōṁ prakr̥tyai namaḥ |
ōṁ mōhinyai namaḥ |
ōṁ mahyai namaḥ |
ōṁ yajñavidyāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ guhyavidyāyai namaḥ |
ōṁ vibhāvaryai namaḥ |
ōṁ jyōtiṣmatyai namaḥ |
ōṁ mahāmātrē namaḥ |
ōṁ sarvamantraphalapradāyai namaḥ |
ōṁ dāridryadhvaṁsinyai namaḥ | 100

ōṁ dēvyai namaḥ |
ōṁ hr̥dayagranthibhēdinyai namaḥ |
ōṁ sahasrādityasaṅkāśāyai namaḥ |
ōṁ candrikāyai namaḥ |
ōṁ candrarūpiṇyai namaḥ |
ōṁ gāyatryai namaḥ |
ōṁ sōmasambhūtyai namaḥ |
ōṁ sāvitryai namaḥ |
ōṁ praṇavātmikāyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ sarvadēvanamaskr̥tāyai namaḥ |
ōṁ sēvyadurgāyai namaḥ |
ōṁ kubērākṣyai namaḥ |
ōṁ karavīranivāsinyai namaḥ |
ōṁ jayāyai namaḥ |
ōṁ vijayāyai namaḥ |
ōṁ jayantyai namaḥ |
ōṁ aparājitāyai namaḥ | 120

ōṁ kubjikāyai namaḥ |
ōṁ kālikāyai namaḥ |
ōṁ śāstryai namaḥ |
ōṁ vīṇāpustakadhāriṇyai namaḥ |
ōṁ sarvajñaśaktyai namaḥ |
ōṁ śrīśaktyai namaḥ |
ōṁ brahmaviṣṇuśivātmikāyai namaḥ |
ōṁ iḍāpiṅgalikāmadhyamr̥ṇālītanturupiṇyai namaḥ |
ōṁ yajñēśānyai namaḥ |
ōṁ prathāyai namaḥ |
ōṁ dīkṣāyai namaḥ |
ōṁ dakṣiṇāyai namaḥ |
ōṁ sarvamōhinyai namaḥ |
ōṁ aṣṭāṅgayōginyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ nirbījadhyānagōcarāyai namaḥ |
ōṁ sarvatīrthasthitāyai namaḥ |
ōṁ śuddhāyai namaḥ |
ōṁ sarvaparvatavāsinyai namaḥ |
ōṁ vēdaśāstraprabhāyai namaḥ | 140

ōṁ dēvyai namaḥ |
ōṁ ṣaḍaṅgādipadakramāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ dhātryai namaḥ |
ōṁ śubhānandāyai namaḥ |
ōṁ yajñakarmasvarūpiṇyai namaḥ |
ōṁ vratinyai namaḥ |
ōṁ mēnakāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmacāriṇyai namaḥ |
ōṁ ēkākṣaraparāyai namaḥ |
ōṁ tārāyai namaḥ |
ōṁ bhavabandhavināśinyai namaḥ |
ōṁ viśvambharāyai namaḥ |
ōṁ dharādhārāyai namaḥ |
ōṁ nirādhārāyai namaḥ |
ōṁ adhikasvarāyai namaḥ |
ōṁ rākāyai namaḥ |
ōṁ kuhvē namaḥ | 160

ōṁ amāvāsyāyai namaḥ |
ōṁ pūrṇimāyai namaḥ |
ōṁ anumatyai namaḥ |
ōṁ dyutayē namaḥ |
ōṁ sinīvālyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ avaśyāyai namaḥ |
ōṁ vaiśvadēvyai namaḥ |
ōṁ piśaṅgilāyai namaḥ |
ōṁ pippalāyai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ rakṣōghnyai namaḥ |
ōṁ vr̥ṣṭikāriṇyai namaḥ |
ōṁ duṣṭavidrāviṇyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ sarvōpadravanāśinyai namaḥ |
ōṁ śāradāyai namaḥ |
ōṁ śarasandhānāyai namaḥ |
ōṁ sarvaśastrasvarūpiṇyai namaḥ |
ōṁ yuddhamadhyasthitāyai namaḥ | 180

ōṁ dēvyai namaḥ |
ōṁ sarvabhūtaprabhañjanyai namaḥ |
ōṁ ayuddhāyai namaḥ |
ōṁ yuddharūpāyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ śāntisvarūpiṇyai namaḥ |
ōṁ gaṅgāyai namaḥ |
ōṁ sarasvatīvēṇīyamunānarmadāpagāyai namaḥ |
ōṁ samudravasanāvāsāyai namaḥ |
ōṁ brahmāṇḍaśrēṇimēkhalāyai namaḥ |
ōṁ pañcavaktrāyai namaḥ |
ōṁ daśabhujāyai namaḥ |
ōṁ śuddhasphaṭikasannibhāyai namaḥ |
ōṁ raktāyai namaḥ |
ōṁ kr̥ṣṇāyai namaḥ |
ōṁ sitāyai namaḥ |
ōṁ pītāyai namaḥ |
ōṁ sarvavarṇāyai namaḥ |
ōṁ nirīśvaryai namaḥ |
ōṁ kālikāyai namaḥ | 200

ōṁ cakrikāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ satyāyai namaḥ |
ōṁ vaṭukāsthitāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ vāruṇyai namaḥ |
ōṁ nāryai namaḥ |
ōṁ jyēṣṭhādēvyai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ viśvambharādharāyai namaḥ |
ōṁ kartryai namaḥ |
ōṁ galārgalavibhañjanyai namaḥ |
ōṁ sandhyārātrirdivājyōtsnāyai namaḥ |
ōṁ kalākāṣṭhāyai namaḥ |
ōṁ nimēṣikāyai namaḥ |
ōṁ urvyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ śubhrāyai namaḥ |
ōṁ saṁsārārṇavatāriṇyai namaḥ |
ōṁ kapilāyai namaḥ | 220

