Skip to content

Panchamukha Hanuman Kavacham English

Panchmukhi Hanuman Kavach or Panchamukha hanuman kavachamPin

Panchamukha Hanuman Kavacham is a powerful mantra that is addressed to Lord Hanuman in his five faced form. The Panchmukha Hanuman or the Panchamukha Anjaneya consists of five majestic faces of lord hanuman each belonging to different gods and each facing a different direction – 1) Lord Hanuman – facing east 2) Lord Narasimha – facing South 3) Lord Garuda – facing West 4) Lord Adivaraha  – facing North and 5) Lord Hayagriva – facing upwards. Pachamukha Hanuman Kavacham or Panchamukha Anjaneya Kavacham protects like an armour from fears, negative influences, black magic, etc and getts you peace of mind and courage. Get Panchamukha Hanuman kavacham English lyrics here and chant with devotion to ward of all evil and negative forces, and to rejuvenate yourself with positive energy.

Panchamukha Hanuman Kavacham English Lyrics 

asya śrī pañcamukha hanuman mantrasya brahmā r̥ṣiḥ gāyatrīchandaḥ pañcamukhavirāṭ hanumān dēvatā hrīṁ bījaṁ śrīṁ śaktiḥ krauṁ kīlakaṁ krūṁ kavacaṁ kraiṁ astrāya phaṭ iti digbandhaḥ |

śrī garuḍa uvāca |

atha dhyānam pravakṣyāmi śr̥ṇu sarvāṅgasundari |
yatkr̥taṁ dēvadēvēna dhyānam hanumataḥ priyam || 1 ||

pañcavaktraṁ mahābhīmaṁ tripañcanayanairyutam |
bāhubhirdaśabhiryuktaṁ sarvakāmārthasiddhidam || 2 ||

pūrvaṁ tu vānaraṁ vaktraṁ kōṭisūryasamaprabham |
daṁṣṭrākarālavadanaṁ bhr̥kuṭīkuṭilēkṣaṇam || 3 ||

asyaiva dakṣiṇaṁ vaktraṁ nārasiṁhaṁ mahādbhutam |
atyugratējōvapuṣaṁ bhīṣaṇaṁ bhayanāśanam || 4 ||

paścimaṁ gāruḍaṁ vaktraṁ vakratuṇḍaṁ mahābalam |
sarvanāgapraśamanaṁ viṣabhūtādikr̥ntanam || 5 ||

uttaraṁ saukaraṁ vaktraṁ kr̥ṣṇaṁ dīptaṁ nabhōpamam |
pātālasiṁhavētālajvararōgādikr̥ntanam || 6 ||

ūrdhvaṁ hayānanaṁ ghōraṁ dānavāntakaraṁ param |
yēna vaktrēṇa viprēndra tārakākhyaṁ mahāsuram || 7 ||

jaghāna śaraṇaṁ tatsyātsarvaśatruharaṁ param |
dhyātvā pañcamukhaṁ rudraṁ hanūmantaṁ dayānidhim || 8 ||

khaḍgaṁ triśūlaṁ khaṭvāṅgaṁ pāśamaṅkuśaparvatam |
muṣṭiṁ kaumōdakīṁ vr̥kṣaṁ dhārayantaṁ kamaṇḍalum || 9 ||

bhindipālaṁ jñānamudrāṁ daśabhirmunipuṅgavam |
ētānyāyudhajālāni dhārayantaṁ bhajāmyaham || 10 ||

prētāsanōpaviṣṭaṁ taṁ sarvābharaṇabhūṣitam |
divyamālyāmbaradharaṁ divyagandhānulēpanam |
sarvāścaryamayaṁ dēvaṁ hanumadviśvatōmukham || 11 ||

pañcāsyamacyutamanēkavicitravarṇa-
-vaktraṁ śaśāṅkaśikharaṁ kapirājavaryam |
pītāmbarādimukuṭairupaśōbhitāṅgaṁ
piṅgākṣamādyamaniśaṁ manasā smarāmi || 12 ||

markaṭēśaṁ mahōtsāhaṁ sarvaśatruharaṁ param |
śatruṁ saṁhara māṁ rakṣa śrīmannāpadamuddhara || 13 ||

harimarkaṭa markaṭa mantramidaṁ
parilikhyati likhyati vāmatalē |
yadi naśyati naśyati śatrukulaṁ
yadi muñcati muñcati vāmalatā || 14 ||

