Skip to content

Damodarastakam Lyrics in English – Namamisvaram Sachidananda Roopam

Damodarastakam Lyrics or Damodarashtakam or Damodar AshtakamPin

Damodarastakam (Damodara Ashtakam) is an eight-verse hymn found in the Padma Purana, composed in praise of Lord Sri Krishna. The name ‘Damodara‘ is derived from two Sanskrit words: “dam” meaning rope or cord, and “udara” meaning belly or stomach. It refers to the episode in Krishna’s childhood when his mother, Yashoda, lovingly tied him around the waist with a rope as a playful punishment for his mischievous behavior. Get Sri Damodarastakam Lyrics in English Pdf here and chant it with devotion for the grace of Lord Sri Krishna.

Damodarastakam Lyrics in English – Namamisvaram Sachidananda Roopam

namamisvaram saccidananda rupam
lasat-kuṇḍalam gokule bhrājamanam
yaśodā-bhiyolūkhalād dhāvamānam
parāmṛṣṭam atyantato drutya gopyā || 1 ||

rudantam muhur netra-yugmam mṛjantam
karāmbhoja-yugmena sātańka-netram
muhuḥ śvāsa-kampa-trirekhāńka-kaṇṭha-
sthita-graivam dāmodaram bhakti-baddham || 2 ||

itīdṛk sva-līlābhir ānanda-kuṇḍe
sva-ghoṣam nimajjantam ākhyāpayantam
tadīyeṣita-jñeṣu bhaktair jitatvam
punaḥ prematas tam śatāvṛtti vande || 3 ||

varam deva mokṣam na mokṣāvadhim vā
na canyam vṛṇe ‘ham vareṣād apīha
idam te vapur nātha gopāla-bālam
sadā me manasy āvirāstām kim anyaiḥ || 4 ||

idam te mukhāmbhojam atyanta-nīlair
vṛtam kuntalaiḥ snigdha-raktaiś ca gopyā
muhuś cumbitam bimba-raktādharam me
manasy āvirāstām alam lakṣa-lābhaiḥ || 5 ||

namo deva dāmodarānanta viṣṇo
prasīda prabho duḥkha-jālābdhi-magnam
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnam batānu
gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ || 6 ||

kuverātmajau baddha-mūrtyaiva yadvat
tvayā mocitau bhakti-bhājau kṛtau ca
tathā prema-bhaktim svakām me prayaccha
na mokṣe graho me ‘sti dāmodareha || 7 ||

namasthesthu dāmne sphurad-dīpti-dhāmne
tvadīyodarāyātha viśvasya dhāmne
namo rādhikāyai tvadīya-priyāyai
namo ‘nanta-līlāya devāya tubhyam || 8 ||

Ithi Srimadpadmapurane Sri damodarastakam sampurnam ||

11 thoughts on “Damodarastakam Lyrics in English – Namamisvaram Sachidananda Roopam”

  1. Hare Krishna!
    Grateful for your kindness by offering the service to Bhagwan Shri Krishna and his devotees.
    Right now we are at a Krishna Temple and it is Karthik month. Devotees are chanting Sri Dhamodharashtakam.
    Feeling under the influence of Sri Krishna.
    Once again Thank you so much for your kindness.
    Stay blessed always……
    SARVAM KRISHNARPPANAM….

Leave a Reply

Your email address will not be published. Required fields are marked *