ōṁ kīlikāyai namaḥ |
ōṁ aśōkāyai namaḥ |
ōṁ mallikānavamallikāyai namaḥ |
ōṁ dēvikāyai namaḥ |
ōṁ nandikāyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ bhañjikāyai namaḥ |
ōṁ bhayabhañjikāyai namaḥ |
ōṁ kauśikyai namaḥ |
ōṁ vaidikyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ sauryai namaḥ |
ōṁ rūpādhikāyai namaḥ |
ōṁ atibhāyai namaḥ |
ōṁ digvastrāyai namaḥ |
ōṁ navavastrāyai namaḥ |
ōṁ kanyakāyai namaḥ |
ōṁ kamalōdbhavāyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ saumyalakṣaṇāyai namaḥ | 240

ōṁ atītadurgāyai namaḥ |
ōṁ sūtraprabōdhikāyai namaḥ |
ōṁ śraddhāyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ kr̥tayē namaḥ |
ōṁ prajñāyai namaḥ |
ōṁ dhāraṇāyai namaḥ |
ōṁ kāntyai namaḥ |
ōṁ śrutayē namaḥ |
ōṁ smr̥tayē namaḥ |
ōṁ dhr̥tayē namaḥ |
ōṁ dhanyāyai namaḥ |
ōṁ bhūtayē namaḥ |
ōṁ iṣṭyai namaḥ |
ōṁ manīṣiṇyai namaḥ |
ōṁ viraktayē namaḥ |
ōṁ vyāpinyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ sarvamāyāprabhañjanyai namaḥ |
ōṁ māhēndryai namaḥ | 260

ōṁ mantriṇyai namaḥ |
ōṁ siṁhyai namaḥ |
ōṁ indrajālasvarūpiṇyai namaḥ |
ōṁ avasthātrayanirmuktāyai namaḥ |
ōṁ guṇatrayavivarjitāyai namaḥ |
ōṁ īṣaṇatrayanirmuktāyai namaḥ |
ōṁ sarvarōgavivarjitāyai namaḥ |
ōṁ yōgidhyānāntagamyāyai namaḥ |
ōṁ yōgadhyānaparāyaṇāyai namaḥ |
ōṁ trayīśikhāyai namaḥ |
ōṁ viśēṣajñāyai namaḥ |
ōṁ vēdāntajñānarupiṇyai namaḥ |
ōṁ bhāratyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ bhāṣāyai namaḥ |
ōṁ padmāyai namaḥ |
ōṁ padmavatyai namaḥ |
ōṁ kr̥tayē namaḥ |
ōṁ gautamyai namaḥ |
ōṁ gōmatyai namaḥ | 280

ōṁ gauryai namaḥ |
ōṁ īśānāyai namaḥ |
ōṁ haṁsavāhinyai namaḥ |
ōṁ nārāyaṇyai namaḥ |
ōṁ prabhādhārāyai namaḥ |
ōṁ jāhnavyai namaḥ |
ōṁ śaṅkarātmajāyai namaḥ |
ōṁ citraghaṇṭāyai namaḥ |
ōṁ sunandāyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ mānavyai namaḥ |
ōṁ manusambhavāyai namaḥ |
ōṁ stambhinyai namaḥ |
ōṁ kṣōbhiṇyai namaḥ |
ōṁ māryai namaḥ |
ōṁ bhrāmiṇyai namaḥ |
ōṁ śatrumāriṇyai namaḥ |
ōṁ mōhinyai namaḥ |
ōṁ dvēṣiṇyai namaḥ |
ōṁ vīrāyai namaḥ | 300

ōṁ aghōrāyai namaḥ |
ōṁ rudrarūpiṇyai namaḥ |
ōṁ rudraikādaśinyai namaḥ |
ōṁ puṇyāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ lābhakāriṇyai namaḥ |
ōṁ dēvadurgāyai namaḥ |
ōṁ mahādurgāyai namaḥ |
ōṁ svapnadurgāyai namaḥ |
ōṁ aṣṭabhairavyai namaḥ |
ōṁ sūryacandrāgnirūpāyai namaḥ |
ōṁ grahanakṣatrarūpiṇyai namaḥ |
ōṁ bindunādakalātītāyai namaḥ |
ōṁ bindunādakalātmikāyai namaḥ |
ōṁ daśavāyujayākārāyai namaḥ |
ōṁ kalāṣōḍaśasamyutāyai namaḥ |
ōṁ kāśyapyai namaḥ |
ōṁ kamalādēvyai namaḥ |
ōṁ nādacakranivāsinyai namaḥ |
ōṁ mr̥ḍādhārāyai namaḥ | 320

ōṁ sthirāyai namaḥ |
ōṁ guhyāyai namaḥ |
ōṁ dēvikāyai namaḥ |
ōṁ cakrarūpiṇyai namaḥ |
ōṁ avidyāyai namaḥ |
ōṁ śārvaryai namaḥ |
ōṁ bhuñjāyai namaḥ |
ōṁ jambhāsuranibarhiṇyai namaḥ |
ōṁ śrīkāyāyai namaḥ |
ōṁ śrīkalāyai namaḥ |
ōṁ śubhrāyai namaḥ |
ōṁ karmanirmūlakāriṇyai namaḥ |
ōṁ ādilakṣmyai namaḥ |
ōṁ guṇādhārāyai namaḥ |
ōṁ pañcabrahmātmikāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ śrutayē namaḥ |
ōṁ brahmamukhāvāsāyai namaḥ |
ōṁ sarvasampattirūpiṇyai namaḥ |
ōṁ mr̥tasañjīvanyai namaḥ | 340

ōṁ maitryai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ kāmavarjitāyai namaḥ |
ōṁ nirvāṇamārgadāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ haṁsinyai namaḥ |
ōṁ kāśikāyai namaḥ |
ōṁ kṣamāyai namaḥ |
ōṁ saparyāyai namaḥ |
ōṁ guṇinyai namaḥ |
ōṁ bhinnāyai namaḥ |
ōṁ nirguṇāyai namaḥ |
ōṁ khaṇḍitāśubhāyai namaḥ |
ōṁ svāminyai namaḥ |
ōṁ vēdinyai namaḥ |
ōṁ śakyāyai namaḥ |
ōṁ śāmbaryai namaḥ |
ōṁ cakradhāriṇyai namaḥ |
ōṁ daṇḍinyai namaḥ |
ōṁ muṇḍinyai namaḥ | 360