ōṁ harimarkaṭāya svāhā |

ōṁ namō bhagavatē pañcavadanāya pūrvakapimukhāya sakalaśatrusaṁhārakāya svāhā |
ōṁ namō bhagavatē pañcavadanāya dakṣiṇamukhāya karālavadanāya narasiṁhāya sakalabhūtapramathanāya svāhā |
ōṁ namō bhagavatē pañcavadanāya paścimamukhāya garuḍānanāya sakalaviṣaharāya svāhā |
ōṁ namō bhagavatē pañcavadanāya uttaramukhāya ādivarāhāya sakalasampatkarāya svāhā |
ōṁ namō bhagavatē pañcavadanāya ūrdhvamukhāya hayagrīvāya sakalajanavaśaṅkarāya svāhā |

ōṁ asya śrī pañcamukhahanumanmantrasya śrīrāmacandra r̥ṣiḥ anuṣṭupchandaḥ pañcamukhavīrahanumān dēvatā hanumān iti bījaṁ vāyuputra iti śaktiḥ añjanīsuta iti kīlakam śrīrāmadūtahanumatprasādasiddhyarthē japē viniyōgaḥ |
iti r̥ṣyādikaṁ vinyasēt |

atha karanyāsaḥ |

ōṁ añjanīsutāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ rudramūrtayē tarjanībhyāṁ namaḥ |
ōṁ vāyuputrāya madhyamābhyāṁ namaḥ |
ōṁ agnigarbhāya anāmikābhyāṁ namaḥ |
ōṁ rāmadūtāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ pañcamukhahanumatē karatalakarapr̥ṣṭhābhyāṁ namaḥ |

atha aṅganyāsaḥ |

ōṁ añjanīsutāya hr̥dayāya namaḥ |
ōṁ rudramūrtayē śirasē svāhā |
ōṁ vāyuputrāya śikhāyai vaṣaṭ |
ōṁ agnigarbhāya kavacāya hum |
ōṁ rāmadūtāya nētratrayāya vauṣaṭ |
ōṁ pañcamukhahanumatē astrāya phaṭ |
pañcamukhahanumatē svāhā iti digbandhaḥ |

atha dhyānam |

vandē vānaranārasiṁhakhagarāṭkrōḍāśvavaktrānvitaṁ
divyālaṅkaraṇaṁ tripañcanayanaṁ dēdīpyamānaṁ rucā |
hastābjairasikhēṭapustakasudhākumbhāṅkuśādriṁ halaṁ
khaṭvāṅgaṁ phaṇibhūruhaṁ daśabhujaṁ sarvārivīrāpaham |

atha mantraḥ |

ōṁ śrīrāmadūtāya āñjanēyāya vāyuputrāya mahābalaparākramāya sītāduḥkhanivāraṇāya laṅkādahanakāraṇāya mahābalapracaṇḍāya phālgunasakhāya kōlāhalasakalabrahmāṇḍaviśvarūpāya
saptasamudranirlaṅghanāya piṅgalanayanāya amitavikramāya sūryabimbaphalasēvanāya duṣṭanivāraṇāya dr̥ṣṭinirālaṅkr̥tāya sañjīvinīsañjīvitāṅgada-lakṣmaṇamahākapisainyaprāṇadāya
daśakaṇṭhavidhvaṁsanāya rāmēṣṭāya mahāphālgunasakhāya sītāsahitarāmavarapradāya ṣaṭprayōgāgamapañcamukhavīrahanumanmantrajapē viniyōgaḥ |

ōṁ harimarkaṭamarkaṭāya bambambambambaṁ vauṣaṭ svāhā |
ōṁ harimarkaṭamarkaṭāya phamphamphamphamphaṁ phaṭ svāhā |
ōṁ harimarkaṭamarkaṭāya khēṅkhēṅkhēṅkhēṅkhēṁ māraṇāya svāhā |
ōṁ harimarkaṭamarkaṭāya luṁluṁluṁluṁluṁ ākarṣitasakalasampatkarāya svāhā |
ōṁ harimarkaṭamarkaṭāya dhandhandhandhandhaṁ śatrustambhanāya svāhā |

