Skip to content

Sashti Devi Stotram in English

Sashti Devi StotramPin

Sashti Devi is the consort of lord Subramanya. She is also called Devayani or Devasena. Shashti Devi is the goddess of vegetation, reproduction, children, and protection of womb. It is believed that she blesses childless couples with children. Get Sashti Devi Stotram in English Pdf Lyrics here and chant it with utmost devotion for the grace of Shashti Devi and get blessed with children.

Sashti Devi Stotram in English 

Stotram

Namo Deviya Mahadevi, Siddhai, Shantiai Namo Namah
Shubhayay Devasenaayi, Shashti Devyai Namo Namah || 1 ||

Varadāyai puthradāyai, dhanadāyai namō namaḥ
sukhadāyai mōkṣhadāyai, Shashti Devyai Namo Namah || 2 ||

Sr̥uṣhṭyai sr̥uṣhṭa śwaroopāyai, siddhāyai cha namō namaḥ
māayai siddhayōginyai, Shashti Devyai Namo Namah || 3 ||

Sāarāyai śhāradāyai cha paraādēvyai namō namaḥ
bālādishtyai dēvyai, Shashti Devyai Namo Namah || 4 ||

Kaḷyāṇa dhāyai kaḷyān’yai phaladāyai cha karmāṇāṁ
prathyakṣhāyai sarwabhākthānāṁ, Shashti Devyai Namo Namah || 5 ||

Pūjyāayai skandakānthāyai sarvēṣhāṁ sarwakarmasu
dēva rakṣhaṇakārin’yai, Shashti Devyai Namo Namah || 6 ||

Śuddhasatva swaroopayai, vandithāyai nr̥uāaṁ sadhā
himsāakrōdha varjithāyai, Shashti Devyai Namo Namah || 7 ||

Dhanaṁ dēhi priyaṁ dēhi, puthrāṁ dēhi surēśhwari
mōkṣhaṁ dēhi jayaṁ dēhi, yaśhōdēhi mahēśhwari
dharmaṁ dēhi yaśhōdēhi Shashti Devyai Namo Namah || 8 ||

Dēhi bhoomiṁ, prajāṁ dēhi vidhyāṁ dēhi supoojithē
kaḷyāṇaaṁ cha jayaṁ dēhi, vidhyādēvi namō namaḥ || 9 ||

Phalasruti 

Idi dēvīṁ samsuthmōlēkē puthraṁ priyaputra |
yaśminaṁ cha rājēndraṁ ṣhaṣṭhī dēvi prasādata ||

ṣhaṣṭhī stōtraṁ idaṁ brahma yaśmanōthi cha vathsaraṁ |
aputhrō labhathē puthrān varaṁ suchira jeevanaṁ ||

varṣhamē kan̄cha yōbhaktya sampoojaṁ sr̥unōdhicha |
sarwapāpa vinirmukhtō mahāvandhyā prasooyathē ||

vīraputhraṁ cha guṇīnaṁ, vidyāvanthaṁ yaśaśminaṁ |
suchir āyuṣhyantrancha ṣhaṣṭimāthr̥u prasādithat ||

kāka vandhyā ca yā nārī mr̥tapatyā ca yā bhavēt |
varṣaṁ śr̥tvā labhētputraṁ ṣaṣṭhī dēvī prasādataḥ ||

rōga yuktē ca bālē ca pitāmātā śr̥ṇōti cēt |
māsēna mucyatē rōgān ṣaṣṭhī dēvī prasādataḥ ||

jaya dēvi jaganmātaḥ jagadānandakāriṇi |
prasīda mama kalyāṇi namastē ṣaṣṭhī dēvatē ||

Śrī ṣaṣṭhī dēvi stōtraṁ sampūrṇaṁ

Leave a Reply

Your email address will not be published. Required fields are marked *