ōṁ vyāghryai namaḥ |
ōṁ śikhinyai namaḥ |
ōṁ sōmasaṁhatayē namaḥ |
ōṁ cintāmaṇayē namaḥ |
ōṁ cidānandāyai namaḥ |
ōṁ pañcabāṇaprabōdhinyai namaḥ |
ōṁ bāṇaśrēṇayē namaḥ |
ōṁ sahasrākṣyai namaḥ |
ōṁ sahasrabhujapādukāyai namaḥ |
ōṁ sandhyābalayē namaḥ |
ōṁ trisandhyākhyāyai namaḥ |
ōṁ brahmāṇḍamaṇibhūṣaṇāyai namaḥ |
ōṁ vāsavyai namaḥ |
ōṁ vāruṇīsēnāyai namaḥ |
ōṁ kulikāyai namaḥ |
ōṁ mantrarañjinyai namaḥ |
ōṁ jitaprāṇasvarūpāyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kāmyavarapradāyai namaḥ |
ōṁ mantrabrāhmaṇavidyārthāyai namaḥ | 380

ōṁ nādarupāyai namaḥ |
ōṁ haviṣmatyai namaḥ |
ōṁ ātharvaṇiḥ śrutayai namaḥ |
ōṁ śūnyāyai namaḥ |
ōṁ kalpanāvarjitāyai namaḥ |
ōṁ satyai namaḥ |
ōṁ sattājātayē namaḥ |
ōṁ pramāyai namaḥ |
ōṁ amēyāyai namaḥ |
ōṁ apramitayē namaḥ |
ōṁ prāṇadāyai namaḥ |
ōṁ gatayē namaḥ |
ōṁ avarṇāyai namaḥ |
ōṁ pañcavarṇāyai namaḥ |
ōṁ sarvadāyai namaḥ |
ōṁ bhuvanēśvaryai namaḥ |
ōṁ trailōkyamōhinyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ sarvabhartryai namaḥ |
ōṁ kṣarāyai namaḥ | 400

ōṁ akṣarāyai namaḥ |
ōṁ hiraṇyavarṇāyai namaḥ |
ōṁ hariṇyai namaḥ |
ōṁ sarvōpadravanāśinyai namaḥ |
ōṁ kaivalyapadavīrēkhāyai namaḥ |
ōṁ sūryamaṇḍalasaṁsthitāyai namaḥ |
ōṁ sōmamaṇḍalamadhyasthāyai namaḥ |
ōṁ vahnimaṇḍalasaṁsthitāyai namaḥ |
ōṁ vāyumaṇḍalamadhyasthāyai namaḥ |
ōṁ vyōmamaṇḍalasaṁsthitāyai namaḥ |
ōṁ cakrikāyai namaḥ |
ōṁ cakramadhyasthāyai namaḥ |
ōṁ cakramārgapravartinyai namaḥ |
ōṁ kōkilākulacakrēśāyai namaḥ |
ōṁ pakṣatayē namaḥ |
ōṁ paṅktipāvanāyai namaḥ |
ōṁ sarvasiddhāntamārgasthāyai namaḥ |
ōṁ ṣaḍvarṇāvaravarjitāyai namaḥ |
ōṁ śatarudraharāyai namaḥ |
ōṁ hantryai namaḥ | 420

ōṁ sarvasaṁhārakāriṇyai namaḥ |
ōṁ puruṣāyai namaḥ |
ōṁ pauruṣyai namaḥ |
ōṁ tuṣṭayē namaḥ |
ōṁ sarvatantraprasūtikāyai namaḥ |
ōṁ ardhanārīśvaryai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ sarvavidyāpradāyinyai namaḥ |
ōṁ bhārgavyai namaḥ |
ōṁ bhujuṣīvidyāyai namaḥ |
ōṁ sarvōpaniṣadāsthitāyai namaḥ |
ōṁ vyōmakēśāyai namaḥ |
ōṁ akhilaprāṇāyai namaḥ |
ōṁ pañcakōśavilakṣaṇāyai namaḥ |
ōṁ pañcakōśātmikāyai namaḥ |
ōṁ pratīcē namaḥ |
ōṁ pañcabrahmātmikāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ jagajjarājanitryai namaḥ |
ōṁ pañcakarmaprasūtikāyai namaḥ | 440

ōṁ vāgdēvyai namaḥ |
ōṁ ābharaṇākārāyai namaḥ |
ōṁ sarvakāmyasthitāsthitayē namaḥ |
ōṁ aṣṭādaśacatuḥṣaṣṭipīṭhikāvidyāyutāyai namaḥ |
ōṁ kālikākarṣaṇaśyāmāyai namaḥ |
ōṁ yakṣiṇyai namaḥ |
ōṁ kinnarēśvaryai namaḥ |
ōṁ kētakyai namaḥ |
ōṁ mallikāyai namaḥ |
ōṁ aśōkāyai namaḥ |
ōṁ vārāhyai namaḥ |
ōṁ dharaṇyai namaḥ |
ōṁ dhruvāyai namaḥ |
ōṁ nārasiṁhyai namaḥ |
ōṁ mahōgrāsyāyai namaḥ |
ōṁ bhaktānāmārtināśinyai namaḥ |
ōṁ antarbalāyai namaḥ |
ōṁ sthirāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ jarāmaraṇanāśinyai namaḥ | 460