ōṁ ṭaṇṭaṇṭaṇṭaṇṭaṁ kūrmamūrtayē pañcamukhavīrahanumatē parayantra paratantrōccāṭanāya svāhā |
ōṁ kaṅkhaṅgaṅghaṁṅaṁ cañchañjañjhaṁñaṁ ṭaṇṭhaṇḍaṇḍhaṁṇaṁ tanthandandhaṁnaṁ pamphambambhaṁmaṁ yaṁraṁlaṁvaṁ śaṁṣaṁsaṁhaṁ laṅkṣaṁ svāhā |
iti digbandhaḥ |

ōṁ pūrvakapimukhāya pañcamukhahanumatē ṭaṇṭaṇṭaṇṭaṇṭaṁ sakalaśatrusaṁharaṇāya svāhā |
ōṁ dakṣiṇamukhāya pañcamukhahanumatē karālavadanāya narasiṁhāya ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ sakalabhūtaprētadamanāya svāhā |
ōṁ paścimamukhāya garuḍānanāya pañcamukhahanumatē maṁmaṁmaṁmaṁmaṁ sakalaviṣaharāya svāhā |
ōṁ uttaramukhāya ādivarāhāya laṁlaṁlaṁlaṁlaṁ nr̥siṁhāya nīlakaṇṭhamūrtayē pañcamukhahanumatē svāhā |
ōṁ ūrdhvamukhāya hayagrīvāya ruṁruṁruṁruṁruṁ rudramūrtayē sakalaprayōjananirvāhakāya svāhā |

ōṁ añjanīsutāya vāyuputrāya mahābalāya sītāśōkanivāraṇāya śrīrāmacandrakr̥pāpādukāya mahāvīryapramathanāya brahmāṇḍanāthāya kāmadāya pañcamukhavīrahanumatē svāhā |

bhūtaprētapiśācabrahmarākṣasa śākinīḍākinyantarikṣagraha parayantra paratantrōccaṭanāya svāhā |
sakalaprayōjananirvāhakāya pañcamukhavīrahanumatē śrīrāmacandravaraprasādāya jañjañjañjañjaṁ svāhā |

idaṁ kavacaṁ paṭhitvā tu mahākavacaṁ paṭhēnnaraḥ |
ēkavāraṁ japēt stōtram sarvaśatrunivāraṇam || 15 ||

dvivāraṁ tu paṭhēnnityaṁ putrapautrapravardhanam |
trivāraṁ ca paṭhēnnityaṁ sarvasampatkaraṁ śubham || 16 ||

caturvāraṁ paṭhēnnityaṁ sarvarōganivāraṇam |
pañcavāraṁ paṭhēnnityaṁ sarvalōkavaśaṅkaram || 17 ||

ṣaḍvāraṁ ca paṭhēnnityaṁ sarvadēvavaśaṅkaram |
saptavāraṁ paṭhēnnityaṁ sarvasaubhāgyadāyakam || 18 ||

aṣṭavāraṁ paṭhēnnityamiṣṭakāmārthasiddhidam |
navavāraṁ paṭhēnnityaṁ rājabhōgamavāpnuyāt || 19 ||

daśavāraṁ paṭhēnnityaṁ trailōkyajñānadarśanam |
rudrāvr̥ttiṁ paṭhēnnityaṁ sarvasiddhirbhavēddhr̥vam || 20 ||

nirbalō rōgayuktaśca mahāvyādhyādipīḍitaḥ |
kavacasmaraṇēnaiva mahābalamavāpnuyāt || 21 ||

iti sudarśanasaṁhitāyāṁ śrīrāmacandrasītā prōktaṁ śrī pañcamukha hanumat kavacam |

1 thought on “Panchamukha Hanuman Kavacham English”

  1. Dear holy Pandit/Priest,

    Can you make a similar translation for the Ekadash Mukhi Hanuman Kavacham ?
    I am reciting this daily but I do not have a transliteration . I am not versed in Sanskrit.
    So , sometimes I miss this for the right pronunciation of the Kavacham.
    It would help me tremendously . Many thanks for your effort .

    Namaskaar

    Jai MataDi

    koemar

Leave a Reply

Your email address will not be published. Required fields are marked *