Sri Krishna Tandava Stotram is a devotional hymn that praises Lord Krishna’s youthful, divine pastimes. This stotram also has a series of salutations celebrating a unique quality of Lord Krishna, such as his lotus-like eyes, melodious flute, etc. Get Sri Krishna Tandava Stotram in English Lyrics here and chant it with devotion for the grace of Lord Sri Krishna.
Sri Krishna Tandava Stotram in English – Bhaje Vajraika Nandanam
bhajē vrajaikanandanaṁ samastapāpakhaṇḍanaṁ
svabhaktacittarañjanaṁ sadaiva nandanandanam |
supicchagucchamastakaṁ sunādavēṇuhastakaṁ
anaṅgaraṅgasāragaṁ namāmi sāgaraṁ bhajē || 1 ||
manōjagarvamōcanaṁ viśālaphālalōcanaṁ
vighātagōpaśōbhanaṁ namāmi padmalōcanam |
karāravindabhūdharaṁ smitāvalōkasundaraṁ
mahēndramānadāraṇaṁ namāmi kr̥ṣṇa vāraṇam || 2 ||
kadambasūnakuṇḍalaṁ sucārugaṇḍamaṇḍalaṁ
vrajāṅganaika vallabhaṁ namāmi kr̥ṣṇa durlabham |
yaśōdayā samōdayā sakōpayā dayānidhiṁ
hyulūkhalē sudussahaṁ namāmi nandanandanam || 3 ||
navīnagōpasāgaraṁ navīnakēlimandiraṁ
navīna mēghasundaraṁ bhajē vrajaikamandiram |
sadaiva pādapaṅkajaṁ madīya mānasē nijaṁ
darātinandabālakaḥ samastabhaktapālakaḥ || 4 ||
samasta gōpasāgarīhradaṁ vrajaikamōhanaṁ
namāmi kuñjamadhyagaṁ prasūnabālaśōbhanam |
dr̥gantakāntaliṅgaṇaṁ sahāsa bālasaṅginaṁ
dinē dinē navaṁ navaṁ namāmi nandasaṁbhavam || 5 ||
guṇākaraṁ sukhākaraṁ kr̥pākaraṁ kr̥pāvanaṁ
sadā sukhaikadāyakaṁ namāmi gōpanāyakam |
samasta dōṣaśōṣaṇaṁ samasta lōkatōṣaṇaṁ
samasta dāsamānasaṁ namāmi kr̥ṣṇabālakam || 6 ||
samasta gōpanāgarī nikāmakāmadāyakaṁ
dr̥gantacārusāyakaṁ namāmi vēṇunāyakam |
bhavō bhavāvatārakaṁ bhavābdhikarṇadhārakaṁ
yaśōmatē kiśōrakaṁ namāmi dugdhacōrakam || 7 ||
vimugdhamugdhagōpikā manōjadāyakaṁ hariṁ
namāmi jambukānanē pravr̥ddhavahni pāyanam |
yathā tathā yathā tathā tathaiva kr̥ṣṇa sarvadā
mayā sadaivagīyatāṁ tathā kr̥pā vidhīyatām || 8 ||
iti śrī kr̥ṣṇa tāṇḍava stōtram |