ōṁ śrīrañjitāyai namaḥ |
ōṁ mahākāyāyai namaḥ |
ōṁ sōmasūryāgnilōcanāyai namaḥ |
ōṁ aditayē namaḥ |
ōṁ dēvamātrē namaḥ |
ōṁ aṣṭaputrāyai namaḥ |
ōṁ aṣṭayōginyai namaḥ |
ōṁ aṣṭaprakr̥tayē namaḥ |
ōṁ aṣṭāṣṭavibhrājadvikr̥tākr̥tayē namaḥ |
ōṁ durbhikṣadhvaṁsinyai namaḥ |
ōṁ sītāyai namaḥ |
ōṁ satyāyai namaḥ |
ōṁ rukmiṇyai namaḥ |
ōṁ khyātijāyai namaḥ |
ōṁ bhārgavyai namaḥ |
ōṁ dēvayōnayē namaḥ |
ōṁ tapasvinyai namaḥ |
ōṁ śākambharyai namaḥ |
ōṁ mahāśōṇāyai namaḥ |
ōṁ garuḍōparisaṁsthitāyai namaḥ | 480

ōṁ siṁhagāyai namaḥ |
ōṁ vyāghragāyai namaḥ |
ōṁ vāyugāyai namaḥ |
ōṁ mahādrigāyai namaḥ |
ōṁ akārādikṣakārāntāyai namaḥ |
ōṁ sarvavidyādhidēvatāyai namaḥ |
ōṁ mantravyākhyānanipuṇāyai namaḥ |
ōṁ jyōtiśāstraikalōcanāyai namaḥ |
ōṁ iḍāpiṅgalikāmadhyasuṣumnāyai namaḥ |
ōṁ granthibhēdinyai namaḥ |
ōṁ kālacakrāśrayōpētāyai namaḥ |
ōṁ kālacakrasvarūpiṇyai namaḥ |
ōṁ vaiśāradyai namaḥ |
ōṁ matiśrēṣṭhāyai namaḥ |
ōṁ variṣṭhāyai namaḥ |
ōṁ sarvadīpikāyai namaḥ |
ōṁ vaināyakyai namaḥ |
ōṁ varārōhāyai namaḥ |
ōṁ śrōṇivēlāyai namaḥ |
ōṁ bahirvalayē namaḥ | 500

ōṁ jambhinyai namaḥ |
ōṁ jr̥mbhiṇyai namaḥ |
ōṁ jambhakāriṇyai namaḥ |
ōṁ gaṇakārikāyai namaḥ |
ōṁ śaraṇyai namaḥ |
ōṁ cakrikāyai namaḥ |
ōṁ anantāyai namaḥ |
ōṁ sarvavyādhicikitsakyai namaḥ |
ōṁ dēvakyai namaḥ |
ōṁ dēvasaṅkāśāyai namaḥ |
ōṁ vāridhayē namaḥ |
ōṁ karuṇākarāyai namaḥ |
ōṁ śarvaryai namaḥ |
ōṁ sarvasampannāyai namaḥ |
ōṁ sarvapāpaprabhañjanyai namaḥ |
ōṁ ēkamātrāyai namaḥ |
ōṁ dvimātrāyai namaḥ |
ōṁ trimātrāyai namaḥ |
ōṁ aparāyai namaḥ |
ōṁ ardhamātrāyai namaḥ | 520

ōṁ parāyai namaḥ |
ōṁ sūkṣmāyai namaḥ |
ōṁ sūkṣmārthārthaparāyai namaḥ |
ōṁ ēkavīrāyai namaḥ |
ōṁ viśēṣākhyāyai namaḥ |
ōṁ ṣaṣṭhīdēvyai namaḥ |
ōṁ manasvinyai namaḥ |
ōṁ naiṣkarmyāyai namaḥ |
ōṁ niṣkalālōkāyai namaḥ |
ōṁ jñānakarmādhikāyai namaḥ |
ōṁ guṇāyai namaḥ |
ōṁ sabandhvānandasandōhāyai namaḥ |
ōṁ vyōmākārāyai namaḥ |
ōṁ anirūpitāyai namaḥ |
ōṁ gadyapadyātmikāyai namaḥ |
ōṁ vāṇyai namaḥ |
ōṁ sarvālaṅkārasamyutāyai namaḥ |
ōṁ sādhubandhapadanyāsāyai namaḥ |
ōṁ sarvaukasē namaḥ |
ōṁ ghaṭikāvalayē namaḥ | 540

ōṁ ṣaṭkarmiṇyai namaḥ |
ōṁ karkaśākārāyai namaḥ |
ōṁ sarvakarmavivarjitāyai namaḥ |
ōṁ ādityavarṇāyai namaḥ |
ōṁ aparṇāyai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ vararūpiṇyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmasantānāyai namaḥ |
ōṁ vēdavāgīśvaryai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ purāṇanyāyamīmāṁsādharmaśāstrāgamaśrutāyai namaḥ |
ōṁ sadyōvēdavatyai namaḥ |
ōṁ sarvāyai namaḥ |
ōṁ haṁsyai namaḥ |
ōṁ vidyādhidēvatāyai namaḥ |
ōṁ viśvēśvaryai namaḥ |
ōṁ jagaddhātryai namaḥ |
ōṁ viśvanirmāṇakāriṇyai namaḥ |
ōṁ vaidikyai namaḥ | 560

ōṁ vēdarūpāyai namaḥ |
ōṁ kālikāyai namaḥ |
ōṁ kālarūpiṇyai namaḥ |
ōṁ nārāyaṇyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ sarvatattvapravartinyai namaḥ |
ōṁ hiraṇyavarṇarūpāyai namaḥ |
ōṁ hiraṇyapadasambhavāyai namaḥ |
ōṁ kaivalyapadavyai namaḥ |
ōṁ puṇyāyai namaḥ |
ōṁ kaivalyajñānalakṣitāyai namaḥ |
ōṁ brahmasampattirūpāyai namaḥ |
ōṁ brahmasampattikāriṇyai namaḥ |
ōṁ vāruṇyai namaḥ |
ōṁ vāruṇārādhyāyai namaḥ |
ōṁ sarvakarmapravartinyai namaḥ |
ōṁ ēkākṣaraparāyai namaḥ |
ōṁ ayuktāyai namaḥ |
ōṁ sarvadāridryabhañjinyai namaḥ |
ōṁ pāśāṅkuśānvitāyai namaḥ | 580

