Skip to content

Santana Ganapati Stotram in English

Santana Ganapati Stotram or Santan Ganpati Stotra or Santhana Ganapathi StotramPin

Santana Ganapati Stotram is a devotional hymn for worshipping the form of Ganapathi, who blesses with children. Get Sri Santana Ganapati Stotram in English Pdf Lyrics here and chant it with devotion to remove any obstacles related to fertility or conceiving and get blessed with children.

Santana Ganapati Stotram in English 

namō:’stu gaṇanāthāya siddhibuddhiyutāya ca |
sarvapradāya dēvāya putravr̥ddhipradāya ca || 1 ||

gurūdarāya guravē gōptrē guhyāsitāya tē |
gōpyāya gōpitāśēṣabhuvanāya cidātmanē || 2 ||

viśvamūlāya bhavyāya viśvasr̥ṣṭikarāya tē |
namō namastē satyāya satyapūrṇāya śuṇḍinē || 3 ||

ēkadantāya śuddhāya sumukhāya namō namaḥ |
prapannajanapālāya praṇatārtivināśinē || 4 ||

śaraṇaṁ bhava dēvēśa santatiṁ sudr̥ḍhā kuru |
bhaviṣyanti ca yē putrā matkulē gaṇanāyaka || 5 ||

tē sarvē tava pūjārthaṁ niratāḥ syurvarōmataḥ |
putrapradamidaṁ stōtraṁ sarvasiddhipradāyakam || 6 ||

iti santāna gaṇapati stōtraṁ sampūrṇam |

2 thoughts on “Santana Ganapati Stotram in English”

  1. Namaste
    Is it possible to get the english meaning of Srih abhitistavaha ?

    Thank you so much
    Best regards , pranams
    Ria Schindler

    1. Namaste Ms Ria,
      Abhitistava literally means ” A hymn on fearlessness”.
      Bhiti means “Fear”, and abhiti is its negation “Fearlessness”, and Stava means a hymn.
      Hope this helps.

Leave a Reply

Your email address will not be published. Required fields are marked *