ōṁ divyāyai namaḥ |
ōṁ vīṇāvyākhyākṣasūtrabhr̥tē namaḥ |
ōṁ ēkamūrtyai namaḥ |
ōṁ trayīmūrtyai namaḥ |
ōṁ madhukaiṭabhabhañjanyai namaḥ |
ōṁ sāṅkhyāyai namaḥ |
ōṁ sāṅkhyavatyai namaḥ |
ōṁ jvālāyai namaḥ |
ōṁ jvalantyai namaḥ |
ōṁ kāmarūpiṇyai namaḥ |
ōṁ jāgratyai namaḥ |
ōṁ sarvasampattayē namaḥ |
ōṁ suṣuptāyai namaḥ |
ōṁ svēṣṭadāyinyai namaḥ |
ōṁ kapālinyai namaḥ |
ōṁ mahādamṣṭrāyai namaḥ |
ōṁ bhrukuṭīkuṭilānanāyai namaḥ |
ōṁ sarvāvāsāyai namaḥ |
ōṁ suvāsāyai namaḥ |
ōṁ br̥hatyai namaḥ | 600

ōṁ aṣṭayē namaḥ |
ōṁ śakvaryai namaḥ |
ōṁ chandōgaṇapratiṣṭhāyai namaḥ |
ōṁ kalmāṣyai namaḥ |
ōṁ karuṇātmikāyai namaḥ |
ōṁ cakṣuṣmatyai namaḥ |
ōṁ mahāghōṣāyai namaḥ |
ōṁ khaḍgacarmadharāyai namaḥ |
ōṁ aśanayē namaḥ |
ōṁ śilpavaicitryavidyōtāyai namaḥ |
ōṁ sarvatōbhadravāsinyai namaḥ |
ōṁ acintyalakṣaṇākārāyai namaḥ |
ōṁ sūtrabhāṣyanibandhanāyai namaḥ |
ōṁ sarvavēdārthasampattayē namaḥ |
ōṁ sarvaśāstrārthamātr̥kāyai namaḥ |
ōṁ akārādikṣakārāntasarvavarṇakr̥tasthalāyai namaḥ |
ōṁ sarvalakṣmyai namaḥ |
ōṁ sadānandāyai namaḥ |
ōṁ sāravidyāyai namaḥ |
ōṁ sadāśivāyai namaḥ | 620

ōṁ sarvajñāyai namaḥ |
ōṁ sarvaśaktyai namaḥ |
ōṁ khēcarīrūpagāyai namaḥ |
ōṁ ucchritāyai namaḥ |
ōṁ aṇimādiguṇōpētāyai namaḥ |
ōṁ parākāṣṭhāyai namaḥ |
ōṁ parāgatayē namaḥ |
ōṁ haṁsayuktavimānasthāyai namaḥ |
ōṁ haṁsārūḍhāyai namaḥ |
ōṁ śaśiprabhāyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ vāsanāśaktyai namaḥ |
ōṁ ākr̥tisthākhilāyai namaḥ |
ōṁ akhilāyai namaḥ |
ōṁ tantrahētavē namaḥ |
ōṁ vicitrāṅgyai namaḥ |
ōṁ vyōmagaṅgāvinōdinyai namaḥ |
ōṁ varṣāyai namaḥ |
ōṁ vārṣikāyai namaḥ |
ōṁ r̥gyajussāmarūpiṇyai namaḥ | 640

ōṁ mahānadyai namaḥ |
ōṁ nadīpuṇyāyai namaḥ |
ōṁ agaṇyapuṇyaguṇakriyāyai namaḥ |
ōṁ samādhigatalabhyārthāyai namaḥ |
ōṁ śrōtavyāyai namaḥ |
ōṁ svapriyāyai namaḥ |
ōṁ ghr̥ṇāyai namaḥ |
ōṁ nāmākṣaraparāyai namaḥ |
ōṁ upasarganakhāñcitāyai namaḥ |
ōṁ nipātōrudvayījaṅghāyai namaḥ |
ōṁ mātr̥kāyai namaḥ |
ōṁ mantrarūpiṇyai namaḥ |
ōṁ āsīnāyai namaḥ |
ōṁ śayānāyai namaḥ |
ōṁ tiṣṭhantyai namaḥ |
ōṁ dhāvanādhikāyai namaḥ |
ōṁ lakṣyalakṣaṇayōgāḍhyāyai namaḥ |
ōṁ tādrūpyagaṇanākr̥tayai namaḥ |
ōṁ ēkarūpāyai namaḥ |
ōṁ naikarūpāyai namaḥ | 660

ōṁ tasyai namaḥ |
ōṁ indurūpāyai namaḥ |
ōṁ tadākr̥tayē namaḥ |
ōṁ samāsataddhitākārāyai namaḥ |
ōṁ vibhaktivacanātmikāyai namaḥ |
ōṁ svāhākārāyai namaḥ |
ōṁ svadhākārāyai namaḥ |
ōṁ śrīpatyardhāṅganandinyai namaḥ |
ōṁ gambhīrāyai namaḥ |
ōṁ gahanāyai namaḥ |
ōṁ guhyāyai namaḥ |
ōṁ yōniliṅgārdhadhāriṇyai namaḥ |
ōṁ śēṣavāsukisaṁsēvyāyai namaḥ |
ōṁ capalāyai namaḥ |
ōṁ varavarṇinyai namaḥ |
ōṁ kāruṇyākārasampattayē namaḥ |
ōṁ kīlakr̥tē namaḥ |
ōṁ mantrakīlikāyai namaḥ |
ōṁ śaktibījātmikāyai namaḥ |
ōṁ sarvamantrēṣṭāyai namaḥ | 680

ōṁ akṣayakāmanāyai namaḥ |
ōṁ āgnēyyai namaḥ |
ōṁ pārthivāyai namaḥ |
ōṁ āpyāyai namaḥ |
ōṁ vāyavyāyai namaḥ |
ōṁ vyōmakētanāyai namaḥ |
ōṁ satyajñānātmikāyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ sanātanyai namaḥ |
ōṁ avidyāvāsanāyai namaḥ |
ōṁ māyāprakr̥tayē namaḥ |
ōṁ sarvamōhinyai namaḥ |
ōṁ śaktayē namaḥ |
ōṁ dhāraṇaśaktayē namaḥ |
ōṁ cidacicchaktiyōginyai namaḥ |
ōṁ vaktrāruṇāyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ marīcayē namaḥ |
ōṁ madamardinyai namaḥ | 700

ōṁ virājē namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ śuddhāyai namaḥ |
ōṁ nirupāstayē namaḥ |
ōṁ subhaktigāyai namaḥ |
ōṁ nirūpitādvayīvidyāyai namaḥ |
ōṁ nityānityasvarūpiṇyai namaḥ |
ōṁ vairājamārgasañcārāyai namaḥ |
ōṁ sarvasatpathadarśinyai namaḥ |
ōṁ jālandharyai namaḥ |
ōṁ mr̥ḍānyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ bhavabhañjanyai namaḥ |
ōṁ traikālikajñānatantavē namaḥ |
ōṁ trikālajñānadāyinyai namaḥ |
ōṁ nādātītāyai namaḥ |
ōṁ smr̥tayē namaḥ |
ōṁ prajñāyai namaḥ |
ōṁ dhātrīrūpāyai namaḥ | 720

ōṁ tripuṣkarāyai namaḥ |
ōṁ parājitāyai namaḥ |
ōṁ vidhānajñāyai namaḥ |
ōṁ viśēṣitaguṇātmikāyai namaḥ |
ōṁ hiraṇyakēśinyai namaḥ |
ōṁ hēmabrahmasūtravicakṣaṇāyai namaḥ |
ōṁ asaṅkhyēyaparārdhāntasvaravyañjanavaikharyai namaḥ |
ōṁ madhujihvāyai namaḥ |
ōṁ madhumatyai namaḥ |
ōṁ madhumāsōdayāyai namaḥ |
ōṁ madhavē namaḥ |
ōṁ mādhavyai namaḥ |
ōṁ mahābhāgāyai namaḥ |
ōṁ mēghagambhīranisvanāyai namaḥ |
ōṁ brahmaviṣṇumahēśādijñātavyārthaviśēṣagāyai namaḥ |
ōṁ nābhauvahniśikhākārāyai namaḥ |
ōṁ lalāṭēcandrasannibhāyai namaḥ |
ōṁ bhrūmadhyēbhāskarākārāyai namaḥ |
ōṁ hr̥disarvatārākr̥tayē namaḥ |
ōṁ kr̥ttikādibharaṇyanta nakṣatrēṣṭyārcitōdayāyai namaḥ | 740

ōṁ grahavidyātmikāyai namaḥ |
ōṁ jyōtiṣē namaḥ |
ōṁ jyōtirvidē namaḥ |
ōṁ matijīvikāyai namaḥ |
ōṁ brahmāṇḍagarbhiṇyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ saptāvaraṇadēvatāyai namaḥ |
ōṁ vairājōttamasāmrājyāyai namaḥ |
ōṁ kumārakuśalōdayāyai namaḥ |
ōṁ bagalāyai namaḥ |
ōṁ bhramarāmbāyai namaḥ |
ōṁ śivadūtyai namaḥ |
ōṁ śivātmikāyai namaḥ |
ōṁ mēruvindhyātisaṁsthānāyai namaḥ |
ōṁ kāśmīrapuravāsinyai namaḥ |
ōṁ yōganidrāyai namaḥ |
ōṁ mahānidrāyai namaḥ |
ōṁ vinidrāyai namaḥ |
ōṁ rākṣasāśritāyai namaḥ |
ōṁ suvarṇadāyai namaḥ | 760

ōṁ mahāgaṅgāyai namaḥ |
ōṁ pañcākhyāyai namaḥ |
ōṁ pañcasaṁhatayē namaḥ |
ōṁ suprajātāyai namaḥ |
ōṁ suvīrāyai namaḥ |
ōṁ supōṣāyai namaḥ |
ōṁ supatayē namaḥ |
ōṁ śivāyai namaḥ |
ōṁ sugr̥hāyai namaḥ |
ōṁ raktabījāntāyai namaḥ |
ōṁ hatakandarpajīvikāyai namaḥ |
ōṁ samudravyōmamadhyasthāyai namaḥ |
ōṁ samabindusamāśrayāyai namaḥ |
ōṁ saubhāgyarasajīvātavē namaḥ |
ōṁ sārāsāravivēkadr̥śē namaḥ |
ōṁ trivalyādisupuṣṭāṅgāyai namaḥ |
ōṁ bhāratyai namaḥ |
ōṁ bharatāśritāyai namaḥ |
ōṁ nādabrahmamayīvidyāyai namaḥ |
ōṁ jñānabrahmamayīparāyai namaḥ | 780

ōṁ brahmanāḍyai namaḥ |
ōṁ niruktayē namaḥ |
ōṁ brahmakaivalyasādhanāyai namaḥ |
ōṁ kālikēyamahōdāravīryavikramarūpiṇyai namaḥ |
ōṁ vaḍavāgniśikhāvaktrāyai namaḥ |
ōṁ mahākavalatarpaṇāyai namaḥ |
ōṁ mahābhūtāyai namaḥ |
ōṁ mahādarpāyai namaḥ |
ōṁ mahāsārāyai namaḥ |
ōṁ mahākratavē namaḥ |
ōṁ pañcabhūtamahāgrāsāyai namaḥ |
ōṁ pañcabhūtādhidēvatāyai namaḥ |
ōṁ sarvapramāṇāyai namaḥ |
ōṁ sampattayē namaḥ |
ōṁ sarvarōgapratikriyāyai namaḥ |
ōṁ brahmāṇḍāntarbahirvyāptāyai namaḥ |
ōṁ viṣṇuvakṣōvibhūṣiṇyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ nidhivaktrasthāyai namaḥ |
ōṁ pravarāyai namaḥ | 800

ōṁ varahētukyai namaḥ |
ōṁ hēmamālāyai namaḥ |
ōṁ śikhāmālāyai namaḥ |
ōṁ triśikhāyai namaḥ |
ōṁ pañcalōcanāyai namaḥ |
ōṁ sarvāgamasadācāramaryādāyai namaḥ |
ōṁ yātubhañjanyai namaḥ |
ōṁ puṇyaślōkaprabandhāḍhyāyai namaḥ |
ōṁ sarvāntaryāmirūpiṇyai namaḥ |
ōṁ sāmagānasamārādhyāyai namaḥ |
ōṁ śrōtrakarṇarasāyanāyai namaḥ |
ōṁ jīvalōkaikajīvātavē namaḥ |
ōṁ bhadrōdāravilōkanāyai namaḥ |
ōṁ taḍitkōṭilasatkāntyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ harisundaryai namaḥ |
ōṁ mīnanētrāyai namaḥ |
ōṁ indrākṣyai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ sumaṅgalāyai namaḥ | 820

ōṁ sarvamaṅgalasampannāyai namaḥ |
ōṁ sākṣānmaṅgaladēvatāyai namaḥ |
ōṁ dēhahr̥ddīpikāyai namaḥ |
ōṁ dīptayē namaḥ |
ōṁ jihvapāpapraṇāśinyai namaḥ |
ōṁ ardhacandrōllasaddamṣṭrāyai namaḥ |
ōṁ yajñavāṭīvilāsinyai namaḥ |
ōṁ mahādurgāyai namaḥ |
ōṁ mahōtsāhāyai namaḥ |
ōṁ mahādēvabalōdayāyai namaḥ |
ōṁ ḍākinīḍyāyai namaḥ |
ōṁ śākinīḍyāyai namaḥ |
ōṁ sākinīḍyāyai namaḥ |
ōṁ samastajuṣē namaḥ |
ōṁ niraṅkuśāyai namaḥ |
ōṁ nākivandyāyai namaḥ |
ōṁ ṣaḍādhārādhidēvatāyai namaḥ |
ōṁ bhuvanajñānaniḥśrēṇayē namaḥ |
ōṁ bhuvanākāravallaryai namaḥ |
ōṁ śāśvatyai namaḥ | 840

ōṁ śāśvatākārāyai namaḥ |
ōṁ lōkānugrahakāriṇyai namaḥ |
ōṁ sārasyai namaḥ |
ōṁ mānasyai namaḥ |
ōṁ haṁsyai namaḥ |
ōṁ haṁsalōkapradāyinyai namaḥ |
ōṁ cinmudrālaṅkr̥takarāyai namaḥ |
ōṁ kōṭisūryasamaprabhāyai namaḥ |
ōṁ sukhaprāṇiśirōrēkhāyai namaḥ |
ōṁ sadadr̥ṣṭapradāyinyai namaḥ |
ōṁ sarvasāṅkaryadōṣaghnyai namaḥ |
ōṁ grahōpadravanāśinyai namaḥ |
ōṁ kṣudrajantubhayaghnyai namaḥ |
ōṁ viṣarōgādibhañjanyai namaḥ |
ōṁ sadāśāntāyai namaḥ |
ōṁ sadāśuddhāyai namaḥ |
ōṁ gr̥hacchidranivāriṇyai namaḥ |
ōṁ kalidōṣapraśamanyai namaḥ |
ōṁ kōlāhalapurasthitāyai namaḥ |
ōṁ gauryai namaḥ | 860

ōṁ lākṣaṇikyai namaḥ |
ōṁ mukhyāyai namaḥ |
ōṁ jaghanyākr̥tivarjitāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ mūlabhūtāyai namaḥ |
ōṁ vāsavyai namaḥ |
ōṁ viṣṇucētanāyai namaḥ |
ōṁ vādinyai namaḥ |
ōṁ vasurūpāyai namaḥ |
ōṁ vasuratnaparicchadāyai namaḥ |
ōṁ chāndasyai namaḥ |
ōṁ candrahr̥dayāyai namaḥ |
ōṁ mantrasvacchandabhairavyai namaḥ |
ōṁ vanamālāyai namaḥ |
ōṁ vaijayantyai namaḥ |
ōṁ pañcadivyāyudhātmikāyai namaḥ |
ōṁ pītāmbaramayyai namaḥ |
ōṁ cañcatkaustubhāyai namaḥ |
ōṁ harikāminyai namaḥ | 880

ōṁ nityāyai namaḥ |
ōṁ tathyāyai namaḥ |
ōṁ ramāyai namaḥ |
ōṁ rāmāyai namaḥ |
ōṁ ramaṇyai namaḥ |
ōṁ mr̥tyubhañjanyai namaḥ |
ōṁ jyēṣṭhāyai namaḥ |
ōṁ kāṣṭhāyai namaḥ |
ōṁ dhaniṣṭhāntāyai namaḥ |
ōṁ śarāṅgyai namaḥ |
ōṁ nirguṇapriyāyai namaḥ |
ōṁ maitrēyāyai namaḥ |
ōṁ mitravindāyai namaḥ |
ōṁ śēṣyaśēṣakalāśayāyai namaḥ |
ōṁ vārāṇasīvāsaratāyai namaḥ |
ōṁ āryāvartajanastutāyai namaḥ |
ōṁ jagadutpattisaṁsthānasaṁhāratrayakāraṇāyai namaḥ |
ōṁ tubhyaṁ namaḥ |
ōṁ ambāyai namaḥ |
ōṁ viṣṇusarvasvāyai namaḥ | 900

ōṁ mahēśvaryai namaḥ |
ōṁ sarvalōkānāṁ jananyai namaḥ |
ōṁ puṇyamūrtayē namaḥ |
ōṁ siddhalakṣmyai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ mahālakṣmyai namaḥ |
ōṁ sadyōjātādipañcāgnirūpāyai namaḥ |
ōṁ pañcakapañcakāyai namaḥ |
ōṁ yantralakṣmyai namaḥ |
ōṁ bhavatyai namaḥ |
ōṁ ādayē namaḥ |
ōṁ ādyādyāyai namaḥ |
ōṁ sr̥ṣṭyādikāraṇākāravitatayē namaḥ |
ōṁ dōṣavarjitāyai namaḥ |
ōṁ jagallakṣmyai namaḥ |
ōṁ jaganmātrē namaḥ |
ōṁ viṣṇupatnyai namaḥ |
ōṁ navakōṭimahāśaktisamupāsyapadāmbujāyai namaḥ |
ōṁ kanatsauvarṇaratnāḍhyasarvābharaṇabhūṣitāyai namaḥ | 920

ōṁ anantānityamahiṣyai namaḥ |
ōṁ prapañcēśvaranāyakyai namaḥ |
ōṁ atyucchritapadāntasthāyai namaḥ |
ōṁ paramavyōmanāyakyai namaḥ |
ōṁ nākapr̥ṣṭhagatārādhyāyai namaḥ |
ōṁ viṣṇulōkavilāsinyai namaḥ |
ōṁ vaikuṇṭharājamahiṣyai namaḥ |
ōṁ śrīraṅganagarāśritāyai namaḥ |
ōṁ raṅganāyakyai namaḥ |
ōṁ bhūputryai namaḥ |
ōṁ kr̥ṣṇāyai namaḥ |
ōṁ varadavallabhāyai namaḥ |
ōṁ kōṭibrahmādisaṁsēvyāyai namaḥ |
ōṁ kōṭirudrādikīrtitāyai namaḥ |
ōṁ mātuluṅgamayaṁ khēṭaṁ bibhratyai namaḥ |
ōṁ sauvarṇacaṣakaṁ bibhratyai namaḥ |
ōṁ padmadvayaṁ dadhānāyai namaḥ |
ōṁ pūrṇakumbhaṁ bibhratyai namaḥ |
ōṁ kīraṁ dadhānāyai namaḥ |
ōṁ varadābhayē dadhānāyai namaḥ |
ōṁ pāśaṁ bibhratyai namaḥ | 940

ōṁ aṅkuśaṁ bibhratyai namaḥ |
ōṁ śaṅkhaṁ vahantyai namaḥ |
ōṁ cakraṁ vahantyai namaḥ |
ōṁ śūlaṁ vahantyai namaḥ |
ōṁ kr̥pāṇikāṁ vahantyai namaḥ |
ōṁ dhanurbāṇau bibhratyai namaḥ |
ōṁ akṣamālāṁ dadhānāyai namaḥ |
ōṁ cinmudrāṁ bibhratyai namaḥ |
ōṁ aṣṭādaśabhujāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ mahāṣṭādaśapīṭhagāyai namaḥ |
ōṁ bhūminīlādisaṁsēvyāyai namaḥ |
ōṁ svāmicittānuvartinyai namaḥ |
ōṁ padmāyai namaḥ |
ōṁ padmālayāyai namaḥ |
ōṁ padminyai namaḥ |
ōṁ pūrṇakumbhābhiṣēcitāyai namaḥ |
ōṁ indirāyai namaḥ |
ōṁ indirābhākṣyai namaḥ |
ōṁ kṣīrasāgarakanyakāyai namaḥ | 960

ōṁ bhārgavyai namaḥ |
ōṁ svatantrēcchāyai namaḥ |
ōṁ vaśīkr̥tajagatpatayē namaḥ |
ōṁ maṅgalānāṁmaṅgalāya namaḥ |
ōṁ dēvatānāndēvatāyai namaḥ |
ōṁ uttamānāmuttamāyai namaḥ |
ōṁ śrēyasē namaḥ |
ōṁ paramāmr̥tāyai namaḥ |
ōṁ dhanadhānyābhivr̥ddhayē namaḥ |
ōṁ sārvabhaumasukhōcchrayāyai namaḥ |
ōṁ āndōlikādisaubhāgyāyai namaḥ |
ōṁ mattēbhādimahōdayāyai namaḥ |
ōṁ putrapautrābhivr̥ddhayē namaḥ |
ōṁ vidyābhōgabalādikāyai namaḥ |
ōṁ āyurārōgyasampattayē namaḥ |
ōṁ aṣṭaiśvaryāyai namaḥ |
ōṁ paramēśavibhūtayē namaḥ |
ōṁ sūkṣmātsūkṣmatarāgatayē namaḥ |
ōṁ sadayāpāṅgasandattabrahmēndrādipadasthitayē namaḥ |
ōṁ avyāhatamahābhāgyāyai namaḥ | 980

ōṁ akṣōbhyavikramāyai namaḥ |
ōṁ vēdānāmsamanvayāyai namaḥ |
ōṁ vēdānāmavirōdhāyai namaḥ |
ōṁ niḥśrēyasapadaprāptisādhanāyai namaḥ |
ōṁ niḥśrēyasapadaprāptiphalāyai namaḥ |
ōṁ śrīmantrarājarājñyai namaḥ |
ōṁ śrīvidyāyai namaḥ |
ōṁ kṣēmakāriṇyai namaḥ |
ōṁ śrīṁ bīja japasantuṣṭāyai namaḥ |
ōṁ aiṁ hrīṁ śrīṁ bījapālikāyai namaḥ |
ōṁ prapattimārgasulabhāyai namaḥ |
ōṁ viṣṇuprathamakiṅkaryai namaḥ |
ōṁ klīṅkārārthasāvitryai namaḥ |
ōṁ saumaṅgalyādhidēvatāyai namaḥ |
ōṁ śrīṣōḍaśākṣarīvidyāyai namaḥ |
ōṁ śrīyantrapuravāsinyai namaḥ |
ōṁ sarvamaṅgalamāṅgalyāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ sarvārthasādhikāyai namaḥ |
ōṁ śaraṇyāyai namaḥ | 1000

ōṁ tryambakāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ nārāyaṇyai namaḥ |

Ithi Sri Lakshmi Sahasranamam Sampoornam ||

Leave a Reply

Your email address will not be published. Required fields are marked *